Book Title: Jain Tarkabhasha
Author(s): Yashovijay Upadhyay, Udayvallabhvijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 14
________________ विषय तर्कप्रामाण्ये बौद्धमतखण्डनम् तर्कस्य स्वतन्त्रप्रमाणत्वस्थापनम् | बौद्धसम्मत हेतुत्रैरुप्यखण्डनम् . | नैयायिकल्पितहेतुपञ्चरुपतानिराकरणम् | अप्रतीतादिसाध्यविशेषणानां स्वार्थपरार्थानु मानापेक्षया व्यवस्थापनम् | व्याप्तिग्रह काल- अनुमितिकालापेक्षया साध्यस्वरूपभेदद्योतनम् . विकल्पसिद्धधर्मिणः प्रसिद्धौ पथदर्शनम् उभयसिद्धहेतोरेव परार्थानुमानाङ्गत्वव्यव स्थापनम् परार्थानुमानेऽवयवसङ्ख्याने दार्शनिकानां मन्तव्यानि अवयवप्रयोगेऽनेकान्तप्रदर्शनम् . अकिञ्चित्करहेत्वाभासस्य पक्षाभासेऽन्तर्भाव प्रदर्शनम्. | शब्दपौद्गलिकत्वसिद्धिः | सप्तभङ्गीलक्षणप्रदर्शनम् . | आद्यभङ्गद्वय-तृतीयभङ्गकयोर्भेदप्रदर्शनम् नयपरिच्छेद-विवरणम् प्रमाणनयभेदप्रदर्शनम् . | नयसप्तकेऽशेषाभिप्रायान्तर्भावप्रदर्शनम् नयसामान्यलक्षणपदकृत्यं. नैगमनयमतप्रदर्शनम् | व्यञ्जनपर्याय- अर्थपर्यायव्याख्यानम्. सङ्ग्रह नयमतोपवर्णनम् .. व्यवहारनयमतप्रदर्शनम् . ऋजुसूत्रनयमतवर्णनम् .. | शब्दनयानां साधारणमतवर्णनम् Jain Education International पृष्ठांक विषय . १०२ शब्दनयमतावेदनम् .. . १०६ | समभिरूढमतप्रदर्शनम् .११० एवम्भूतनयमतोपवर्णनम् . . ११५ समभिरूढैवम्भूतयोः भेदप्रदर्शनम् ज्ञान- क्रियानयवक्तव्यता. .११७ शब्दस्य ऋजुसूत्रादल्पार्थताप्रतिपादनम् स्वतन्त्रसामान्यविशेषपदार्थवादनिराकरणम्. . १२२ | अद्वैतवादखण्डनम् . १२८ |आत्मसिद्धिः . .१३७ क्षणिकवादस्याऽऽपेक्षिकः स्वीकार: शब्दनयाभासनिरूपणम् . . १८८ १८९ . १९० . १९० १९५ . १९९ ....२०२ २०३ . २०४ परमाणुसिद्धि: क्षणिकवादोपमर्दनं च २०५ २०६ .२०७ .१४२ निक्षेपपरिच्छेदविवरणम् १४४ प्रमाण -नय-निक्षेपक्रमरहस्यद्योतनम् निक्षेपसाफल्यव्युत्पादनम् नामनिक्षेपलक्षणार्थकथनम् नाम्नो यावत्कथिकत्वोक्तेः प्रायोवचनात्मकत्वं. स्थापनानिक्षेपलक्षणार्थकथनम् . (१७४-२०८) द्रव्यनिक्षेपलक्षणार्थप्रदर्शनम् . १५५ १५८ .१६१ .१६३ ૧૧ . १७४ द्रव्यक्रियाविचारः. . १७५ भावनिक्षेपलक्षणार्थकथनम् . . १७६ नामादीनां वस्तुत्वोपपादनम् .. . १७८ नामादीनां भावाविनाभूतत्वप्रतिपादनम् . १८२ सर्ववस्तुनो नामादिचतुष्टयात्मकत्व पृष्ठांक For Private & Personal Use Only . (२०९-२४५) .२०९ . २१० . २१२ . २१४ . २१६ २१८ २१९ .२२० २२४ .२२६ १८२ व्यवस्थापनम् . .२२८ . १८३ ऋजुसूत्रस्य द्रव्यार्थिकत्वमते सूत्रविरोधप्रदर्शनम् .. २३३ .२३६ . १८६ निक्षेपचतुष्टयस्य सर्वव्यापिताविमर्शः १८६ प्रशस्तिः . २४२ www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 276