SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ विषय तर्कप्रामाण्ये बौद्धमतखण्डनम् तर्कस्य स्वतन्त्रप्रमाणत्वस्थापनम् | बौद्धसम्मत हेतुत्रैरुप्यखण्डनम् . | नैयायिकल्पितहेतुपञ्चरुपतानिराकरणम् | अप्रतीतादिसाध्यविशेषणानां स्वार्थपरार्थानु मानापेक्षया व्यवस्थापनम् | व्याप्तिग्रह काल- अनुमितिकालापेक्षया साध्यस्वरूपभेदद्योतनम् . विकल्पसिद्धधर्मिणः प्रसिद्धौ पथदर्शनम् उभयसिद्धहेतोरेव परार्थानुमानाङ्गत्वव्यव स्थापनम् परार्थानुमानेऽवयवसङ्ख्याने दार्शनिकानां मन्तव्यानि अवयवप्रयोगेऽनेकान्तप्रदर्शनम् . अकिञ्चित्करहेत्वाभासस्य पक्षाभासेऽन्तर्भाव प्रदर्शनम्. | शब्दपौद्गलिकत्वसिद्धिः | सप्तभङ्गीलक्षणप्रदर्शनम् . | आद्यभङ्गद्वय-तृतीयभङ्गकयोर्भेदप्रदर्शनम् नयपरिच्छेद-विवरणम् प्रमाणनयभेदप्रदर्शनम् . | नयसप्तकेऽशेषाभिप्रायान्तर्भावप्रदर्शनम् नयसामान्यलक्षणपदकृत्यं. नैगमनयमतप्रदर्शनम् | व्यञ्जनपर्याय- अर्थपर्यायव्याख्यानम्. सङ्ग्रह नयमतोपवर्णनम् .. व्यवहारनयमतप्रदर्शनम् . ऋजुसूत्रनयमतवर्णनम् .. | शब्दनयानां साधारणमतवर्णनम् Jain Education International पृष्ठांक विषय . १०२ शब्दनयमतावेदनम् .. . १०६ | समभिरूढमतप्रदर्शनम् .११० एवम्भूतनयमतोपवर्णनम् . . ११५ समभिरूढैवम्भूतयोः भेदप्रदर्शनम् ज्ञान- क्रियानयवक्तव्यता. .११७ शब्दस्य ऋजुसूत्रादल्पार्थताप्रतिपादनम् स्वतन्त्रसामान्यविशेषपदार्थवादनिराकरणम्. . १२२ | अद्वैतवादखण्डनम् . १२८ |आत्मसिद्धिः . .१३७ क्षणिकवादस्याऽऽपेक्षिकः स्वीकार: शब्दनयाभासनिरूपणम् . . १८८ १८९ . १९० . १९० १९५ . १९९ ....२०२ २०३ . २०४ परमाणुसिद्धि: क्षणिकवादोपमर्दनं च २०५ २०६ .२०७ .१४२ निक्षेपपरिच्छेदविवरणम् १४४ प्रमाण -नय-निक्षेपक्रमरहस्यद्योतनम् निक्षेपसाफल्यव्युत्पादनम् नामनिक्षेपलक्षणार्थकथनम् नाम्नो यावत्कथिकत्वोक्तेः प्रायोवचनात्मकत्वं. स्थापनानिक्षेपलक्षणार्थकथनम् . (१७४-२०८) द्रव्यनिक्षेपलक्षणार्थप्रदर्शनम् . १५५ १५८ .१६१ .१६३ ૧૧ . १७४ द्रव्यक्रियाविचारः. . १७५ भावनिक्षेपलक्षणार्थकथनम् . . १७६ नामादीनां वस्तुत्वोपपादनम् .. . १७८ नामादीनां भावाविनाभूतत्वप्रतिपादनम् . १८२ सर्ववस्तुनो नामादिचतुष्टयात्मकत्व पृष्ठांक For Private & Personal Use Only . (२०९-२४५) .२०९ . २१० . २१२ . २१४ . २१६ २१८ २१९ .२२० २२४ .२२६ १८२ व्यवस्थापनम् . .२२८ . १८३ ऋजुसूत्रस्य द्रव्यार्थिकत्वमते सूत्रविरोधप्रदर्शनम् .. २३३ .२३६ . १८६ निक्षेपचतुष्टयस्य सर्वव्यापिताविमर्शः १८६ प्रशस्तिः . २४२ www.jainelibrary.org
SR No.004656
Book TitleJain Tarkabhasha
Original Sutra AuthorYashovijay Upadhyay
AuthorUdayvallabhvijay
PublisherDivya Darshan Trust
Publication Year2004
Total Pages276
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy