________________
विषय
तर्कप्रामाण्ये बौद्धमतखण्डनम्
तर्कस्य स्वतन्त्रप्रमाणत्वस्थापनम् | बौद्धसम्मत हेतुत्रैरुप्यखण्डनम् . | नैयायिकल्पितहेतुपञ्चरुपतानिराकरणम् | अप्रतीतादिसाध्यविशेषणानां स्वार्थपरार्थानु मानापेक्षया व्यवस्थापनम् | व्याप्तिग्रह काल- अनुमितिकालापेक्षया साध्यस्वरूपभेदद्योतनम् . विकल्पसिद्धधर्मिणः प्रसिद्धौ पथदर्शनम् उभयसिद्धहेतोरेव परार्थानुमानाङ्गत्वव्यव
स्थापनम् परार्थानुमानेऽवयवसङ्ख्याने दार्शनिकानां
मन्तव्यानि अवयवप्रयोगेऽनेकान्तप्रदर्शनम् . अकिञ्चित्करहेत्वाभासस्य पक्षाभासेऽन्तर्भाव
प्रदर्शनम्. | शब्दपौद्गलिकत्वसिद्धिः
| सप्तभङ्गीलक्षणप्रदर्शनम् .
| आद्यभङ्गद्वय-तृतीयभङ्गकयोर्भेदप्रदर्शनम्
नयपरिच्छेद-विवरणम्
प्रमाणनयभेदप्रदर्शनम् .
| नयसप्तकेऽशेषाभिप्रायान्तर्भावप्रदर्शनम् नयसामान्यलक्षणपदकृत्यं. नैगमनयमतप्रदर्शनम्
| व्यञ्जनपर्याय- अर्थपर्यायव्याख्यानम्. सङ्ग्रह नयमतोपवर्णनम् .. व्यवहारनयमतप्रदर्शनम् . ऋजुसूत्रनयमतवर्णनम् ..
| शब्दनयानां साधारणमतवर्णनम्
Jain Education International
पृष्ठांक
विषय
. १०२ शब्दनयमतावेदनम् ..
. १०६ | समभिरूढमतप्रदर्शनम् .११० एवम्भूतनयमतोपवर्णनम् . . ११५ समभिरूढैवम्भूतयोः भेदप्रदर्शनम् ज्ञान- क्रियानयवक्तव्यता.
.११७ शब्दस्य ऋजुसूत्रादल्पार्थताप्रतिपादनम् स्वतन्त्रसामान्यविशेषपदार्थवादनिराकरणम्.
. १२२ | अद्वैतवादखण्डनम् . १२८ |आत्मसिद्धिः .
.१३७ क्षणिकवादस्याऽऽपेक्षिकः स्वीकार: शब्दनयाभासनिरूपणम् .
. १८८
१८९
. १९०
. १९०
१९५
. १९९
....२०२
२०३
. २०४
परमाणुसिद्धि: क्षणिकवादोपमर्दनं च २०५
२०६
.२०७
.१४२ निक्षेपपरिच्छेदविवरणम्
१४४
प्रमाण -नय-निक्षेपक्रमरहस्यद्योतनम् निक्षेपसाफल्यव्युत्पादनम् नामनिक्षेपलक्षणार्थकथनम्
नाम्नो यावत्कथिकत्वोक्तेः
प्रायोवचनात्मकत्वं. स्थापनानिक्षेपलक्षणार्थकथनम्
. (१७४-२०८) द्रव्यनिक्षेपलक्षणार्थप्रदर्शनम् .
१५५
१५८
.१६१
.१६३
૧૧
. १७४ द्रव्यक्रियाविचारः.
. १७५ भावनिक्षेपलक्षणार्थकथनम् .
. १७६ नामादीनां वस्तुत्वोपपादनम् ..
. १७८ नामादीनां भावाविनाभूतत्वप्रतिपादनम्
. १८२ सर्ववस्तुनो नामादिचतुष्टयात्मकत्व
पृष्ठांक
For Private & Personal Use Only
. (२०९-२४५)
.२०९
. २१०
. २१२
. २१४
. २१६
२१८
२१९
.२२०
२२४
.२२६
१८२
व्यवस्थापनम् .
.२२८
. १८३ ऋजुसूत्रस्य द्रव्यार्थिकत्वमते सूत्रविरोधप्रदर्शनम् .. २३३
.२३६
. १८६ निक्षेपचतुष्टयस्य सर्वव्यापिताविमर्शः १८६ प्रशस्तिः
. २४२
www.jainelibrary.org