Book Title: Jambudwip Pragnaptisutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 528
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ३१ चन्द्रस्याप्रमहिष्याः नामादिनिरूपणम् ५१३ करः ६७, अभङ्करः ६८, प्रभङ्करः ६९, अरजाः ७०, विरजाः ७१, तथा अशोकः ७२, तथा वीतशोकः ७३, विमलः ७४, विततः ७५, विवस्त्रः ७६, विशालः ७७, शाला ७८, सुव्रतः ७९, अनिवृत्तिः ८०, एकजटी ८१, द्विजटी ८२, करः ८३, करिकः ८४, राजा ८५, अर्गलः ८६, पुष्पकेतुः ८७, नावकेतुः ८८, इत्येवं प्रकारेणाष्टाशीतिहाः बोद्धच्या आनुपूा -क्रमेणेति ॥ सम्प्रति-'सव्वेसिंगराईण' इत्यादि पदात् नक्षत्रस्य सूचनं कृतमिति नक्षत्राणामाधिदैवतद्वारा नामप्रतिपादनाय गाथाद्वयमाह-'बह्मा' इत्यादि, 'बमावि हूय वस वरुणे अथवुड्डी पूस आसजमे । अग्गिषयावइ सोमे रुद्दे अदिती बहस्सई सप्पे ॥१॥ पिउभग अज्जमसविया तट्ठा वाऊ तहेव इंदग्गी। मित्ते इंदे निरुई आऊ विस्साष बोद्धव्वे ॥ ब्रह्माविष्णुश्चवसु वरुणोऽजो वृद्धिः पूपा अश्वो यमः । अग्निः प्रजापतिः सोमो रुद्रोऽदितिः बृहस्पतिः सर्पः ॥१॥ स्वयंप्रभ, ६५वां अवभास, ६६वां श्रेयस्कर, ६७वां क्षेमङ्कर, ६८वां आभङ्कर, ६१वां प्रभङ्कर, ७० वां अरजा, ७१वां चिरजा, ७२वां अशोक, ७३वां वोतशोक ७४वां विमल, ७५वां वितत, ७६वां विवन, ७७वां विशाल, ७८वां शाल, ७९ सुव्रत, ८०वां अनिवृत्ति, ८१वां एकजटी, ८२वां दिजटो, ८३वां कर, ८४वां करिक ८५वां राजा, ८६वां अर्गल, ८७ पुष्यकेतु, और ८८वां भावकेतु, इस प्रकार से ये ८८ ग्रहों के नाम हैं। नक्षत्रों के नाम इस प्रकार से हैं 'बम्हा विण्हू य वसू बरुणे अयबुड्डी पूस आस जमे । अग्गिपयावइ सोमे रुद्दे अदिती बहस्सई सप्पे ॥१॥ पिउभग अज्जमसरिया तहा बाउ तहेव इंदरगी। मित्त इंदे निरई आउ विस्ताय बोद्धव्वे ॥२॥ ૬૬ મે શ્રેયસ્કર, ૬૭ મો ક્ષેમંકર, ૬૮ મો આભંકર, ૨૯ મે પ્રશંકર, ૭૦ મે અરજ, ૭૧ મે વિરજા, ૭૨ માં અશોક, ૭૩ મે વીતશોક, ૭૪ મે વિમળ, ૭૫ મે વિતત, ૭૬ મો વિવસ્ત્ર, ૭૭ મે વિશાલ, ૭૮ મો શાલ, ૭૯મે સુવત, ૮૦ એ અનિવૃત્તિ, ૮૧ મે એકજટી, ૮૨ મે વિજટી, ૮૩ મે કર, ૮૪ મે કરિક, ૮૫ મો રાજા, ૮૬મો અલ, ૮૭ મે પુપકેતુ અને ૮૮ મે ભાવકેતુ આ રીતે ૮૮ ગ્રહોના નામ છે. નક્ષત્રના નામ આ પ્રમાણે છે 'वम्हा विण्हू य वसुवरुणो अयवुड्ढी पूस आस जमे । अग्गिपयावइ सोमे रुदे अदिती बहस्सई सप्पे ॥१॥ पिउभग अज्जमसेविया तदा वाऊ तहेव इंदग्गी । मित्ते ईदेः निरुई आऊ, विरसा य बोद्धव्वे ॥२॥ ज०६५

Loading...

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569