________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततस्तुंगादिबलानंतरंनिसर्गवलंग्रामं चरात्स्थिरः स्थिरात्हिस्वभावोबलीत्यर्थः तदुक्तंवृद्धैः अग्रहात्सग्रहोज्यायान्स ग्रहेष्वधिकग्रहः साम्येचरस्थिरबंदा:कमात्स्युर्बलशालिनइति ९ राशीतदभावेकारकयोगाद्यभावस्वामिनोराश्या धिपतेरित्थंभावः कारकयोगादिर्बलंयद्राशिनाथोबलवान्सराशिर्बलीतिभावः १० एकराशीबहुग्रहेषुसत्सुतेषांराशि हारकबलसाम्येपि अत्रास्मिन्ग्रंथेआग्रायतोग्रहोविशेषादलीभवति अग्रमायतःगतः अयायतः अग्रायतएवआग्राय त: अधिकांशकइतियावत् तथाचबहुग्रहेष्वेकराशिस्थेष्वधिकांशकोबलवानिति ११ पुरुषेओजराशोप्रतिवेशिकः | निसर्गस्ततः ९ तदक्षावेस्वामिनइत्थंभावः १० आग्रायतोत्रविशेषात् ११ प्रतिवेशि
कःपुरुषे १२ इतिप्रथमः १३ स्वामिगुरुज्ञदृग्योगोद्वितीयः १४ स्वामिनस्तृतीयः १४ । पार्श्वराशिवर्तीदिहादशगतोपिग्रहः स्वस्यबलक स्यात् १२ इतिप्रोक्तप्रकारेणप्रथमः प्राणउक्तइत्यर्थः १३ स्वामियोगोगुरुयोगोबुधयोगश्चैकैकशोराशीनांबलंभवति स्वामिदृष्टिगुरुदृष्टिर्बुधदृष्टिश्चैकैकशोदादशराशीनांबलं स्यात् एवंषड्बलानिद्वितीयःप्राणइत्यभिधीयते द्वितीयंभावबलमित्यग्रिमसूत्रेहितीयंबलंग्राममितिस्पष्टीकृतम् १४ स्वामिनोराश्याधिपतेर्वक्ष्यमाणः प्राणस्तृतीयःप्राणइत्यर्थः अथस्वामिबलाबलेदर्शयति १४ स्वादात्मकारकात्कंट
For Private and Personal Use Only