________________
૧૦
विषय
| प्रमाणपरिच्छेदविवरणम्
मङ्गलश्लोकाः
| मूलस्थमङ्गलश्लोकेऽतिशयचतुष्टयोद्घाटनम् | प्रमाणपदस्य पूर्वनिपातरहस्यम् .. | प्राचीन-नव्यनैयायिककृतप्रमाणलक्षणखण्डनम् बौद्ध-मीमांसकीयप्रमाणलक्षणनिराकरणम् | दर्शनस्य प्रमाणकोटिबहिर्भावस्थापनम्
विवरणविषयानुक्रमनिर्देश
पृष्ठांक
विषय
. (१-१७३) अर्थावग्रहलक्षणार्थ : ..
विपर्यय-संशयस्वरूपद्योतनम्. अनध्यवसाय- अर्थावग्रहयोः भेदप्रदर्शनम् ज्ञानस्य स्वप्रकाश्यत्वसिद्धिः
अवग्रहादीनां क्रमसापेक्षः प्रमाणफलभावः केवलस्य सुखफलकत्वे मतद्वयसमन्वयः . | प्रमाणफलविभागप्रदर्शनम् ..
| कर्तृकरणयोरेकान्तभेदवादनिरसनम्
| इन्द्रियभेदप्रभेदनिरूपणम् . उपयोगस्य व्यापारत्वकल्पनाया: निराकरणम् | बौद्धसम्मतप्रत्यक्षलक्षणखण्डनम् .. नैयायिक-मीमांसक-साङ्ख्योक्तप्रत्यक्ष
लक्षणखण्डनम्
|मतिश्रुतयोर्विवेकः
अवधेः श्रुताननुसारित्वस्योपपदानम् .
| नन्दिमूत्रप्रामाण्याद् व्यञ्जनावग्रहे ज्ञानमात्रायाः
सिद्धिः .
घ्राणेन्द्रियस्य प्राप्यकारित्वसिद्धिः
Jain Education International
१ नैश्चयिकार्थावग्रहस्य दर्शनरूपत्वप्रतिपादनम् .
. २ ईहायाः संशयभिन्नत्वोपपत्तिः ..
. ३ ईहाया: उपचरितप्रामाण्यप्रतिपादनम् ४ ईहा- तर्कयोः भेदोपपादनम्
५ अवग्रहादीनां क्रमव्यवस्थारहस्यम्
६ अवग्रहादीनां भेदाभेदप्रतिपादनम्
७ अक्षपदार्थविनिश्चयः
८ अक्षरश्रुतत्रैविध्यम्.
११ द्रव्यश्रुतस्य स्तोतव्यत्वप्रदर्शनम्
. १२ | लब्ध्यक्षरस्य परोपदेशजत्वाभावप्रदर्शनम् . .१३ उच्छ्वसितादेरेव द्रव्यश्रुतत्वे रूढीतर्कप्रदर्शनम् .
१४
. १६ अवधिना क्षेत्रकालग्रहविचारः मनः पर्यवदर्शननिषेधविचारः
१९
. २१ मनसः कैवल्यजनने सामर्थ्याभावप्रतिपादनम् . . २९ केवलिनः कवलाहारव्यवस्थापनम्
पृष्ठांक
८१
८१
८४
८५
८६
श्रोत्रेन्द्रियमप्राप्यकारीति
८८
| बौद्धमतनिराकरणपूर्वं श्रोत्रप्राप्यकारित्वप्रसिद्धिः .. ४१ सादृश्यादेः प्रत्यभिज्ञानग्राह्यत्वसाधनम् ........ ९०
चक्षुर्मनसोरप्राप्यकारित्वसिद्धिः
.४३ | तर्कप्रमाणेन वाच्यवाचकभावग्रहे प्रक्रियाप्रदर्शनम् .. ९८
प्रत्यभिज्ञानकारणसद्भावस्थापनम्
. ३४ प्रत्यभिज्ञानविषयव्यवस्थापनम् .
३७ प्रत्यभिज्ञाने प्राभाकरमतापनयनम् .
. ३९ प्रत्यभिज्ञानस्यातिरिक्तप्रमाणत्वस्थापनम्
.४५
.५३
.५४
.५५
५५
६०
६२
६४
६५
.६६
६६
७३
७६
७७
स्मृतिलक्षणविचारः चिन्तामणिकारमतनिरासश्च .. ७९ . ३० स्मृतिप्रामाण्ये उदयनाचार्यमतखण्डनम्
८०
. ३१ स्मृतिप्रामाण्ये भाट्टमतनिरसनम् . ३३ स्मृतिप्रामाण्ये जयन्तभट्टमतापाकरणम्
For Private & Personal Use Only
.६९
www.jainelibrary.org