Book Title: Jambudwip Pragnaptisutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ३३ जम्बूद्वीपस्यायामादिकनिरूपणम् ५३५ । तीर्थकराणां जम्बूद्वीपमेरोः पण्डकवनेऽभिषेकशिलायामभिपिच्यमानतात् जम्यूद्वीपव्यपदेश पूर्वकमभिषेकस्य जायमानत्वेन उच्चखव्यवहारोऽपि आगमप्रसिद्धलादविरुद्ध एवेति ॥
सम्प्रति जम्बूद्वीपस्य शाश्वतभावादिकं ज्ञातुं प्रश्नयनाह-'जंबुद्दीवे ' इत्यादि, 'जंबुदीवेणं भंते ! दीवे' जम्बूद्वीपः खलु भदन्त ! द्वीपः सर्वद्वीपमध्यवर्तिद्वीपः, "किं सासए असासए' किं शाश्वत:-सर्वदाभावी अथवा अशाश्वतः न सर्वकालभावीति शाश्वताशाश्वत विषयकः प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सिय सासए सिय मसापए' स्यात्-कथंचित् शाश्वत:-सर्वदाभावी, स्यात्-कथंचित् अशाश्वतो न सर्वदाभावीकेनचिद्रूपेण नित्यः केनचिद्रूपेणानित्य इत्यर्थः ननु शाश्वतखाशाश्वतत्वधर्मयोविरोधात् कथमेकत्राधिकरण द्वयोः समावेश इति ज्ञातुं प्रश्नयनाह-से केणटेणं' इत्यादि, 'से केणटेणं मंते ! एवं बुच्चइ सिय सासए सिय अलासए' तत्केनार्येन भदन्त ! एवमुच्यते स्यात् शाश्वतः स्यादशाश्वतः, कथमेकत्रविरुद्ध धर्मयोः समावेश इति प्रश्ना, भगवानाइ-'गोयमा' इस द्वीप में भी विरुद्ध नहीं पड़ता है इसी तरह जम्बूद्वीप समुत्पन्न तीर्थंकरों का अभिषेक जम्बूद्वीपगत मेरु के पण्ड कवन में अवस्थित अभिषेक शिला के ऊपर होता है इससे जम्बूद्वीप व्यपदेशपूर्वक अभिषेक होने के कारण इसमें उच्चत्व का व्यवहार भी आगमप्रसिद्ध होने से अविरुद्ध ही है। ___ 'जंबुद्दीवे ण भंते ! दीवे किं सासए असासए' हे भदन्त !' जम्बूडीप नामका जो यह दीप है वह क्या शाश्वत है ? या अशाश्वत है ? सर्वकाल भाषी है या सर्वकालभावी नहीं है ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा ! लिय सासए सिय असासए' हे गौतम ! जम्बूद्वीप कथंचित् शाश्वत है और कथंचित् अशाश्वत है अर्थात् जम्बूद्वीप किसी अपेक्षा नित्य है और किसी अपेक्षा अनित्य है, हे भदन्त ! शाश्वत और अशाश्वत ये दोनों धर्म एक अधिकरण में परस्पर આ દ્વીપમાં પણ વિરૂદ્ધ પડને નથી એવી જ રીતે જમ્બુદ્વીપ સમૃત્પન્ન તીર્થકરોને અભિષેક જમ્બુદ્વીપગત મેરૂન પણ્ડકવનમાં અવસ્થિત અભિષેક શિલાની ઉપર થાય છે આથી જમ્બુદ્વીપ વ્યપદેશપૂર્વક અભિષેક રહેવાના કારણે એવામાં ઉચ્ચત્વને વ્યવહાર પણ આગમ પ્રસિદ્ધ હવાથી અવિરૂદ્ધ જ છે. ___ 'जंबुद्दीवेणं भंते ! दीवे किं सासए अशासए' महन्त स्मूदीप नामना आदाप છે તે શું શાશ્વત છે? અથવા તે અશાશ્વત છે? સર્વકાલભાવી છે અથવા સર્વકાલભાવી नथी ? माना उत्तरमा प्रभुश्री छ-'गोयमा। सिय सासए सिय असासए' गौतम ! જમ્બુદ્વીપ કથંચિત શાશ્વત છે અને કથંચિત અશાશ્વત છે અર્થાત જમ્બુદ્વીપ કઈ અપેક્ષા નિત્ય છે જ્યારે કોઈ અપેક્ષા અનિત્ય છે. હે ભદન્ત ! શાશ્વત અને અશાશ્વત એ બંને ધર્મ એક અધિકારણમાં પરસ્પર વિરોધી હોવાના કારણે કઈ રીતે રહી શકે छ। ॥ प्रश्नन स्वामी प्रभुश्री ४३ छ-'गोयमा दबट्टयाए सासए' हे गौतम से