Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 81
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org रात् सप्तमतृतीयप्रथमनव मेभ्योयथायोगंततत्कारकैः फलादेश: कर्तव्यः अयंभावः सप्तमात्स्त्रीविचारः तृतीयात्कनिष्ठ भ्रातुः कारकात्स्व स्यनवमात्पितुर्धर्मस्यविचारः कार्यइत्यर्थः नक्षत्रदशामाह २ ६ जन्मदिनेयचंद्रस्यनक्षत्रं तदीयाः सर्वर्क्ष रीत्यायाघटिकास्ताद्वादशवाविभज्यप्रथमखंडमारभ्यद्दादशसु खंडेपुल ग्नादिद्दादशराशयः क्रमेणगणनीयाः यस्मिन्घ | टिकामये खंडे जन्मसखंडः आदितआरभ्यगणनयाजन्मलग्नादितोयद्राशिविशिष्टस्तंराशिमारभ्यक्रमव्युत्क्रमभेदेनहा ताराकंशिमंदाद्योदशेशः २७ तस्मिन्नुच्चे नीचेवाश्रीमं तः २८ स्वमित्रभेकिंचित् २९ दुर्गतोऽपरथा ३० Acharya Shri Kailassagarsuri Gyanmandir | दशराशीनांदशा आनेयाइत्यर्थः अत्रप्रतिराशिनवाब्दाग्राह्याः गुणविशेषतः फलं दर्शयति सूत्रैः सर्वस्पष्टम् २ ७ २८ २९ | तस्मिन्तारालग्नेशेडच्चे नीचेवाराशौ सतिजातानराः श्रीमंतोभवंति तारालग्नेशेस्व मित्रराशौ सति किंचिल्लक्ष्मीवंतोभ वंती अपरथा शत्रुराशौसति दुर्गातो दरिद्रोभवतीत्यर्थः तदुक्तमायै: जन्मतारेद्दादशधाविभक्तेयत्र चंद्रमाः लग्नात्ताव तिथेराशौन्यसे दाय दशाधिपं सयदुच्चेथवानीचेतदास्याद्राजसेवकः स्वमित्रसुखी शत्रुराशौनिःस्वः समेसमइति अ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85