Book Title: Jaiminiyam Sutram Author(s): Nilkanth Jyotirvid Publisher: Nilkanth Jyotirvid View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शयति १० रव्याशितोलग्नस्यअस्मिन्थेविशषत माह ९ केतोपॅहस्यनवालाभादेतन्वय । तिसूत्रस्पोत्तरसूत्रे ऽन्वयइतियदुक्तंतदपिनअष्टानांवेतिपृथक्करणसामर्थ्यादेवराहोयूनांशत्वेनकारकत्वलाभादेतन्वय ४ स्यवयापत्तिः अष्टानांवेत्यन्यमयदुक्तंतत्रप्रमाणाभावइतिकेतौविशेषमाह ९ केतोहस्यनवममर्गलास्थानंपंच मंप्रतिबंधकस्थानंकिंचिसतिमनेस्तात्पर्येकेतोलग्नस्यअस्मिन्यंथेविशेषतः कारकात्फलादेशेकर्तव्येकारकान्विवक्षरा दावात्मकारकंदर्शयति १० रव्यादिशन्यतानांसप्तानाराव्हंतानामष्टानांवामध्येयोनभोगोग्रहःकलादिभिः कलाया आदयोंशास्तैरंशै:अंशादिभिरितियावत् अधिकःसआत्माआत्मकारकइत्यर्थःअंशपदविहायकलादिपदेननिर्देशस्त्वं विपरीतंकेतोः १० आत्माधिकःकलादिभिर्नोगः सप्तानामष्टानांवा ११ शसाम्येपिकलाधिकाधिक्येन विनिर्णतव्यमितिज्ञापनार्थकलादिभिरपिसाम्यवक्ष्यमाणबलेनैकतरनिर्णयः तत्रहि च्यादिग्रहाणामंशादिसाम्येनकारकलोपेबलवस्थिरकारकादेवतत्तत्कारकविचारः कर्तव्यइतिननुआत्माधिकःकला दिभिर्नभोगोष्ठानामित्येवपाठोऽस्तुलाघवात्उच्यते तत्राधिकपदस्यनिविष्टत्वाद्राहोस्तुसर्वयहांशन्यूनांशतयात्मकार कतेतिसूचनायाष्टानांवेतिपृथगुक्तिःननुकथंज्ञातमितिचेत् राहोर्विपरीतंसंचारान्यूनत्वेनाधिक्यात् नभोगोष्टानामि तिपाठेत्वन्यग्रहरीत्याराहोरप्याधिक्यंप्रतीयेतहित्राणांग्रहाणब्रह्मत्वयोगेप्रसक्तेराहुयोगेविपरीतमितिसूत्रेणराहोर्योगे For Private and Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85