Book Title: Jambudwip Pragnaptisutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४१८
जम्बूद्वीपमासिस्न याओ' एवम् एतेन पूर्वोक्तेन अभिलापेन प्रकारेण इमा वक्ष्यमाणाः पूर्णिमा अमावास्यश्च नेतव्या ज्ञातव्याः ताः कास्तत्राइ-'अस्सिणी पुणिमा चेती अमावासा' अश्विनी पूर्णिमा चैत्री अमावास्याः 'कत्तियी पुणिमा वइसाही अमावासा' कात्तिकी पूर्णिमा वैशाखी अमा. वास्या 'मग्गसिरी पुणिमा जेट्टा मूली अमावासा' मार्गशीर्षी पूर्णिमा ज्येष्ठा मूली अमावास्या 'पोसी पुणिमा आसाढी अमावासा' पोपी पूर्णिमा आपाढी अमावास्या । अयं भावःअनायमभिलापप्रकारः तथाहि-यदा खलु आश्विनी-अश्विनी नक्षत्रयुक्ता पूर्णिमा भवति अश्विनी नक्षत्रादारभ्य पूर्व चित्रानक्षत्रय पञ्चदशत्वात् एतद्व्यवहारनयमतमधिकृत्य कथितम् निश्चयतस्तु एकस्यामपि अश्वयुग् मासमाविन्याममावास्यायां चित्रानक्षत्रसंभवादिति, यदा च चैत्री चित्रानक्षत्रयुक्ता पौर्णमासी भवति तदा पाश्चात्या अमावास्याश्विनी अश्विनीनक्षत्रयुक्ता भवति, एतदपि.व्यवहारतः निश्चयतस्तु एकस्यामपि चैत्रमासमाविन्याममावास्यायाम् पूर्वोक्त कथन पद्धति के अनुसार इन वक्ष्यमाण पूर्णिमाओं को और अमावास्याओं को भी जानलेना चाहिये-वे इस प्रकार से हैं-'अस्सिणी पुण्णिमाचेत्ती अमावासा' अश्विनी पूर्णिमा, चैत्री अमावास्था 'कत्तियी पुषिणमा वसाही अमावासा' कार्तिकी पूर्णिमा, वैशाखो अनावास्या, 'नग्गसिरी पुणिमा जेहामूली अमावासा, मार्गशीर्षी पूर्णिमा, ज्येष्ठाभूती अमावास्या, 'पोसीपुण्णिमा आसाढी अमावासा' पौषी पूर्णिमा और आघाडी अमावास्या। भाव यह हैयहां अभिलाप प्रकार ऐसा है-जब अश्विनी नक्षत्र से युक पूर्णिमा होती है तब पाश्चात्य अमावास्या चित्रा नक्षत्र से युक्त होती है क्यों कि अश्विनी नक्षत्र से लेकर चित्रा नक्षत्र १५ वां नक्षत्र है व्यवहार नय की अपेक्षा यह कथन है निश्चय नय की अपेक्षा तो एक भी अश्वयुग्मासभाविनी अमावास्या में चित्रा नक्षत्र संभवित होता है और जब चित्रा नक्षत्र से युक्त पौर्णमासी होती है तब पाश्चात्य अमावास्या अश्विनी नक्षत्र से युक्त होती है, यह कथन भी व्यवहार से है मर अमावस्यामाने ५ arel वा नय. ते मा प्रभा जे–'अरिसणी पुण्णिमा चेत्ती अमावासा' मश्विनी पूर्णिमा, चैत्री अमावास्या 'कत्तियी पुण्णिमा वइसाही अमावासा' ४ाति पूर्णिमा, वैशाली अमावास्या 'मग्गसिरि पुण्णिमा जेट्टामूली अमावासा' भार्गशीषी पूर्णिमा 2061 भूमी भावास्या, 'पोसीपुणिमा आसाढी अमावासा' पीपी५ मा भने અષાઢી અમાવસ્યા ભાવ આ પ્રમાણે છે–અહીં અભિલા૫ પ્રકર આવે છે–જ્યારે અશ્વિની નક્ષત્રથી યુક્ત પૂર્ણિમા હોય છે ત્યારે પાશ્ચાત્ય અમાવસ્યા ચિત્રા નક્ષત્રથી યુક્ત હોય છે કારણ કે અશ્વિની નક્ષત્રથી લઈને ચિત્રા નક્ષત્ર પંદરમું નક્ષત્ર છે. આ વવ્યહારનયની અપેક્ષા કથન છે. નિશ્ચયનયની અપેક્ષા તે એક પણ અયુગ માસ ભાવિની અમાવસ્થામાં ચિત્રા નક્ષત્ર સંભવિત હોય છે અને જ્યારે ચિત્રા થી યુક્ત પીણુંમાસી હોય છે ત્યારે પાશ્ચાત્ય અમાવસ્યા અશ્વિની નક્ષત્રથી યુક્ત હોય છે આ કથન પણ વ્યવહારથી છે.