Book Title: Jambudwip Pragnaptisutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जम्मूदीपावातिर रात्रिदिवं नयति, 'पुस्सो एग राइदियं णेइ' पुण्यनक्षत्रं पौषमासस्य चरममेकं रानिदिवं नयति-परिसमापयति तदेवं मिलित्वा चत्वारि अपि नक्षत्राणि हेमन्त कालस्य द्वितीयं पौषमासं परिसमापयन्ति इति । 'वयाणं चउवीसंगुलपोरिसीए छायाए सरिए अणुपरियट्टई' सदा पोपमासस्य चरमदिवसे खलु चतुर्विशत्यङ्गुलपौरुष्या-चतुर्विशत्य गुलाविकया पौरुष्या छायया सूर्योऽनुपर्यटते-अनुपरावर्तते, एतदेव दर्शयति-'तस्स गं' इत्यादि, 'तस्स . गं, मासस्स जे से चरमदिवसे' तस्य खलु पौषमासस्य योऽसौ चरम दिवसः पर्यन्त दिनम्, 'तसि च णं दिवसंसि लेहटाई चत्तारि पयाई पोरिसी भवई' तस्मिंश्च खलु चरमे दिवसे रेखास्थानि तत्र रेखा पादपर्यन्तवत्तिनी सीमा तत्स्थानि चरवारि पदानि पौरुपी भवति परिपूर्णानि चत्वारि पदानि पौरुपी भवतीत्यर्थः ।। ____ अथ तृतीयं पृच्छति-हेमंताणं' इत्यादि, 'हेमंताणं भंते ! तच्चं मासं करणक्खचा गति' हेमन्तानां हेमन्तकालस्य भदन्त ! तृतीयं माघमासं ऋति-झियसंख्यकानि नक्षत्राणि नयन्ति स्वास्तं गमनेन मासं परिसमापयन्तीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, इस तरह ये चार नक्षत्र मिल कर हेमन्त काल के द्वितीय मास- पौष मास को क्षपित करते हैं ! 'तयाणं प्यउव्वीसंगुलपोरिसीए छायाए सूरिए अणुपरिया' इस पौषमास के अन्तिम दिवस में चौबीस अंगुल अधिक पौरुषीरूप छाया से युक्त हुआ सूर्य परिभ्रमण करता है। यही बात-'तस्स णं मासस्स जे से चरिमे दियसे तंसि च णं दिवसंसि लेहडाई चत्तारि पयाई पोरिसी भवई' इस सूत्रद्वारा सूत्रकार ने पुष्टकी है-पाद पर्यन्त वर्तिनी सीमा का नाम रेखा है-इसमें रहे हुए चार पादों प्रमाण पौरुषी है-अर्थात् इस मास के अन्तिम दिन परिपूर्ण चार पाद प्रमाण पौरुषी होती है। '. 'हेमंताणं भले! तच्चं मासां कह णक्खत्ता णेति' हे भदन्त ! हेमन्तकाल का जो तृतीयमास माघमास है उसे कितने नक्षत्र अपने अस्तगमन द्वारा क्षपित करते રાતને સમાપ્ત કરે છે. આ રીતે આ ચાર નક્ષત્ર મળીને હેમન્તકાળના બીજા માસ– पोषभासने क्षपित (५३) ४२ छे.
'तयाणं चउव्वीस गुलपोरिसीए छायाए सूरिए अणुपरियट्टई' मा पोषमासना मन्तिम દિવસે ચોવીસ આંગળ અધિક પૌરૂષીરૂપ છયાથી યુક્ત થયેલ સૂર્ય પરિભ્રમણ કરે છે. भाग पात-'तस्सणं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहवाई चत्तारि पयाई पोरिसी भवई' या सूत्र वा। सूत्रधारे पुष्ट ४री छे-पाद पर्यन्तवर्तिनी' सौभानु नाम
ખાં છે–આમાં રહેલા ચાર પાદ પ્રમાણ પૌરૂષી છે-અર્થાત આ માસના અંતિમ દિવસે પરિપૂર્ણ ચાર પાદ પ્રમાણ પૌરૂષી હેય છે.
हेमंताण भते । तच्चं मास' कइ णक्खत्ता णेति' महन्त ! भन्तनारे त्रीन માહ માસ છે તેને કેટલા નક્ષત્ર પિતાના અસ્તગમન દ્વારા ક્ષપિત કરે છે? સમાપ્ત કરે છે?