SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ૧૦ विषय | प्रमाणपरिच्छेदविवरणम् मङ्गलश्लोकाः | मूलस्थमङ्गलश्लोकेऽतिशयचतुष्टयोद्घाटनम् | प्रमाणपदस्य पूर्वनिपातरहस्यम् .. | प्राचीन-नव्यनैयायिककृतप्रमाणलक्षणखण्डनम् बौद्ध-मीमांसकीयप्रमाणलक्षणनिराकरणम् | दर्शनस्य प्रमाणकोटिबहिर्भावस्थापनम् विवरणविषयानुक्रमनिर्देश पृष्ठांक विषय . (१-१७३) अर्थावग्रहलक्षणार्थ : .. विपर्यय-संशयस्वरूपद्योतनम्. अनध्यवसाय- अर्थावग्रहयोः भेदप्रदर्शनम् ज्ञानस्य स्वप्रकाश्यत्वसिद्धिः अवग्रहादीनां क्रमसापेक्षः प्रमाणफलभावः केवलस्य सुखफलकत्वे मतद्वयसमन्वयः . | प्रमाणफलविभागप्रदर्शनम् .. | कर्तृकरणयोरेकान्तभेदवादनिरसनम् | इन्द्रियभेदप्रभेदनिरूपणम् . उपयोगस्य व्यापारत्वकल्पनाया: निराकरणम् | बौद्धसम्मतप्रत्यक्षलक्षणखण्डनम् .. नैयायिक-मीमांसक-साङ्ख्योक्तप्रत्यक्ष लक्षणखण्डनम् |मतिश्रुतयोर्विवेकः अवधेः श्रुताननुसारित्वस्योपपदानम् . | नन्दिमूत्रप्रामाण्याद् व्यञ्जनावग्रहे ज्ञानमात्रायाः सिद्धिः . घ्राणेन्द्रियस्य प्राप्यकारित्वसिद्धिः Jain Education International १ नैश्चयिकार्थावग्रहस्य दर्शनरूपत्वप्रतिपादनम् . . २ ईहायाः संशयभिन्नत्वोपपत्तिः .. . ३ ईहाया: उपचरितप्रामाण्यप्रतिपादनम् ४ ईहा- तर्कयोः भेदोपपादनम् ५ अवग्रहादीनां क्रमव्यवस्थारहस्यम् ६ अवग्रहादीनां भेदाभेदप्रतिपादनम् ७ अक्षपदार्थविनिश्चयः ८ अक्षरश्रुतत्रैविध्यम्. ११ द्रव्यश्रुतस्य स्तोतव्यत्वप्रदर्शनम् . १२ | लब्ध्यक्षरस्य परोपदेशजत्वाभावप्रदर्शनम् . .१३ उच्छ्वसितादेरेव द्रव्यश्रुतत्वे रूढीतर्कप्रदर्शनम् . १४ . १६ अवधिना क्षेत्रकालग्रहविचारः मनः पर्यवदर्शननिषेधविचारः १९ . २१ मनसः कैवल्यजनने सामर्थ्याभावप्रतिपादनम् . . २९ केवलिनः कवलाहारव्यवस्थापनम् पृष्ठांक ८१ ८१ ८४ ८५ ८६ श्रोत्रेन्द्रियमप्राप्यकारीति ८८ | बौद्धमतनिराकरणपूर्वं श्रोत्रप्राप्यकारित्वप्रसिद्धिः .. ४१ सादृश्यादेः प्रत्यभिज्ञानग्राह्यत्वसाधनम् ........ ९० चक्षुर्मनसोरप्राप्यकारित्वसिद्धिः .४३ | तर्कप्रमाणेन वाच्यवाचकभावग्रहे प्रक्रियाप्रदर्शनम् .. ९८ प्रत्यभिज्ञानकारणसद्भावस्थापनम् . ३४ प्रत्यभिज्ञानविषयव्यवस्थापनम् . ३७ प्रत्यभिज्ञाने प्राभाकरमतापनयनम् . . ३९ प्रत्यभिज्ञानस्यातिरिक्तप्रमाणत्वस्थापनम् .४५ .५३ .५४ .५५ ५५ ६० ६२ ६४ ६५ .६६ ६६ ७३ ७६ ७७ स्मृतिलक्षणविचारः चिन्तामणिकारमतनिरासश्च .. ७९ . ३० स्मृतिप्रामाण्ये उदयनाचार्यमतखण्डनम् ८० . ३१ स्मृतिप्रामाण्ये भाट्टमतनिरसनम् . ३३ स्मृतिप्रामाण्ये जयन्तभट्टमतापाकरणम् For Private & Personal Use Only .६९ www.jainelibrary.org
SR No.004656
Book TitleJain Tarkabhasha
Original Sutra AuthorYashovijay Upadhyay
AuthorUdayvallabhvijay
PublisherDivya Darshan Trust
Publication Year2004
Total Pages276
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy