Book Title: Jain Tarkabhasha
Author(s): Yashovijay Upadhyay, Udayvallabhvijay
Publisher: Divya Darshan Trust
View full book text
________________
૧૦
विषय
| प्रमाणपरिच्छेदविवरणम्
मङ्गलश्लोकाः
| मूलस्थमङ्गलश्लोकेऽतिशयचतुष्टयोद्घाटनम् | प्रमाणपदस्य पूर्वनिपातरहस्यम् .. | प्राचीन-नव्यनैयायिककृतप्रमाणलक्षणखण्डनम् बौद्ध-मीमांसकीयप्रमाणलक्षणनिराकरणम् | दर्शनस्य प्रमाणकोटिबहिर्भावस्थापनम्
विवरणविषयानुक्रमनिर्देश
पृष्ठांक
विषय
. (१-१७३) अर्थावग्रहलक्षणार्थ : ..
विपर्यय-संशयस्वरूपद्योतनम्. अनध्यवसाय- अर्थावग्रहयोः भेदप्रदर्शनम् ज्ञानस्य स्वप्रकाश्यत्वसिद्धिः
अवग्रहादीनां क्रमसापेक्षः प्रमाणफलभावः केवलस्य सुखफलकत्वे मतद्वयसमन्वयः . | प्रमाणफलविभागप्रदर्शनम् ..
| कर्तृकरणयोरेकान्तभेदवादनिरसनम्
| इन्द्रियभेदप्रभेदनिरूपणम् . उपयोगस्य व्यापारत्वकल्पनाया: निराकरणम् | बौद्धसम्मतप्रत्यक्षलक्षणखण्डनम् .. नैयायिक-मीमांसक-साङ्ख्योक्तप्रत्यक्ष
लक्षणखण्डनम्
|मतिश्रुतयोर्विवेकः
अवधेः श्रुताननुसारित्वस्योपपदानम् .
| नन्दिमूत्रप्रामाण्याद् व्यञ्जनावग्रहे ज्ञानमात्रायाः
सिद्धिः .
घ्राणेन्द्रियस्य प्राप्यकारित्वसिद्धिः
Jain Education International
१ नैश्चयिकार्थावग्रहस्य दर्शनरूपत्वप्रतिपादनम् .
. २ ईहायाः संशयभिन्नत्वोपपत्तिः ..
. ३ ईहाया: उपचरितप्रामाण्यप्रतिपादनम् ४ ईहा- तर्कयोः भेदोपपादनम्
५ अवग्रहादीनां क्रमव्यवस्थारहस्यम्
६ अवग्रहादीनां भेदाभेदप्रतिपादनम्
७ अक्षपदार्थविनिश्चयः
८ अक्षरश्रुतत्रैविध्यम्.
११ द्रव्यश्रुतस्य स्तोतव्यत्वप्रदर्शनम्
. १२ | लब्ध्यक्षरस्य परोपदेशजत्वाभावप्रदर्शनम् . .१३ उच्छ्वसितादेरेव द्रव्यश्रुतत्वे रूढीतर्कप्रदर्शनम् .
१४
. १६ अवधिना क्षेत्रकालग्रहविचारः मनः पर्यवदर्शननिषेधविचारः
१९
. २१ मनसः कैवल्यजनने सामर्थ्याभावप्रतिपादनम् . . २९ केवलिनः कवलाहारव्यवस्थापनम्
पृष्ठांक
८१
८१
८४
८५
८६
श्रोत्रेन्द्रियमप्राप्यकारीति
८८
| बौद्धमतनिराकरणपूर्वं श्रोत्रप्राप्यकारित्वप्रसिद्धिः .. ४१ सादृश्यादेः प्रत्यभिज्ञानग्राह्यत्वसाधनम् ........ ९०
चक्षुर्मनसोरप्राप्यकारित्वसिद्धिः
.४३ | तर्कप्रमाणेन वाच्यवाचकभावग्रहे प्रक्रियाप्रदर्शनम् .. ९८
प्रत्यभिज्ञानकारणसद्भावस्थापनम्
. ३४ प्रत्यभिज्ञानविषयव्यवस्थापनम् .
३७ प्रत्यभिज्ञाने प्राभाकरमतापनयनम् .
. ३९ प्रत्यभिज्ञानस्यातिरिक्तप्रमाणत्वस्थापनम्
.४५
.५३
.५४
.५५
५५
६०
६२
६४
६५
.६६
६६
७३
७६
७७
स्मृतिलक्षणविचारः चिन्तामणिकारमतनिरासश्च .. ७९ . ३० स्मृतिप्रामाण्ये उदयनाचार्यमतखण्डनम्
८०
. ३१ स्मृतिप्रामाण्ये भाट्टमतनिरसनम् . ३३ स्मृतिप्रामाण्ये जयन्तभट्टमतापाकरणम्
For Private & Personal Use Only
.६९
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/3f2214edd9fe355e7ae7a083fbacd654e7c1e92e484000f2fc73740fa6796366.jpg)
Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 276