Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid
Catalog link: https://jainqq.org/explore/020385/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अथ जैमिनीयं सूत्रम्, श्रीनीलकंठ ज्योतिर्विद्दिरचितयासुबोधिन्याटीक यासहितं. (अध्याययम्.) For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #4 -------------------------------------------------------------------------- ________________ For Private and Personal Use Only "महाआराधना (जि गांधीनगर) 男 केलासार Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगणेशायनमः॥ ॥सृष्टिस्थित्यंतकीहरिहरविधिभिःसेवितानंददात्रीनानांतंत्रोक्तमागैर्मनिभिरपिधियानालचं द्रोज्वलांगी आरक्ताभत्रिनेत्राशिवशवनिलयाराजराजेश्वरोसावाचंनोरातनोतुप्रतिपदकठिनेजैमिनेसूत्रसंघे १ वि वस्व इंशाण्यावनिपतिवरश्रीरणजितोदयांभोधेचातवकरुणयाजैमिनिमुनेःनिरालंबेशालेजननिगिरिजेयास्यतिन किंसुटीकामेकामोहदिसमभिपूर्तिरचयितुं २ अथप्राक्तन कर्मज्ञानानुष्ठेयकाशीषासादिनाजगदुद्धारांचकीर्षः करु सणासिंधुजैमिनिमुनिः प्रेप्सितग्रंथप्रतिबंधकोपशमनायश्रीशंकरप्रणतिपूर्वकंसकललोकशुभाशुभसूचकजातकशा श्रीगणेशायनमः ॥ उपदेशव्याख्यास्यामः १ अभिपश्यन्त्यक्षाणि २ पार्श्वभेच ३ स्त्रमनष्ठातुंप्रतिजानीते उचतत्पदंउपदंतस्येशःशंकरस्तंव्याख्यास्यामः नमस्कुर्मःउकारः शंकरःप्रोक्तइत्येकाक्षरको शःप्रकृतार्थस्तुउपदिश्यतेप्रकाश्यतेप्राक्तनशुभाशुभकर्मानेनेत्युपदेशोजातकशास्त्रविशेषस्तंव्याख्यास्यामः कथयि प्यामइति नन्वस्मिनुशास्त्रेकिमन्यशास्त्रतोदृष्टिविलक्षणोतान्यशास्त्रप्रसिद्धैवेतिसंशयं परिहरनाह १ ऋक्षाणिराशयः अभिसम्मुखंपार्श्वभेपार्श्वराशीचपश्यंतिअवलोकयंतिकमतश्चरेऽष्टमपंचमैकादशराशय:स्थिरेषष्ठतृतीयनवमराशयः हिःस्वभावेसप्तमचतुर्दशमराशयस्तथाभवन्तीतिदृष्टिचक्रेद्रष्टव्यंद्धिकारिकाच चरंधनविनास्थास्नस्थिरमंत्यंतविना For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir occ0000000OORAGRONACOCO200.0000000004BRAIAPER चरं युग्मंस्वेनविनायुग्मंपश्यतीत्ययमागमइति तदयंसंग्रहःचरानाग ८ बाणेश ११ राशीन्स्वतोवैस्थिराःषट् ६ तृती यांक ९ राशीचक्रमेणस्वतः शैलभं ७ वेद ४ * पंक्ति १० भंचक्रमाद्दिस्वभावाःप्रपश्यंतिपूर्णमितिराशिषुसि इंद्रष्टदृश्यभावंखेटेष्वतिदिशति २ ३ तनिष्ठाःराशिस्थिताग्रहास्तइत्तैराशिभिस्तुल्यंयथाभवति तथास्वस्थितराशिव हादेवस्वतोष्टमादिराशीस्तन्निष्ठग्रहांश्चपश्यंतीत्यर्थःतथाचोक्तं?ः चरस्थंस्थिरगःपश्येस्स्थिरस्थंचरराशिगः उभयस्थंतू भयगोनिकटस्थंविनाग्रहं शुभार्गलेधनसमृद्धिरित्यादिसूत्रेष्वर्गलपदसंकेतस्याकांक्षांनिवर्तयन्नाह ४ विचाराश्रयीभू| तनिष्ठाश्वतहत् ४ दार ४ भाग्य२ शूल ११स्थार्गलानिध्यातुः५कामस्थातुभूयसापापानां ६ तस्यराशेनिया॑तुष्टुर्ग्रहाद्दारभाग्यस्थूलस्थाः दारादिपदबोध्यश्चतुर्थहितीयैकादशस्थानस्थिताग्रहाविचाराश्रयीभूत राशिद्रष्टुर्ग्रहस्यअर्गलाः अर्गलासंज्ञकास्युः अर्गलाकर्तरिइतियावत् ननुस्वाम्यादिभिनिध्यातुःफलदातुरित्युक्तं त्वया 8 |ऽयमर्थःकथंज्ञातइतिचेच्छृणुभयर पुण्य ११ विना ४ भावाद्रष्टुराहुः शुभार्गलमितिवद्धवाक्यादेवशुभार्गलमर्गलावि प्रतिबंधकत्वमितिछंदोवत्सूत्राणीत्युक्तः संधिश्छांदसः अत्राक्षरैरेवराशिभावबोधनमुनेरभिप्रेतमित्यनुपदमेवस्फुटी भविष्यतिअस्मिन्ग्रंथेकटपयादिक्रमेणांकायायाःतत्रापिहादशाधिकसंख्यासनिपातेहादशतष्टकत्वाऽवशिष्टसंख्या For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राशिभाववोधिकाअत्रप्राच्यकारिकाचकटपयवर्ग:वैरिहपिंडांत्यैरक्षरैरंकाःनत्रिशून्यज्ञेयंतथास्वरेकेवलेकथितांय थादारेत्यत्रांकानांवामतोगतिरितिरीत्यादकारस्याष्टसंख्यारकारस्यहिसंख्येत्यष्टाविंशतिसंख्यामापनेपुंजेहादशतष्टे चोर्वरिताःचतुःसंख्याभावबोधिकेति इयमर्गलाशुभपापोभयसाधारणीनचोक्तार्गलाप्रतिबंधकमादौवक्तव्यमितिवा ग्यं तथासत्यर्गलापदस्यमंडूकप्लुत्यानुवृते रस्वारस्यादर्गलांतरमेवाह ५ रविक्षीणचंद्रभौमशनिराहुकेतुपापयुतबुधा नाभूयसाबाहुल्येनपापानामितिबहुवचननिर्देशात्रिप्रभृतिभिःपापैःकामस्थातृतीयस्थानस्थाऽर्गलाभवतिएकनपापे रिफनीर्चकामस्थाविरोधिनः ७ नहाभ्यांचनेत्यर्थः इयमर्गलापापसंबंधिनीपूर्वातुशुभपापसाधारणीप्रेमनिधिपंडितैस्तुपापानांमध्येयोधिकांशकस्तेन , तृतीयेगलाभवतीति यदुक्तंतत्सूत्राक्षरार्थानायातिपापानांभूयसेत्यनेनपापबाहुल्यंत्वायातीति बहुपापरुतकामस्थार्ग लायानिर्बाधकत्वादेव पृथक्सूत्रमिदंपूर्वार्गलाबाधकान्याह ६ दारेत्यादिपदबोध्यंचतुर्थहितीयेकादशस्थानस्थिता नामर्गलाकर्तृणांखेटानांक्रमेणरिष्फादिपदबोध्यदशमहादशतृतीयस्थानस्थिताग्रहाविरोधिनः अर्गलाप्रतिबंधकाइ त्यर्थः तथाचदशमादिस्थानेषुग्रहाभावेसत्येवचतुर्थादिस्थानस्थैःपहै अर्गलाभवतिनान्यथेतिभावः बाधकबाधकान For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir XT टी. ॥२॥ प्याह ७ अर्गलाकर्तृग्रहेभ्यःप्रतिबंधकाग्रहान्यूनाअल्पसंख्याकाःहोचेदर्गलाकारावेकश्वेत्पतिबंधकइत्यादिविब लानिर्बलाश्चयदितदाप्रतिबंधकानस्युःबलमनिरूपयिष्यति अर्गलास्तत्प्रतिबंधकाश्चरबैरुक्ताः भय २ पुण्य ११वि | ना ४ावाद्रष्टुराहुः शुभार्गलंस्फु १२टांग ३ ज्ञेय१० भावात्तुविपरीतार्गलंविदुः द्रष्टुरॆष्ट्रयहस्यद्वितीयादितः शुभार्गलं हादशादितोऽशुभार्गलंप्राहुः अर्गलविरोध्यगलमेवविपरीतार्गलमित्युच्यते तृतीयार्गलामुपदिशति ८ त्रिकोणे चमनवमयोः अर्गलातत्प्रतिबंधकश्चप्राग्वत्पंचमेग्रहसत्वेऽर्गलानवमेन्यूनसंख्यात्वनिर्बलत्वदोषरहितग्रहसत्वेऽर्ग नन्यूनाविबलाश्च ८ प्राग्वत्रिकोणे ९ लाप्रतिबंधकत्वमितिनचदारेत्यादिसूत्रेशांतपदस्यरिष्फेत्यादिसूत्रेधातुपदस्योपादानादेवार्थलाभेसूत्रांतरनिर्मानस्यवै| यापत्तिरितिवाच्यं विपरीतंकेतोरितिसूत्रेकेतुकृतव्यत्ययस्यत्रिकोणाएववक्तव्यत्वात्साफल्यप्रसंगात् अन्यथाहिदा रभाग्यशूलेष्वपिकेतुकृतव्यत्ययापत्तिरितिभावः यत्तु कैश्चिदुक्तंप्राग्वदितिसूत्रस्यपृथक्करणसामर्थ्यादप्रतिबंधेयमर्ग| लेतितत्रतथासतिकामस्थेतिसूत्रोत्तरमेवप्रसंगात्तनिर्मितिः स्यादितिविपरीतंकेतोरितिसार्वत्रिकंयदुक्तंतदपिनकाम स्येतिसूत्रीत्तरंप्राग्वदितिसूत्रंचेत्तदासार्वत्रिकंस्यात् प्राग्वदितिसूत्रानंतरप्रणयनात्तत्रैवास्यप्रकृतिरित्यर्थः विपरीतमि For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शयति १० रव्याशितोलग्नस्यअस्मिन्थेविशषत माह ९ केतोपॅहस्यनवालाभादेतन्वय । तिसूत्रस्पोत्तरसूत्रे ऽन्वयइतियदुक्तंतदपिनअष्टानांवेतिपृथक्करणसामर्थ्यादेवराहोयूनांशत्वेनकारकत्वलाभादेतन्वय ४ स्यवयापत्तिः अष्टानांवेत्यन्यमयदुक्तंतत्रप्रमाणाभावइतिकेतौविशेषमाह ९ केतोहस्यनवममर्गलास्थानंपंच मंप्रतिबंधकस्थानंकिंचिसतिमनेस्तात्पर्येकेतोलग्नस्यअस्मिन्यंथेविशेषतः कारकात्फलादेशेकर्तव्येकारकान्विवक्षरा दावात्मकारकंदर्शयति १० रव्यादिशन्यतानांसप्तानाराव्हंतानामष्टानांवामध्येयोनभोगोग्रहःकलादिभिः कलाया आदयोंशास्तैरंशै:अंशादिभिरितियावत् अधिकःसआत्माआत्मकारकइत्यर्थःअंशपदविहायकलादिपदेननिर्देशस्त्वं विपरीतंकेतोः १० आत्माधिकःकलादिभिर्नोगः सप्तानामष्टानांवा ११ शसाम्येपिकलाधिकाधिक्येन विनिर्णतव्यमितिज्ञापनार्थकलादिभिरपिसाम्यवक्ष्यमाणबलेनैकतरनिर्णयः तत्रहि च्यादिग्रहाणामंशादिसाम्येनकारकलोपेबलवस्थिरकारकादेवतत्तत्कारकविचारः कर्तव्यइतिननुआत्माधिकःकला दिभिर्नभोगोष्ठानामित्येवपाठोऽस्तुलाघवात्उच्यते तत्राधिकपदस्यनिविष्टत्वाद्राहोस्तुसर्वयहांशन्यूनांशतयात्मकार कतेतिसूचनायाष्टानांवेतिपृथगुक्तिःननुकथंज्ञातमितिचेत् राहोर्विपरीतंसंचारान्यूनत्वेनाधिक्यात् नभोगोष्टानामि तिपाठेत्वन्यग्रहरीत्याराहोरप्याधिक्यंप्रतीयेतहित्राणांग्रहाणब्रह्मत्वयोगेप्रसक्तेराहुयोगेविपरीतमितिसूत्रेणराहोर्योगे For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स. नापिन्यूनांशस्य ब्रह्मत्वंस्वस्यतुसुतरामिवाल्पांशत्वेनकारत्वंभवतीत्यर्थः अत्रद्धसंमतिः भागाधिक:कारकःस्याद टी.नी. ल्पभागोत्यकारकःमध्यांशोमध्यखेटःस्यादुपखेटःसएव हीति नचद्धवाक्याद्राहोयूंनांशकत्वेनात्मकारकत्वंनाया तीतिवाच्यंशास्त्रप्रसिद्धतयाबालानामपितथैवबोधाहिविच्यनोक्तं अत्रद्धवाक्यांतरंच मेषायसव्यमार्गेणराहुकेतून कारको अस्यार्थः राहुकेतमेषाद्यसव्यमार्गेणसव्यंवामंअसव्यंदक्षिणंतुअसव्यमार्गेणमेषादिक्रममार्गेकारकौनविपरी तमार्गेणतुभवतएवतिफलितार्थः अत्रराशिरुतमाधिक्यंनयासमितिसंप्रदायः अथवा अंशादिभिर्यहदयसाम्येसप्तम सईष्टेबंधमोक्षयोः १२ कारकाभावेराहरपिग्राह्यः तस्मादष्टानांवेतिगौणः कल्पोनिरुक्तः यत्तुप्रेमनिधिपंथैर्विपरीतंकेतोरितिसूत्रंदेहलीदीप कन्यायेनात्रान्वेतीत्युक्तंतदयुक्त रव्यादिक्रममनात्यादौकेतुनिरूपणस्यायेग्यत्वात् राहोरंशाधिक्येनकारकताकेतो स्तुन्यनांशत्वेनकारकतेतिवाधितत्वाचराहोरधिकांशत्वेसतिकेतोरपितथात्वात् नवानामितितुकथंनोक्तमितिचेत् रा हुकेत्वोरंशादिसाम्येनकारकांतराभावादष्टानामित्येवोचितमित्यलमतिविस्तरेण आत्माकारकस्योत्कर्षदर्शयति११ ॥३॥ सआत्मकारकोवंधमोक्षयोरीष्टेस्वामीभवति नीचराशिपापयोगोच्चादिराशिशुभयोगैरितिशेषः नीचपापयुक्तःकार For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कः स्वदशांतर्दशासुबंधनादिदुःखदःस्यात् उच्चादिशुभयुतस्तुग्रहांतरबलेनबद्धस्यापिमोक्षणकर्ताभवति यहाप्रतिक लक:आत्मकारकःपापकर्मप्रवृत्तिहारासंसाररूपबंधनदास्यात् अनुकूलस्तुज्ञान काशीवासादिभिर्मोक्षकर्तास्यादित्य र्थः अमात्यकारकमाह १२ तस्यात्मकारकस्यअनुपश्चात्सरणाद्मनाच्यूनांशतयाऽमात्यः अमात्यकारकोभवती ति भ्रातृकारकमाह १३ तस्यामात्यकारकस्यानुसरणादल्पांशतयाभ्रातृकारकःस्यात् मातृकारकमाह १४ धातृ कारकादल्पांशोग्रहोमातृकारकोभवति पुत्रकारकमाह१५मातृकारकान्यूनांश:पुत्रकारकइति ज्ञातिकारकमाह १६ तस्यानुसरणादमात्यः१३ तस्यभ्राता१४ तस्यमाता १५ तस्यपुत्रः१६ तस्यज्ञातिः१७ तस्य दाराश्व१८ मात्रासहपुत्रमेकेसमामनंति १९भगिन्याऽऽरतःश्यालःकनीयाज्जननीचेति २० पुत्रकारकादल्पांशोज्ञातिकारकइतिदाराकारकमाह १७ ज्ञातिकारकायनांशःस्त्रीकारकः तस्यदाराइत्यनेनैवसि द्धेचकारोनुक्तसमुच्चयार्थः समस्थिरकारकपदोपपदादिभ्योपिस्त्रीविचारः कार्योनतुदारकारकादेवेतिसूचयति पुत्र कारकविकल्पमाह १८ मातकारकात्पुत्रकारकविचारः कार्यइतिकेचनाचार्यावदंतिकारकहयैक्यंवदंतीतियावत् |अथनित्यकारकान्वक्तमपक्रमतेतत्रादौभगिन्यादिकारकान्दर्शयति १९ आरतोभौमाद्भगिनीसामान्यश्याल:स्त्री| HORRORRO000050000000000000000000000000000000000000 For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै. सू. ४॥ घाताकनीयान्कनिष्ठधाताजननीमाताएतेविचारणीयाइत्यर्थः मातुलादिकारकमाह २० उत्तरतोभौमाग्रिमाहुधा तू मातुलभ्रातभगिन्यादयोबंधवोमातृसजातीयामातृसपत्न्यश्चविचारणीयाः पितामहादिकारकमाह २१ गुरुमुखा देवगुर्वादिभ्यएवक्रमेणपितामहपतिपुत्राइतिजानीयाहिचार्याइत्यर्थः नचैवंचेदग्रिमसूत्रपत्नीपतिःपितरावितिवा च्यं मंदात्पुबइतितृतीयः सूत्रोपादानापेक्षयातथैवसुवचत्वात् उर्वरितत्वग्रिमसूत्रेनिबद्धअन्यथामुखपदव्यर्थमेवस्या मातुलादयोबंधवोमातृसजातीयाइत्युत्तरः२१ पितामहःपतिपुत्रावितिगुरुमुखादेवजा नीयात् २२ पत्नीपितरौश्वशुरौमातामहाइत्यंतेवासिनः २३ मंदोऽज्यायान्ग्रहेषु २४ दितिपत्न्यादिषशककारकमाह २२ अंतेवासिनःगुर्वग्रेपठिताच्छुकात् भार्यामातृपितश्वशुरश्वश्रूमातामहाविचार्या इत्यर्थः ननकारकत्वेनहिवादिग्रहसन्निपातेकमालंब्यविचारइतिसंदेहेकलाधिक्यवतस्तत्रापिसाम्येनिसर्गबलवत: कार्यइतिरीतिस्तस्माद्यहाणांनिसर्गबलंसूचयति २३ मंदःशनिःसप्तसुग्रहेष्वज्यायांन्दुर्बलः तथाचबृहज्जातके श | ॥४॥ कुवगुशुचरायारद्धितोवीर्यवंतइति तथाचनिसर्गबलेशन्यादयः उत्तरोत्तरंबलिनइत्यर्थः अथचरदशावर्षानयनोपयोगि 00000000000000000000000000000000000000000odanoos For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तयोजयुग्मराशिभेदेनगणनामुपदिशति २४ विषमभेषुमेषमिथुनादिराशिषुप्राचीदत्तिः क्रमगणनास्यात् २५ मे षवषादिरीत्यागणनास्यादितियावत् उत्तरेषुसमराशिषुवृषकर्कादिषुपरावृत्याव्युत्क्रमेणवृषमेषमीनादिक्रमेणगणनाभ वतीत्यर्थः अत्रापवादमाह२६ ओजराशिषुक्कचिन्नक्रमःयुग्मराशिषुक्कचिड्युत्क्रमोनेत्यर्थः कुत्रेत्याकांक्षायांपरंपराश्रु तार्थेनचिरंतनरुक्तंक्रमाइषेवश्चिकेचव्युत्क्रमात्कुंभसिंहयोरितिसूत्रत्रयफलितार्थसंग्रहस्त्वयंमेषादित्रिविज्ञेयं पदमो जपदक्रमात् दशाब्दानयनेकार्यागणनाव्युत्क्रमात्समेप्राचीवृत्तिर्विषमपदेपरावृत्योत्तरेइतिकथंनोक्तमितिचेत् यावदा । प्राचीतिर्विषमभेषु २५ परात्योत्तरेषु २६ नक्कचित् २७ नाथांताःसमाःप्रायेण २८ शाश्रयंपदमृक्षाणामितिवक्तव्यत्वात्संदेहभियानोक्तंतथाचमातृधर्मयोः सामान्यविपरीतमोजकूटयोरितिवक्तव्यत्वा चेति अथतत्तद्राशेर्दशाब्दानयनायावधिदर्शयति २७ अत्रराशीनांनाथाग्रंथांतरोक्ताग्राह्याः अत्रानुक्तत्वात् तथाहिक्षि तिजसितज्ञचंद्ररविसौम्यसितावनिजाः सुरगुरुमंदसौरिगुरव श्चगृहांशकपाइति नाथानामवस्थाननयत्येनचरदशोच्य | तेकत्रचरदशापदेनव्यवहारइतिचेत् जगतस्तस्थुषोरईयोगा.इत्यादीगृहाणअत्रसमाःअब्दानाथांताः तत्तद्राशीनां तत्तद्राशिनाथाश्रितराशिपर्यंतंग्राह्याः इतिएवंचनाथेहितीयेएकाब्दस्तृतीयेहौइतिक्रमेणहादशेनाथेएकादशाब्दाः त For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CloodbCD000 500000000000000043OCIDCADAINIK त्तिद्राशीनाथेसतितुद्दादशाब्दाइतिविवेकः तदुक्तंप्राच्यैः तस्मात्तदीशपर्यंतसंख्यामन्नदशांविदुःवर्षहादशकंतत्रनचेदे कविनिर्दिशेत् अस्यार्थः तत्तद्राशीनाथेस्थितेसतिदादशवर्षाणि (असतितुएकाब्दोग्राह्यइति अतएवप्रायेणेतिपदेन नाथांताः समाइत्यस्यापवादःसचितःप्रायेणेत्यनेनैवस्वामिनउच्चत्वनीचत्वाभ्यामेकैकवर्षद्धिन्हासावपिसूचितावेव वृश्चिककुंभयोईिनाथत्वमपिसूचितमेवतदुक्तंवरैः उच्चखेटस्यसद्भावेवर्षमेकंविनिक्षिपेत् तथैवनोच्चखेटस्यवर्षमेकवि शोधयेदितिअत्रवृश्चिककुंभयोर्विशेषोवबैरुक्त:कुजशौरीकेतुराहराजानावलिकुंभयोः कुजसौरीकेतुराहूयुक्तीतत्रस्थिती यदिवर्षदादशकंतत्रनचेदेकंविनिर्दिशेत्अयमर्थ: वृश्चिकस्यकुजकेतुराजानौनतुतयोरेकैकमपिकुंभस्यशनिराइराजानौ नत्वेकैकमपितथाचयोःसत्वेएववर्षदादशकं एकैकसत्वेस्वाम्यावइवोक्तप्रकारेणदशाब्दगणनंकार्यमिति अन्यरा शौतदुभयसत्वेनाथांताइतिरीतिरनसर्तव्यातयोभिन्नभिनराशिगत्वेयएवनाथोबलवांस्तत्संख्याग्राह्या एतदुक्तंवृद्धःदि नाथक्षेत्रयोरत्र निर्णयःकथ्यतेधुना एकःस्वक्षेत्रगोन्यस्तुपरत्रयदिसंस्थितः तदान्यत्रस्थितनाथंपरिगृह्मदशांनयेत् स्वक्षे मिलितावेवस्वामीनस्त्वेकशस्तथा एकस्यस्वगृहस्थत्वंनहिकार्योपयोगिकं हावप्यन्यसंगौतौचेत्सग्रहोबलवान्भवे हत् ग्रहयोगसमानत्वेचिंत्यराशिबलागलं चरस्थिरदिस्वभावाःक्रमात्स्युर्वलशालिनःराशिसत्वसमानत्वेबहुवर्षोंबली भवेत् एकस्वोच्चगतस्त्वन्यःपरत्रयदिसंस्थितःग्राहयेदुच्चखेटस्थराशिमन्यंविहायवैनाथांताइतिरीत्यायोबहुवर्षवतीदशां For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HDXX20040204MOCHAN ACADEMIOCHOCHCHAGAROOO000-00-RHAADO PORANORE करोतिबहुवर्षोंसौस्वराशेर्दूरगःखगः एवंसर्वसमालोच्यजातस्यनिधनंवदेदितिस्पष्टार्थाःश्लोकाः एकःस्वोच्चेत्यस्यार्थः। यदितुबहुवर्षदएकोराजापरक्षेत्रगः अपरस्तुराजाऽन्यक्षेत्रगएवोच्चगोल्पवर्षदस्तदाबहुवर्षदंत्यकाऽल्पवर्षदमेवोच्चग्रह माश्रित्यनाथांताइति रीत्याऽब्दानयनंकार्यमिति अन्यच्चवृद्धैरुक्तंन्यासयोग्रहहीनत्वेवैकस्यान्येनसयुतौयायाराशिर्य हाभावस्तत्स्वाम्युच्चंगतोयदिएकत्रस्वःगः खेटश्चान्यत्रौग्रहौयदिग्रहहययुर्तिहित्वाग्राहयेत्पूर्वभंसुधीरितिअयमर्थः न्यासयोःलग्नसप्तमयोईयोःस्थानयोःयहाभावेअथवाइयोर्मध्येएकस्यान्येनकेनचिद्ग्रहेणस्वेशातिरिक्तनयुतीसत्यांचत यावदीशाश्रयंपदमृक्षाणाम् २९ त्रयोराशिया॑येननिर्बल:सराशिस्तद्राशीशे उच्चंगतेसतिबलवानेवनापरःसग्रहोपिएकत्रराशीस्वक्षेत्रगोग्रहः अपरत्रही ग्रहौस्तस्तदासस्वामिकराशिरेवबलवानितिहितीयपद्यतात्पर्यउच्चराशयस्तुअजवृषभमृगांगनाकुलीराझषवणिजीच दिवाकरादितुंगाः दशशिखिमनुयुक्तिथींद्रियांशैस्त्रिनवकविंशतिभिश्चतेऽस्तनीचाइतिपंचमेपदकमात्प्राक्प्रत्यकमि तिवक्ष्यमाणसूत्रात्कम देनदशालेख्याआरंभावधिस्तुलग्नमेवचरदशायामत्रशुभः केतुरितिसूत्रादस्यादशायाश्चरदशे तिनामबोध्यम्२८ अथायेफलविशेषज्ञापनायराशीनामारूढापरपर्यायंपदमुपदिशतिऋक्षाणांराशीनांईशाश्रयंयावई COXCocccccccccccccccccccccccccc For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शाश्रयराशिपर्यंतंयासंख्यातामीशाश्रयादग्रेप्रणीयतत्संख्यायस्मिनराशौसमाप्तातद्राशिस्तग्रहस्वामिकराशेःपदस्या दित्यर्थःननुईशाश्रयादग्रेप्रणीयेत्यर्थःकथं उच्यतेयावच्चासावीशश्चयावदीशःयावदीशःआश्रयोयस्यतद्यावदीशाश्रयंपद मितिसमासाल्लब्धइतितदेववद्धरुक्तंलग्नाद्यावतिथेतिष्ठेद्राशौलग्नेश्वर क्रमात ततस्तावतिर्थराशिंजन्मारूढंप्रचक्षतेलग्ना लग्नपतिर्यावद्राशिसंस्थस्ततःपुनः तावानषिभिरारूढःकथितःसर्वशास्त्रतः यदालग्नाधिपोलग्नेसप्तमेवास्थितोयदि आ रूढंलग्नमेवात्रनिर्दिशेत्कालवित्तमः इदंच श्लोकेनलग्नपदनिरुक्तं पदोतराणामप्युपलक्षणंबोध्यं श्लोकाःस्पष्टार्थाः२९] स्वस्थेदाराः ३० सुतस्थेजन्म ३१ सर्वत्रसवर्णाभावाराशयश्च ३२ अथारूढोदाहरणरूपंसूत्रहयमाह लग्नात्स्वस्थेचतुर्थस्थेलग्नस्वामिनिदाराः सप्तमस्थोराशिलग्नारूढंभवति ३० ल. नात्सतस्थेसप्तमस्थलग्नस्वामिनिजन्मलग्नमारूढंभवतीत्यर्थः यावदीशेतिसूत्रेणैवसिद्धे एतत्सूत्रयमुदाहरणहारास्प |ष्टार्थपठितमिति यत्तु आयैःस्वस्थेदाराविचारणीयाःसुतस्थेभ्रातृजन्मविचार्यमित्युक्तंतदसंगतमेवप्रतिभातीति ३१|| अथात्रभावराशिबोधकपदानामन्यशास्त्रतोवलक्षण्यमाशंक्याह भावाराशयश्वसवर्णाः वर्णेनसहिताः सवर्णाः एका ॥६॥ |धिसंख्याबोधकाक्षरगम्या:सर्वत्रग्रंथेननुसिद्धमन्यदितिवक्ष्यमाणत्वात् शिवतांडवादिग्रंथेषुकटपयादिवर्ग:सूचितसं 20050000000AMRO:000000000000XCO For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ख्याप्रसिद्धैवकिमर्थमिदंसूत्रमितिनचभावराशिग्रहसाधारण्येनबोधःस्यादितिवाच्यं भावराशीनांसंख्याप्राधान्यत्वाद ग्रहाणांतुग्रहवाचकपदप्राधान्यत्वात्साधारण्येनबोधोनस्यात्किमर्थंसर्वत्रेतिसूत्रमित्याशंक्यवर्णपदराशिपरमेतदिति प्रकारांतरेणैतत्सूत्रव्याख्यायते सर्वत्रसवर्णाभावाराशयश्चभावाराशयश्चसवर्णाः वर्णेनवर्णदेनसहिताःसवर्णाभवंतिवर्ण । दापनप्रकारस्त्वित्थंवबैरुक्तः ओजलग्नप्रसूतानांमेषादेर्गणयेत्क्रमात् युग्मलग्नप्रसूतानांमीनादेरपसव्यतःमेषमीनादितो जन्मलग्नांतंगणयेत्सुधीः तथैवहोरालग्नांतंगणयित्वाततःपरं पुंस्त्वेनस्त्रीतयावैतेसजातीयेउ यदिहिसंख्येयोजयीता वैजात्येतवियोजयेत् मेषमीनादितःपश्चाद्योराशिःसतुवर्णदः ओजयुग्मलग्नानुरोधेनयोजनशोधनोत्तरंदादशाधिकेर वि १२ तष्टंकत्वायत्स्थितंतन्मेषमीनादिक्रमव्युत्क्रमगणनयायोराशिर्लभ्यतेसवर्णदराशिरितिबोध्यहोरालग्नभयोर्ने या दुर्बलाहर्णदादशायत्संख्योवर्णदोलनात्तत्तत्संख्याक्रमेणतुक्रमव्युत्क्रमभेदेनदशास्यात्पुरुषस्त्रियोःलग्नाद्यत्संख्या का कोवर्णदराशिस्तत्तत्संख्याक्रमतः ओजयुग्मलग्नानुरोधेनप्रथमप्रवृत्तक्रमव्युत्क्रममर्यादयातत्तद्राशीनांदशास्यादिति ।। यश्रानाथांताइतिसूत्रेस्वस्वराशेर्नाथांतंवर्षान्यानीतानि तथात्रलग्नादेवस्ववर्णदपर्यतंवर्षाण्यानेयानीतिमेषमीनादितः पूर्वोक्तरीत्याधनभावादितत्तद्भावांतगणनांविधायपूर्ववत्करणे तत्तद्भाववर्णदशराशयोभवंतीतिसर्वत्रेतिपदेनसूचित नचवर्णदानयनंवर्णददशानयनंचसूत्रार्थान्नयातीतिवाच्यंसिद्धमन्यदितिसूत्रादन्यर्षिशास्त्रप्रसिद्धत्वादवनोक्तंप्राचीन: For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै. स. टी.नी. ॥७॥ संग्रहीतमिति० गुलिकोपितथैवयथावर्णदोराशिर्लग्नौजत्वयुग्मत्व देनमेषमीनादिगणनयाजन्मलग्नहोरालग्नपर्यंत संख्यावशतः समानीतस्तथैव भावलग्नमेवजन्मलग्नंविभाव्यभाववर्णदराशिरानेयइतिभावलग्नानयनंवबैरुक्तं सूर्योद यंसमारभ्यधटिकानांतपंचकं प्रयातिजन्मपर्यंतभावलग्नंतथैवच तथासाद्दिघटिकामिताकालाहिलग्नभात् प्रयाति लग्नंतनामहोरालग्नंप्रचक्षतइतिस्पष्टार्थीश्लोकोहोरालग्नस्पष्टीकरणंतुसाईदयघट्याचेत्रिंशदंशालभ्यतेतहिइष्टघट्या किमितित्रैराशिकेनज्ञेयंभावलग्नहोरालग्नंचजन्मलग्नाद्रणनीयमिति होरालग्नानयनेजन्मलग्नेविषमेसतिसूर्यराशितो जन्मलग्नेसमेसतितुजन्मलग्नाद्गणयेत् सूर्योदयमारभ्ययावत्योहोराइष्टकालपर्यंतंजातास्ताःसूर्याल्लग्नाहापरिगणनंयां नग्रहाः ३३ तिमहोरालग्नंज्ञेयमितिप्राचीनाकारिकातोयमर्थोनायातीतिवर्णदराशितःफलमुक्तंवृद्धः पापदृष्टिःपापयोगोवर्णदस्य त्रिकोणके यदिस्यातहितद्राशिपर्यंततस्यजीवनं रुद्रश्लेतथैवायुर्मरणादितिरूप्यते तथैववर्णदस्यापित्रिकोणेपा पसंगमे वर्णदात्सप्तमाद्राशेःकलत्रादिविचिंतयेत् एकादशादग्रजंतुतृतीयात्तुयवीयसंपंचमेनतुजविंद्यान्मातरंतुर्यपंचम पितुस्तुनवमान्मातुःपंचमाहर्णदस्यतु शूलराशिदशायांवैप्रबलायामरिष्टकं वर्णदराशेःपंचमात्प्रबलशूलदशायांमातुर रिष्टंवर्णदराशिनवमात्प्रबलशूल दशायांपितुररिष्टंजानीयादित्यर्थः ३२ अत्रापवादमाह प्रथमपक्षेभावाराशयश्चसव For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir र्णाःसंख्याबोधकाक्षरगम्याइत्युक्तं ग्रहास्तुन प्रसिद्ध पदगम्याएवेत्यर्थः द्वितीयपक्षेभावाराशयश्वसवर्णाः वर्णदराशिसहि ताइत्युक्तं ग्रहास्तुवर्णदस हितानतथाचभाव राशिवर्णदाभवतिनग्रहाणामित्यर्थः ३३ अथांतर्दशाविभागंदर्शय ति भानांराशीनांप्रतिराशियेदशाब्दाश्चरस्थिरादिदशासुसि वास्तेषांद्वादशविभागेनद्वादशराशीनामावृत्तिर्भवति एवं चद्वादशराशीनांविवेक पदबोध्यचतुश्चत्वारिंशदधिकशतसंख्याभवतीति तदुक्तंप्राच्यैः कृत्वार्कधाराशिदशांराशेर्भुक्तिं | क्रमाद्ददेत् एवं दशांतर्दशादिकत्वातेन फलंवदेदिति यत्तु उपस्थिततयादशारं भाव धिः स्वस्व लग्नमेवेति पथैरुक्तं तन्नहोरा यावद्विवेक मावृत्तिर्भानां ३४ होरादयः सिद्धाः ३५ लग्नभयोर्नेया दुर्बलाइर्णदादशेतिकारिकोक्तत्वात् एवंप्रतिराशिद्वादशद्वादशाब्दाइतिविवेकसंख्यामहादशाभिप्राये | णापिसिद्ध्यतीति अयमर्थोपिसूत्र संमत एवएतदभिप्रायेणांतर्दशाविभागो वृद्धैरुक्तः एकैकभावस्यैकैकं वर्षेलग्नादिकल्प | येत् सापर्यायदशालग्नेयुग्मेतुव्युत्क्रमाद्ददेत् लग्नंयुग्मंयदा तर्हि सम्मुखंतस्य चादिभमिति पर्यायदशा अंतर्दशेति यदाल ग्नंयुग्मराशिस्तदातस्यसंमुखं आदिराशि: यथावृषभस्यमेषइति ३४ प्रकृतशास्त्रवक्ष्यमाणसूत्रे क्वचिद्धोराद्रेष्काणाद्यपे | क्षासत्वेन तदाकांक्षान्निवर्तयन्नाह होराद्रेष्काणादयः सिद्धाः शास्त्रांतरप्रसिद्धमेषादिगणनयाप्रसिद्धाः व तुदृष्ट्यर्गलादि For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विद्गुप्ताः तदुक्तंवद्धः राशेरभवेद्धोराताश्चतुर्विशतिःस्मृताः मेषादितासांहोराणांपरिवृत्तिद्दयंभवेत् राशिविभागाद्रेष्का हणास्तेचषत्रिंशदीरिताः परिवृत्तित्रयंतेषांमेषादेःक्रमशोभवेत् सप्तांशयास्त्वोजगृहेगणनीयानिजेशत:युग्मराशौतुविज्ञ ॥८॥ या:सप्तमाधिनायकात् नवांशेशाचरेतस्मात्स्थिरतन्नवमादितः उभयेतत्पंचमादेरितिचिंत्यविचक्षणैः हादशांशस्यग णनांतत्तत्क्षेत्रादिनिर्दिशेदिति वस्तुतस्तुराशिप्राधान्यादिलक्षणाएवेतिध्येयम् ३५ इतिश्रीनीलकंठज्योतिविहिरचि तायांजैमिनिसूत्रव्याख्यायांसुबोधिन्यांप्रथमाध्यायस्यप्रथमःपादः॥१॥ अथात्मकारकाश्रयनवांशमालंब्यफलानिवक्तु अथस्वांशोग्रहाणां १ पंचमूषिकमार्जाराः २ तत्रचतुष्पादः ३ मृत्यौकंडःस्थौल्यंच ४ मुपक्रमते अत्रकारकांशमधिकरोति अथानंतरंग्रहाणांरव्यादीनांमध्येस्वांशः आत्मकारकाश्रितोयोशोनवांशस्त स्मात्फलंविचार्यमित्यर्थः १ कारकाश्रितमेषादिनवांशफलान्याह मेषःकारकांशश्चेन्मूषिकमार्जारादुःखदाःभवंती ति २ वृष:कारकांशश्चेच्चतुष्पादःसुखदाभवंति मूषिकादयोदुःखदाश्चतुष्पादः सुखदाइत्यत्रैकरूपतयार्थोऽपेक्षितःक तस्तुभिन्नरूपेणात्रबीजंकिमुच्यते वृद्धवाक्यमेवबीजंवृद्धवाक्यंतुवृषतौल्यंशकगतेतस्मिन्वाणिज्यवान्भवेत् मेषसिंहां शकगतेब्यान्मूषकदंशनम्३कारकेकार्मुकांशस्थेवाहनात्पतनंभवेदितिमिथुनेकारकांशेकंडूःशरीरस्थौल्यंचभवति । NAKOCKIRONICSPORMACOC0-20-00000000000DROOPolden For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org कर्केस्वांशेजलभयंकुष्टरोगोभवति ५ सिंहांशश्चेत्श्वापदानिशुनकादयोदुःखदाभवंति ६ कन्याकारकांशश्चेन्म त्युवन्मिथुनांशवद्भवति अग्निकणश्चअग्निकणेनदुःखदश्चभवति ७ तुलाकारकांशेवाणिज्यवान्स्यात् ८ अत्रवृश्चि | कांशेजलसर्पादयोदुःखदाभवंति मातुस्तन्यंदुग्धंचशुष्यति ९ धनुषिकारकांशेवाहनादुलप्रदेशाच्चक्रमात्किचिदस्तुसं लग्नतयापतनंभवति नझटितीत्यर्थः १० मकरेकारकांशेजलचरामत्स्यादयः खेचराःपक्षिण: खेटायहाएतेफलदाभवं दूरेजलकुष्टादिः ५ शेषाःश्वापदानि ६ मृत्युवज्जायाग्निकणश्च ७ लाभेवाणिज्यं ८ अत्रजलसरीसृपास्तन्यहानिश्च ९ समेवाहनादुच्चाच्चक्रमात्पतनं १० जलचरखेचर खेटकंडूदुष्टग्रंथयश्वरिष्फे ११ तडागादयोधर्मे १२ उच्चेधर्मनित्यताकैवल्यंच १३ ति कंडुदुष्ट ग्रंथिरोगाश्चभवंति दुष्टयंथिगंडादिकं ११ कुंभेकारकांशेतडागादयः तडागवापीकूपादिकर्तारोभवंति १२ मीनेकारकांशेधर्मनिस्यत्वंकैवल्यमुक्तिश्चभवति कारकस्यांशादिगुणैः फलवृद्धैःसंगहीतंशुभराशौशुभांशेवाकारका शेधनवान्भवेत् तदंशकेंद्रेषुशुभेराजानूनंप्रजायते कारकेशुभराश्यशेलग्नांशस्थेशुभग्रहे उपग्रहस्यपाश्चात्तेस्वोच्चस्वक्ष शुभक्षगे पापदग्योगरहितेकैवल्यंतस्यनिर्दिशेत् मिश्रेमिश्रंविजानीयाहिपरीतेविपर्ययः तदंशकेंद्रेषुकारकाश्रितांश For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै. सू. ॥९॥ कंडल्यांकेंद्रेष्वित्यर्थः पाश्चायेअंत्यग्रहेइत्यर्थः मिश्रेपापशुभदृग्योगेमिश्रस्वर्गवासः विपरीतेपापमात्रदृग्योगसाहिटी.नी. त्येविपर्ययः नमुक्ति स्वर्गवासइति चंद्रभृग्वारवर्गस्थेकारकेपारदारिकः वृषतौल्यंशकगतेतस्मिन्वाणिज्यवान्भवेत् । मेषसिंहांशकेतस्मिन्ब्रयान्मूषिकदंशनम् कारकेकार्मुकांशस्थेवाहनात्पतनंभवेत् १३ अथकारकांशेग्रहस्थियादिना | फलान्युपदिशति कारकांशेसूर्यसतिराजकार्यतत्परोभवति १४ कारकांशेपूर्णेदुशुक्रयोःसतो गीविद्याजोवीचस्या तत्ररवौराजकार्यपरः १४ पूर्णेदुशुक्रयो गीविद्याजीवीच १५धातुवादीकौंतायुधोवन्हि जीवीचौमे १६ वाणिजस्तंतुवायाःशिल्पिनोव्यवहारविदश्चसौम्ये १७कर्मज्ञाननिष्ठा वेदविदश्वजीवे १८ राजकीयाःकामिनःशतेंद्रियाश्चशुक्रे १९ प्रसिद्धकर्माजीवःशनौ २० त् १५ कारकांशेभौमसतिधातुवादीरसायनविद्यावान्ब तिभाषयाप्रसिद्धायुधः वन्हिकृतजीवनवांश्चस्यात् १६ कारकांशेबुधेसतिवणिक्प्रभृतयोभवंति१७ कारकांशेगुरौसतिकर्मनिष्ठादयोभवंति १८ कारकांशेशकेसतिराजाधिका रवंत:बहुस्त्रीस्पृहालवःशतवर्षजीविनश्चभवंति शतंशतवर्षइंद्रियाणियेषामितिस्वामिनः पंथास्तुशतानिइंद्रियाणियेषा मितिवदति तन्नइंद्रियाणांशतत्वादर्शनात् १९ कारकांशेशनौसतिलोकप्रसिद्धकर्मणाजीवेदित्यर्थः २. कारकां For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | शेराहौसतिधानुष्काश्वोराश्चस्युः किंवा जांगलिका लोहयंत्रिणश्चस्युः वैकल्पिकमिदंफलइयंकथमव गतमिति चेत् मध्ये | चकारोपादानादेव अन्यसूत्रेष्वंत्य एवच कारउपात्तः अत्रमध्येकिमर्थमिति २१ कारकांश के तौफलमिदं २२ कार |कांशेरविराहुस्थित्यासर्पान्मृतिर्भवति २३ शुभग्रहावलोकितेरविराहुयोगेसर्पान्मृतिर्नस्यात् २४ कारकांशगयोः रविराव्होः शुभमात्रयोगे सतिजांगलिकोविषवैद्योभवेत् मात्रशब्देन पापनिवृत्तिः २५ कारकांशगयोरविराव्होः कुज धानुष्काश्वोराश्चजांगलिकालोहयंत्रिणश्चराहौ २१ गजव्यवहारिणश्वोराश्च केतौ २२ रविराहुभ्यांसर्पनिधनं २३ शुभदृष्टसन्निवृत्तिः २४ शुभमात्र संबं धाज्जांगलिकः २५ कुजमात्रदृष्टेगृहदाहकः अग्निदोवा २६ शुक्रदृष्टेर्नदाहः २७ गुरुदृष्टस्त्वासमीपगृहात् २८ सगुलिकेविषदोविषहोवा २९ दृष्टौ सत्यां स्वगृहदाहकोऽग्निदोवाभवति २६ कारकांशगतरविराव्होः शुक्रदृष्टौ सत्यां गृहदाहकोनस्यात् किन्तु अग्नि दानमात्रं करोतीत्यर्थः २७ कारकांशयोरविराव्होः गुरुदृष्टौ सत्यांशुक्रदृष्टावसत्यामासमीपगृहात्समीपगृहपर्यंतंदा हः स्यात् नस्वगृहमात्रस्य २८ कारकांशेगुलिकसहितेसति परस्मैविषदातावास्वयंविषेणहतोवास्यात् गुलिकान For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥१०॥ टी. नी. जै. सू. यनप्रकारस्तुवृद्धैरुक्तः रविवारादिशन्यंन्तं गुलिकादिनिरूप्यते दिवसानष्टधाकृत्वावारेशाद्द्रणयेत्क्रमात् अष्टमशोनि रीशःस्याच्छन्यशोगुलिकः स्मृतः रात्रिमप्यष्टधा भुक्कावारेशात्पंचमादितः गणयेदष्टम: खंडोनिष्पत्तिः परिकीर्तितः श न्यंशेगुलिकः प्रोको गुर्वशेयमघंटकः भौमांशेमृत्युरादृष्टोरव्यंशेकालसंज्ञकः सौम्यांशेऽर्द्धप्रहरकः स्पष्टकर्म्म प्रदेशकः रव्यादिसप्तवारेषुदिनमानमष्टधाविभज्यतत्तद्दारेशंप्रथमखंडाधिपंकृत्वाऽग्रिमखंडे पुतत्तद्दारेशादग्रिमग्रहात क्रमेणेशत्वे नजानीयादष्टम: खंडस्तुनिरीशः एवंचसप्तसुवारेषुशन्यंशोगुलिकनामा तथाचरविवारेसप्तमः सोमेषष्ठः भौमेपंचमः बु धेचतुर्थः गुरौतृतीयः शुकेद्दितीयः शनैौ प्रथम: खंडोगुलिकाभवंति सप्तस्वपिवारेषुरात्रिमा नमष्टधाविभज्यः तद्दारेशा त्पंचमाया: खंडाधिपाः ज्ञेयाः रात्रावप्यष्टमः खंडोनिरीशः एवंचरविरात्रौतृतीय: खंड : सोमेद्दितीयः भौमेप्रथमः बुधे सप्तमः गुरौषष्ठः शुक्रेपंचमः शनौचतुर्थ: खंडो गुलिकोभवंति एवं सर्वेषुदिनेरात्रौ च गुरुखं डोयमघंटनामाबुधखंडोऽर्द्ध प्रहरकाख्यः रव्यंशः कालसंज्ञः भौमांशोमृत्युनामेतिज्ञेयंस्पष्टकर्मइति गुलिकादीनां स्पष्टीकरणंतुस्वस्व देशल शप्रमाणानुसारेणतत्तत्खंड कालान्तलग्नानि स्पष्टानि कृत्वा गुलिकादिस्पष्ट लग्नेकस्यांशोस्तिसएव कारकांशश्वेत्सगुलि | कोजातइतिविवेचनीयम् तथाचसंग्रहः तथाचरविवारादौदिने गुलिकसंस्थितिः सप्तर्तुशरवेदत्रिद्विकुखंडेषुहिक्रमा त् रात्रौत्रिद्दिकुसप्तर्तुपंचतुर्येषु तत्स्थितिरिति २९ सगुलि के कारकांशे चंद्रदृष्टी सत्यां चौरैनतिधनः स्वयमेव वा चोरः Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ॥१०॥ Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्यात् ३० सगुलि के कारकांशेऽन्यग्रहादृष्टत्वे सतिबुधदृष्टे स्थूलवृषणोभवति ३१ सगुलि के इतिपदंनिवृत्तं तत्र कारकां | शेनवांशकुण्डल्यांकेतौ सतिपापदृष्टेकर्णच्छेदः कर्णरोगोवाभवति ३२ सकेतौकारकांशेशुक्रदृष्टे सति कयाचिद्यज्ञकि व्ययादीक्षितःस्यात् ३३ सकेतौकारकांशेबुधशनिदृष्टेनपुंसकः स्यात् ३४ सकेतीकारकांशेबुधशुक्रदृष्टेपुनः पुनरुक्तव चनवक्तादासीपुत्रोवास्यात् ३५ सकेतीकारकांशेखेटांतरेणदृष्टेपिशनिदृष्टे तपस्वीप्रेप्योवास्यात् ३ ६ सकेतौकारकां चंद्रदृष्टौचोराऽपहृतधनश्चोरोवा ३० बुधमात्रदृष्टे बृहद्वीजः ३१ तत्रकेतौ पापदृष्टे कर्ण च्छेदः कर्णरोगोवा ३२ शुक्रदृष्टेदीक्षितः ३३ बुधशनिदृष्टेनिर्वीर्यः ३४ बुधशुक्रदृष्टेपौ नःपुनिकोदासीपुत्रोवा ३५ शनिदृष्टेतपस्वी प्रेष्योवा ३६ शनिमात्रदृष्टे संन्यासाभासः ३७ तत्ररविशुक्रदृष्टेराजप्रेष्यः ३८ रिः फेबुधेबुधदृष्टेवामन्दवत् ३९ शुभदृष्टे स्थेयः ४० | शेखेटांतरेणादृष्टेसन्यासाभासः नपूर्णसन्यासइत्यर्थः केतावितिनिवृत्तम् ३७ कारकांशेरविशुकाभ्यांदृष्टेराजभृत्योभ | वति ३८ अथकारकांशाद्दशमांशमवलंब्यवि चारयति कारकांशाद्दशमे बुधेसतिबुधदृष्टेवासतिमंदवत्शनिवत् प्रसि |द्धकर्माजीव: शनावितिसूत्रोपात्तं फलं भवति ३९ कारकांशाद्दशमे बुधेतर शुभग्रहदृष्टेस्थिरोभवति नचंचलः बुधेत For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ.सू. रशुभदृष्टत्वंकथंज्ञातामेतिचेत् बुधदृष्टिफलस्योक्तत्वादेव ४० कारकांशदशमेरवौसतिखेटांतरादृष्टेगरुमात्रदृष्टगोर इक्षकोभवति कारकांशाच्चतुर्थफलमाह ४१ कारकांशाच्चतुर्थेशेचन्द्रशुक्रदृष्टियोगाभ्यांप्रासादवान्भवति ४२ का रकांशाच्चतुर्थस्थिते उच्चराशिगतग्रहेपिप्रासादवान्भवति ४३ कारकांशाच्चतुर्थस्थितेराहुशनिभ्यांशिलांनिर्मितंगृहंभ वति ४४ इदंसूत्रत्रयंराहुशनिभ्यामितिसूत्रेणैवकृतव्याख्यानम् अथकारकांशानवमांशफलमाह ४५ ४६ ४७ रवौगुरुमात्रदृष्टेगोपालः ४१ दारेचन्द्रशुक्रदृग्योगात्प्रासादः ४२ उच्चग्रहेपि ४३ राहुशनिश्यांशिलागृहं ४४ कुजकेतुभ्यामष्टकम् ४५गुरुणादारवं ४६ तारणंरविणा ४७ समेशुभदृग्योगादर्मनित्यःसत्यवादीगुरुभक्तश्च ४८ अन्यथापापैः ४९ शनिरा हुभ्यांगुरुद्रोहः ५० गुरुरविश्यांगुरावविश्वासः ५१ तत्रभृग्वंगारकवर्गेपारदारिकः ५२ कारकांशान्नवमेशुभदृष्टियोगाभ्यांधर्मनिरतत्वादिमान्भवति ४८ नवमेपापदृष्टियोगाभ्यांधर्मनित्यत्वादिरहितोभव ति ४९ नवमस्थाभ्यांशनिराहुभ्यांतत्दृष्टुभ्यांवागुरुद्रोहः ५० नवमेगुरुरविदृग्योगाभ्यांगुरावविश्वासोभवति ५१ 18कारकांशानवमेशुकौमान्यतरषड्वर्गसतिपरस्त्रीसक्तःस्यात् ५२ नवमेशुक्रभौमान्यतरषड्वर्गसतिषड्वर्गापेक्षया For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |ऽधिकाभ्यांशुक्रभौमदृष्टियोगाभ्यां मरणपर्यंतंपारदारिकोभवति ५३ कारकांशान्नव मे केतोर्दृष्टियोगाभ्यांप्रतिबन्धः | आमरणंपारदारिकत्वस्यनिवृत्तिर्भवति ५४ नवमस्थितेनवमद्रष्ट्रावागुरुणास्त्रीलोलः ५५ नवमस्थेनन व मद्रष्ट्रावाराहु |णापरस्त्रीसंगनिवृत्तिर्द्रव्यनाशः स्यात् ५६ अथकारकांशात्सप्तफलमाह अत्रदृक्पदंनिवृत्तं नवमप्रकरणस्य समाप्तत्वा त् कारकांशात्सप्तमे चंद्रगुर्वोर्योगे सति स्त्री सुंदरीभवति ५७ सप्तमेराहुयोगेविधवा स्त्रीगृहेभवति ५८ स्पष्टं ५९ अल दृग्योगाभ्यामधिकाभ्यामामरणं ५३ केतुनाप्रतिबन्धः ५४ गुरुणा स्त्रैणः ५५ राहुणार्थनिवृत्तिः ५६ लाभेचन्द्रगुरुभ्यांसुंदरी ५७ राहुणाविधवा ५८ शनिनाव योधिकारोगिणीतपस्विनीवा ५९ कुजेनविकलांगी ६० रविणास्वकुलेगुप्ताच ६१ बुधेनकलावती ६२ चापेचंद्रेणानावृत्तेदेशे ६३ कर्मणिपापेशूरः ६४ क्षणांगीत्यर्थः ६० सप्तमेरवियोगेस्वकुले भर्तृकुले गुप्तारक्षितास्थितास्यादामरणंनतुस्वातंत्र्येणेतस्ततोऽटनशीलाचका राहिकलांगीच ६१ गीतवाद्यादिषुकुशला ६२ कारकांशाच्चतुर्थेचंद्रे सति पूर्वोक्तयोगेषुसत्सु अनाच्छादितेदेशेप्रो कस्त्रीप्रथम संगइत्यर्थः कारकांशात्सप्तमेधनुषिचंद्रेइतिवार्थः ६३ कारकांशा तृतीयफलमाह कारकांशा तृतीयेपापेस For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsul Gyanmandir 000000 ॥१२॥ तिशूरःस्यात् ६४ तृतीयेशुभेकातर:तृतीयषष्ठयोःफलमाह ६५ कारकांशात्तृतीयषष्ठयोईयोरपिसपापत्वेकृषीवल: टी. नी. स्यात् ६६ नवमेगुरौविशेषेणषीवल: अथकारकांशाहादशेफलमाह ६७ हादशेशुभेसतिशुभलोकप्राप्तिः ६८ कारकांशेशुभेसतिमुक्तिरित्यर्थः अथवाकारकांशातहादशेकेतौसतिमुक्तिरितिवार्थः ६९ कारकांशेमेषेधनुषिवातत्र शुभसेतिविशेषेणमुक्तिःसायुज्यमुक्तिरित्यर्थः अथवामेषेधनुषिवाहादशेकेतौसतिसायुज्यमुक्तिरितिवस्तुतस्तुशुभापेक्ष । शुभेकातरः ६५ मृत्युचिंतयोःपापेकर्षकः६६ समेगुरौविशेषेण ६७ उच्चेभुमेशुभलोकः ६८ केतोकैवल्यं ६९ क्रियचापयोर्विशेषेण ७० पापैरन्यथा ७१ रविकेतुभ्यांशिवे अक्तः ७२ चंद्रेणगौय्याँ ७३ शुक्रेणलक्ष्भ्यां ७४ कुजेनस्कंदे ७५ याकेतोः सायुज्यमुक्तिदातृत्वायोग्यत्वात्प्रथमव्याख्यैवसमुचितेतिबोध्यं नचसूत्रकारेणकेतोः शुभत्वमुक्तकेतोश्वेच्छु भत्वस्यात्तर्हिचरदशायामत्रशुभ:केतुरितिवक्ष्यमाणसूत्रोत्तरदशायामेवशुभाकेतुरन्यत्रनेत्यर्थोवगम्यतइति ७० कार कांशातहादशेकारकांशेचपापयोगेननशुभलोकोनमुक्तिरित्यर्थः ७१ अमात्यदासेचैवमितिपर्यंतंकेतावितिपदमनुवर्त तेकारकांशेरविकेतुभ्यांमिलिताभ्यांस्थिताभ्यांशिवभक्तिर्भवति अग्रेप्येवमेवयोजना ७२ एवंस्पष्टम् ७३ ७४ ७५ ॥१२॥ For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ ७७ ७८ तामस्यांभूतादिदेवतायांचेति ७९ कारकांशेपापराशीशनौसतिकर्णपिशाचादिषुभक्तिः ८. कारकांशेपापराशौशुक्रेतथैव ८१ आत्मकारकग्रहान्यूनांशोग्रहः अमात्यस्तस्माद्योदासोरव्यादिगणनयाषष्ठोग्रह स्तस्मिन्पापर्खेकारकांशेसतिक्षुद्रदेवताभक्तिरित्यर्थः पंथास्तुअयमर्थःसूत्रसंमतश्चेत्पापःमंदशुक्रामात्यदासेषुक्षुद्रदेव तास्थितिसूत्रप्रणीतस्यादितिवदंति तन्न एवंचेन्मंदशुक्रामात्यदासेषुमिलितेषुपापःसत्सुक्षुद्रदेवताभक्तिरित्यर्थःस्या बुधशनिश्यांविष्णौ ७६ गुरुणासांबशिवे ७७ राहुणातामस्यांदुर्गायांच ७८ केतुना गणेशेस्कंदेच ७९ पापर्धेमंदेक्षुद्रदेवतासु ८० शुक्रेच ८१ अमात्यदासेचैवम् ८२ त्रि कोणेपापद्वयेमांत्रिकः ८३ पापदृष्टेनिग्राहकः ८४ शुभदृष्टेनुग्राहकः ८५ त् भवतितुएतेषामन्यतरस्यापिपापःस्थित्याक्षुद्रदेवताभक्तिस्तस्माद्योगविभागएवोचितइति ८२ कारकांशात्पंच मनवमयोःपापड्येक्रमेणस्थितेसतिमांत्रिकः मंत्रवेत्ताभवति ८३ त्रिकोणइयेसपापेपापदृष्टोभूतादीनांनिग्रहकर्ता| स्यात् ८४ त्रिकोणहयेशुभदृष्टेनुग्राहकःत्रिकोणेसपापेशुभदृष्टेऽनुग्राहकः लोकेषुअनुत्रहकर्तास्यात् ८५ ॥ ७ ॥ For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै. सू. ॥१३॥ कारकांशेचंद्रशुक्रदृष्टेसतिरसवादीभवति८६शुक्रंदौबुधदृष्टसतिवेद्योभवति ८७ कारकांशाच्चतुर्थे चंद्रेशुक्रदृष्टेसति श्वेतकुष्ठीभवति ८८ चापगेचंद्रकुजदृष्टेमहारोग:कष्ठीभवति ८९अर्थःप्राग्वत् ९० कारकांशाच्चतुर्थे पंचमेवायथायो गंकुजराहूचेत्स्तस्तहिक्षयरोगोभवति ९१ उक्तस्थानगयोःकुजराव्होश्चंद्रदृष्टौसत्यांनिश्चयेनक्षयरोग: चंद्रदृष्ट्यभावे शुक्रंदौशुक्रदृष्टेरसवादी ८६ बुधदृष्टेभिषक् ८७ चापेचंद्रेशुकदृष्टेपांडुश्वित्री ८८ कु जदृष्टेमहारोगः ८९ केतुदृष्टेनीलकुष्ठम् ९० तत्रमृतौवाकुजराहुभ्यांक्षयः ९१ चंद्र दृष्टौनिश्चयेन ९२ कुजेनपिटकादिः ९३ केतुनाग्रहणीजलरोगोवा ९३ राहुगुलिका भ्यांक्षुद्रविषाणि ९४ तत्रशनोधानुष्कः ९५ केतुनाघटिकायंत्री ९६ बुधेनपरमहं सोलगुडीवा ९७ राहुणालोहयंत्री ९८ रविणारखड़ी ९९ कुजेनकुंती १०० क्षयःस्वल्पाचंद्रदृष्टीप्रबलइतिभावः ९२ तत्रमृतौवास्थितेनकुजेनपिटकादिर्भवति ९३ तत्रमृतौवाकेतुश्चेत्संग्रह णीजलोदरायारोगाभवन्ति ९३ तत्रमतौवाराहुगुलिकोयदितर्हिमूषिकादिविषाणिभवंति ९४ मृताविति निवृत्तं कारकांशेचतुर्थेशनौधनुषिनिपुणः ९५ तत्रकेतुश्चेत्घटिकायंत्रीभवति ९६ तत्रबुधेसतिपरमहंसोलगुडीवा अ ॥१३॥ For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रसर्वत्रापितत्रेतिपदमन्वेति ९७ ९८ ९९ १०० कारकांशेतत्पंचमांशेवायथायोगं चंद्रगुरुचे ग्रंथकर्ताभवति १०१ कारकांशेतत्पंचमेवाचंद्रशुक्राभ्यां किंचिदूनं ग्रंथकर्तृत्वं स्यात् ननुअयमर्थस्त्वया कथंलब्धइति चेत् केवलशुके जाग्रेफलस्यवक्तव्यत्वात् नचग्रंथकर्तृत्वे किंचिदूनत्वं कव्यादित्वंचभवतीतिवाच्यं एवंचेतशुक्रेणकिंचिदूनग्रंथरुत्क विर्वाग्मीका व्यज्ञश्चेति सूत्रं प्रणीतंस्यात् तस्मादयमेवार्थः सूत्रसंमतः नचसमासांतः पतितपदानामेकांशानुवृत्तेरनौ मातापित्रोश्चंद्रगुरुभ्यांग्रंथकृत् १०१ शुक्रेणकिंचिदूनं १०२ बुधेनततोपि १०३ शुक्रेणकविर्वाग्मी काव्यज्ञश्च १०४ गुरुणा सर्वविद ग्रंथिकश्च १०५ नवाग्मी १०६ विशिष्यवैयाकरणोवेदवेदांगविच्च १०७ सभाजडः शनिना १०८ बुधेनमीमांसकः १०९ कुजेननैयायिकः ११० चंद्रेणसांख्ययोगज्ञः साहित्यज्ञोगायकश्च १११ चिंत्यमितिवाच्यं अस्मिन्ग्रंथेत्वियंरीतिरस्त्येवेति १०२ कारकांशेतत्पंचमेवाचंद्रबुधाभ्यांशुक्र योगापेक्षयापिन्यून ग्रंथकर्तृत्वं स्यात् १०३ मातापित्रोरेकत्रानुक्तयोगे कन्यादिः स्यात् १०४ अर्थः पूर्ववत् १०५ वक्तृत्वं नेत्यर्थः पुनर पिगुरोरेव फलमाह १०६ स्पष्टम् १०७ उक्तस्थानगेनमंदेनसभाजाढ्यं १०८ स्पष्टम् १०९ स्पष्टम् ११० स्पष्टम् १११ For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 45 सू. ॥१४॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | स्पष्टं १११ सूत्रं स्पष्टम् ११२ पूर्वोक्तयोगेगुरुदृष्टिगुरुषड्वर्ग संबंधेसतितत्तच्छास्त्रसंप्रदायज्ञोभवति ११३ कारकांशा टी. नी. द्दितीयेपिचंद्रगुर्वादिपूर्वोक्तयोगेन ग्रंथकर्तृत्वादिपूर्वोक्तं फलंस्यादित्यर्थः ११४ कारकांशात्तृतीयेपिपूर्वोक्तग्रहयोगे नग्रंथकर्तृत्वादिफलमूलमित्येके ११५ कारकांशाद्वितीये के तौ पापदृष्टेसति स्तब्धवाककिंचित्संलग्नवचनः किंवाप्र त्युत्तरदानेझटित्य समर्थवाणीकः स्यात् • ११६ स्वीयजन्मलग्नाज्जन्मलग्नारूढाद्दा द्वितीयाष्टमयोराश्योः केवलौपा रविणा वेदांतज्ञोगीज्ञश्च १११ केतुनागणितज्ञः ११२ गुरुसंबंधेन संप्रदायसिद्धिः ११३ भाग्येचैवं ११४ सदाचैवमित्येके ११५ भाग्ये केतौपापदृष्टेःस्तब्धवाक् ११६ स्वपि तृपदाद्भाग्येरोगयोःपापेसाम्येकेमद्रुमः ११७ पौस्तः सग्रहत्वेपिशुभपापान्यतरैकग्रहत्वेनद्दियहव त्वादिनासमसंख्यैौचेत्स्तस्तदा केमद्रुमयोगोभवति ननुस्वशब्देनकारकांश बोधः कथंनउच्यते स्वशब्दकारकांशबोध कश्चेत्पितृपदादितिवाक्या देवतल्ला भेपुनरुपादानं व्यर्थस्यात् स्वशब्दाभावेपितृपदात्कारकांशात्कारकांशारूढादयम अर्थः स्यात् अपेक्षितस्तुजन्मलग्नाग्नारूढादेति स्वशब्देनतुस्वीय लग्ना लग्नारूढाद्देत्यर्थोभवतीति अयमेवार्थः परंपराश्रु तत्वात्प्राचीनैरुकः आरूढाज्जन्मलग्नाद्दापापौत्रीहानिगौयदि केवलौ सग्रहत्वेपिसमसंख्यौ शुभाशुभौ चंद्रदृष्टौ For Private and Personal Use Only 119811 Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | विशेषेणयोगः केमद्रुमोमतइति यत्तुकार कलग्नारूढेभ्यइतिस्वामिभिरुक्तं तद्वृद्धसंमतंनेति ११७ प्रोक्तयोगेसतिद्दिती | याष्टमयोश्चंद्रदृष्टौसत्यविशेषेण केमद्रुमोदरिद्रयोगो भवति ननुपूर्वोक्तफलानिकिंसर्वदाभवंति आहोस्वित्कालवि शेषेइत्याह ११८ सर्वेषांराशीनां पाकेदशायां एवंपूर्वोक्तानि फलानिभवंति अथवा सर्वेषांराशीनां पाके चदशारंभका लेपिएवं पूर्वोक्तकेमद्रुमयोगविचारः कार्यः केमद्रुमेसतिदशायांदारिद्र्यंस्यादिति ११९ इतिजैमिनिसूत्रप्रथमाध्याय | स्यद्वितीयपादव्याख्यानं ॥ २ ॥ ॥७॥ अथारूढकुंडली ग्रहान व लंब्य फलानिवक्तुं पदमधिकरोति अथैतदनंतरयावदशा चंद्रदृष्टविशेषेण ११८ सर्वेषांचैवपाके ११९ ॥ ६ ॥ अथपदं १ व्ययेसग्रहे ग्रहदृष्टे श्रीमंतः २ शुभैर्न्याय्योलाभः ३ पापैरमार्गेण ४ उच्चादिभिर्विशेषात् ५ श्रयंपदमृक्षाणामिति सूत्रलक्षितमारूढापरपर्यायंपदमधिक्रियते अथैकादशस्थानफलमाह १ लग्नपदादेकादशेसग्रहे ग्रहांतरदष्टे सति लक्ष्मीवंतो भवति २ एकादशस्थाग्र हा एकादशद्रष्टारश्चग्रहायदिशुभास्तर्हि न्यायमार्गालाभः स्यात् ३ पापग्रहाश्वेदेकादशस्थाद्रष्टारश्च तर्ह्य मार्गेणशास्त्रविरुद्धमार्गेणलाभोमिश्र मिश्रलाभ इतिज्ञेयम् ४ उच्चस्वगृहादिस्थग्र |हयोगादिनाविशेषप्राप्तिः उच्चादिगुणवद्भयांशुभ पापाभ्यां न्यायादन्यायाच्चविशेषतो लाभइत्यर्थः वृद्धेरप्युक्तम् आरूढा For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टी.नी ॥१५॥ ल्लाभभवनग्रहःपश्येत्तुनव्ययम् यस्यजन्मनिसोपिस्यात्प्रबलोधनवानपि द्रष्ट्रग्रहाणांबाहुल्येतदाद्रष्टरितंगगे सार्गलेचा पितत्रापिबव्हर्गलसमागमेशुभग्रहार्गलेतत्रतत्राप्युच्चग्रहार्गले सुखानिस्वामिनादृष्टेलग्नभाग्याधिपोनवाजातस्यपुंसः प्राबल्यंनिर्दिशेदुत्तरोत्तरमिति कोपिग्रहोयदिहादशंनपश्यतीति५ अथपदातहादशफलमाह हादशेग्रहसत्वेग्रहांतरद टौभूयान्व्ययइत्यर्थः शुभग्रहेसह्ययः पापेसयियइति ६ पदात्हादशेरविराहुशुक्रैर्व्यस्तैःसमस्तैर्वा राजमूलोव्ययः नीचग्रहदृग्योगाद्ययाधिक्यम् ६ रविराहुशुक्रर्तेपात् ७ चंद्रदृष्टौनिश्चयेन ८ बुधेनज्ञातिभ्योविवादाहा ९ गुरुणाकरमूलात् १० कुजशनिभ्यांभ्रातृमुखा त् ११ एतैर्व्ययएवंलाभः १२ लामेराहुकेतुभ्यामुदररोगः १३ । स्यात् ७ द्वादशगेरव्यादौचंद्रदृष्टिश्चेनिश्चयाद्राजमूलोव्ययः चंद्रदृष्टयभावेतुसंदिग्धइति ८ बुधेहादशगेज्ञातिनि मित्तात्झटकाहाद्रव्यव्ययः९ गुरुदिशेचेत्करव्याजेनव्ययः१० हादशेकुजशनीचेद्धात्रादिद्दाराव्ययः अथैकादशेला |भव्ययवदतिदिशति ११ एतद्वादशस्थानपठितैहयथाव्यय उक्तस्तथातैरेवैकादशगैस्तेनैवप्रकारेणलाभोपिभवती त्यर्थः अथपदात्सप्तमेफलमाह१२पदात्सप्तमेराहुकेत्वोरन्यतरेणोदररोगःस्यात् अथपदाहितीयस्थकेतो:फलमाह १३ ॥१५॥ For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्रपदाद्दितीयेकेतुयोगेनशीघ्रमेववार्द्धक्यचिन्हानिभवति यत्तु स्वाम्यादिभिर्लाभपदानुवृत्या तत्र सप्तमेइत्युक्तम् तन्न एवं चेत्तर्हि केतुनाझटिति ज्यानिलिंगानीति सूत्रप्रणीतंस्यात्तत्रेतिकिमर्थमिति अन्यच्च चंद्रगुरुशुक्रेषु श्रीमंतइतिव क्तव्यत्वात्सप्तमस्यधनविचाराश्रयत्वाभावादिति तदुक्तंवृद्धैः आरूढात्षष्टमेपापेचोरः स्याच्छुभवर्जिते षष्ठभेद्दितीये आरूढाद्दापिसौम्येतुसर्वदिश्यधियोभवेत् सर्वज्ञस्तत्रजीवेस्यात्कविर्वादीच भार्गवे वापिद्दितीयेइत्यर्थः १४ पदात् तत्रकेतुनाझटितिज्यानिलिंगानि १४ चंद्रगुरुशुक्रेषु श्रीमंतः १५ उच्चेनवा १६ स्वां शवदन्यत्प्रायेण १७ लाभपदे केंद्रेत्रिकोणेवाश्रीमंतः १८ अन्यथादुःस्थे १९ केंद्रेत्रि कोणोपचयेषुद्वयोर्मैत्री २० द्वितीये व्यस्ततयासमस्ततयावाचंद्रादि पुसत्सु श्रीमंतोभवंति १५ द्वितीय स्थितेनशुभपापान्यतरग्रहेणोश्च स्थितेनवा श्रीमंतइत्यर्थः १६ अन्यदत्रानुक्तफ लंकारकांशवद्बोध्यं प्रायेणैत्युक्त्यान सर्वत्र कारकांश वत्फलं औपदेशिक शास्त्रविरुद्धस्यातिदेशिकशास्त्रस्याप्रवृत्तेरिति १७ लग्नारूढा केंद्रे त्रिकोणेवालाभपदेलग्नात्सप्तमारूढेसतिलक्ष्मीवंतो भवति १८ लग्नारूढात्सप्तमारूढेदुः स्थेष ष्ठाष्टमव्ययस्थेसत्यन्यथा स्युः श्रीमंतोनेत्यर्थः १९ लग्नपदात्सप्तमपदे केंद्रेत्रिकोणोपचयगेसतिद्वयोर्भार्याभचर्मैत्रीभ For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जै. सू. 119811 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वति एवंलग्नपदात्पुत्रादिभावपदेकेंद्रेत्रिकोणोपचयगेसतितयोस्तयोमैत्रीज्ञेया अत्रोपचयपदंषष्ठातिरिक्तपदंरिपुरोग टी. नी. चिंतासुवैरमितिवक्तव्यत्वात् २० लग्नपदातत्तद्भावपदेषष्ठाष्टमव्ययगेसतितयोस्तयोर्वैरं भवतिलाभपदइत्यादिसूत्र चतुष्टयंवृद्धैः संगृहीतंलग्नारूढंदार पदंमिथः केंद्रगतंयदि त्रिलाभेवात्रिकोणेवातथाराजान्यथाधमः आरुढौपुत्रपित्रो स्तुत्रिलाभकेंद्रगौयदि द्वयोमैत्रीत्रिकोणेतुसाम्यंद्वेषोन्यथाभवेत् एवं दारादिभावानामपिपत्यादिमित्रता जातकइयमा लोक्यचिंतनीयंविचक्षणैरिति २१ पत्नीलाभयोर्लग्नपदतत्सप्तमयोर्निराभासार्गलय निष्प्रतिबंधार्गलयादिष्याभा रिपुरोगचिंतासुवैरं २१ पत्नीलाभयोर्दिष्ट्यानिराभासार्गलया २२ शुभार्गलेधनसमृद्धिः २३ ग्यंभवति दिष्टयेत्याकारांतः शब्दः दिष्ट्यासमुपजोषं चेत्यानंदेइत्यमरः अथवादिष्टमेवदिष्टयंदिष्टं भागधेयंयेषां ते दि ष्ट्याः भाग्यवंतइत्यर्थः अत्रप्राचीनैरुक्तम् यस्यपापः शुभोवापि ग्रहस्तिष्ठेच्छुभार्गले तेनद्रष्ट्रेक्षितंलग्नंप्राबल्यायोपक ल्पते यदिपश्येद्ग्रहस्तन्नविपरीतार्गलस्थितइति पत्नीलाभयोरितिभाग्ययोगे सिद्धे पदरूपलग्नगतदृष्ट्यातस्यैवभा ग्यप्राबल्यरूपोगुणोऽनेन विज्ञापितइतिविशेषः २२ पदसप्तमयोः शुभैरेवययर्गलंतर्हिधनंबहुवर्द्धते एतेन पापार्गलेनध नभवंति शुभग्रहार्गलेततोपिविशेषइत्यर्थः पूर्वसूत्रेशुभपापसाधारण्येन विपरीतार्गलंविनिर्मुक्तार्गलस्यधनादिसत्व For Private and Personal Use Only 119&11 Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लक्षणभाग्ययोगः फलमित्युक्तम् अस्मिन्सूत्रेतुशुभमात्रघटितेधनद्धिःसार्वदिकीपापमात्रघटितेधनवत्वमात्रंपाप शभोनयघटितेकदाचिद्धनसमृद्धिः कदाचिद्धनवत्तैवेति ननुभयपुण्येतिश्लोकोक्तशुभपापसाधारणविपरीतार्गलभिन्न शुभार्गलमेवात्रशुभार्गलत्वेनकुतोनगृह्यतइतिचेत् उच्यतेसूत्रद्दयेएकरूपाचेदर्गलात्तर्हिपूर्वेणैवसिद्धेशुभार्गलइतिसूत्र स्यवैयर्थ्यापत्तेरितिभावः नचभाग्यवत्त्वधनवत्त्वभेदादितिवाच्यम् धनंविनाभाग्यवत्ताऽप्रतीतेरित्पलम् २३ जन्म लग्नंप्रसिद्धम्काललग्नहोरालग्नघटिकाघटिकालग्नम् एतेषुत्रिष्वपिकेनचिदेकेनग्रहेणदृष्टेषुराजानोभवतिअत्रैकग्रह जन्मकालघटिकास्वेकदृष्टासुराजानः २४ पत्नीलाभयोश्वराश्यंशकदृक्काणैर्वा २५ दष्टिविषयत्वमपेक्षितंनत्वेकग्रहमात्रदृष्टत्वंकाललग्नानयनंप्रागुक्तम् घटिकालग्नानयनंतुटबैरुक्तम् लग्नादेकघटीमात्रं यातिलग्नंदिनेदिने परंतुवटिकालग्ननिर्दिशेत्कालवित्तमइति स्पष्टार्थः २४ जन्मराशिकुंडलीनवांशकुंडलीकाण कुंडलीषुलग्नसप्तमयोईयोरपिएकग्रहदृष्टयोःसतोःराजानोभवति द्रेष्काणानयनराशित्रिभागाइतिपूर्वमुक्तम् तथाचकुं डलीत्रयभेदेनलग्नसप्तमद्दयगणनयाषट्संपद्यतेषट्स्वपिएकगृहदृष्टौराजयोग:पूर्णइत्यर्थः राशिर्जन्मकालेचंद्राको तराशि तुलग्नमिति २५ राजयोगद्दयेपिकिंचिद्दकल्यपरमिदंसूत्रताश्चतानिच तानितेषुराश्यंशकदृक्काणेषुजन्मका For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सू. लघटिकासुच एकस्मिन्नेकग्रहदृष्ट्यान्यूनेसतियोर्लग्नयोरेकदृष्टयोःसतो:न्यूनराजत्वमित्यर्थः एतदुक्तंबईः वि। टी.नी. लग्नघटिकालग्नहोरालग्नानिपश्यति उच्यगृहेराजयोगोलग्नद्दयमथापिवा राशेर्डक्वाणतोशाच्चराशेरंशादथापिका ॥१७॥ यहाराशिकाणाभ्यांलग्नद्रष्टातुयोगदःप्रायेणारंजातकेषुप्रभुणामेवदृश्यते वाक्यांतरंच जन्मकालघटीलग्नेष्वेकेने वेक्षितेषुत उच्चारूढेत्तसंप्राप्तेचंद्राकांतेविशेषतः क्रांतेवागुरुशुक्राभ्यांकेनाप्युच्चग्रहेणवा दुष्टार्गलयहाभावराजयोगोन संशयइति जन्मेतिसूत्रोक्तंराजयोगमंशदृक्काणयोरतिदिशति २६ यथाजन्मेतिसूत्रेजन्मलग्नकुंडल्यासहहोराघटिका तेष्वेकस्मिन्यूनेन्यूनं २६ एवमंशतोदृक्काणतश्च २७ शुक्रचंद्रयोर्मियोदृष्टयोः सिंहस्थयोयानवंतः २८ कुंडल्योःसमुच्चयस्तथैवांशकुंडल्यादृक्काणकुंडल्याचपृथक्पृथक्का ।। लघटिकाकुंडल्यौसमुच्चयेतथाचलमकालघटिकासु अंशकालघटिकासुदृक्काणकालघटिकासुचैकदृष्टासुराजानइति राजयोगवयंसिद्ध्यति राजयोगांतरंग्रंथांतरा?ःसंगृहीतं निशा चदिनाच्चिपरसाईहिनाडिका शुभातदुवोरा जाधनीवातत्समोपिवेति २७ अथयानयोगमाह शुक्रचंद्रौयत्र क्वचिद्दिद्यमानौयदिपरस्परंदृष्टिभाजौतर्हियानवंतो ॥१७॥ भवंति एवंशुक्रचंद्रावेवयदिसिंहस्थौतृतीयगौशुक्राचंद्रेतृतीयगेचंद्राच्छुक्रवातृतीयगेसत्यपियानवंतइतिगोलार्थः ती For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandit दुक्तंवृद्धः चंद्राकर्विकविश्चंद्रपश्यत्यपितृप्तीयगे शुक्राचंद्रेततःशुक्रेतृतीयैवाहनार्थवान् २८ शुक्रादिषुमिथोदृष्टिमत्सु परस्परंतृतीयस्थेषुवावितानादिराजचिन्हवंतोभवंति २९ आत्मकारकाद्राश्यादिनाद्वितीयचतुर्थपंचमभावतुल्येषु शुभपहेषुराजानोभवति एवंचतत्तत्कारकवशात्तेषांतेषामपिफलमह्यं तस्मात्पुत्रादिकारकेष्वपिराजयोगबलपुत्रादी नामपिराजत्वंवाच्यम् ३०आत्मकारकात्तृतीयषष्ठभावसमयोःपापयोश्चराजानोभवंति कारकेनिरुक्तंयोगद्दयंलग्न शुक्रकुजकेतुषुवैतानिकाः २९ स्वभाग्यदारमातृभावसमेषुशुभेपुराजानः ३० कर्म दासयोःपापयोश्च ३१ पितृलाभाधिपाच्चैवं ३२ मिश्रेसमाः ३३ दारिद्राविपरीते ३४ सप्तमाधिपयोरतिदिशति ३१लग्नाधिपात्सप्तमाधिपाच्चैवंदितीयचतुर्थपंचमभावसमयेषुशुभेषुतृतीयषष्ठभावसमयोः पापयोश्चराजानइत्यर्थः नचारूढाधिकारात्पितपदेनारूढोग्राह्यइतिवाच्यं जन्मेतिसत्रात्सूत्रकारेणकचित्कारकारक चिजन्मलग्नादुक्तत्वात पितशब्देनास्मिन्ग्रथेप्रायोलग्नस्यैवग्रहणाचेतियदितत्रपापः शुभस्थानेशुभःपापस्थानेतत्रफ लमाह ३२ योगद्दयेशुभपापमिश्रणेसतिसमा:राजसमाइत्यर्थः ३३ शुभस्थानेपापाएवपापस्थानेशुभाएवतर्हि For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै.सू. ॥१८॥ दरिद्राभवंति ३४ लग्नाधिपात्सप्तमाधिपाचपंचमेगुर्वायन्यतमेसतिराजकीयाराजाधिकारवतोभवंति ३५ लग्नस समाधिपाभ्यांततीयेषष्ठेवापापेसतिसेनाधिपतयोभवंति अथबुद्धियोगमाह ३६ आत्मकारकाळग्नाचतृतीयषष्ठगत ग्रहदृष्ट्याकारकेलग्नेचेत्यर्थः तथातृतीयषष्ठेशदृष्टयातथापंचमेशदृष्ट्यालग्नकारकयो(मतोभवंति ३७ कारकाल ग्नाहाचतुर्थेशदृष्ट्यालग्नकारकयो:सुखिनोभवंति ३८ कारकलग्नाभ्यामष्टमेशस्यकारकलग्नयोदृष्ट्यादरिद्राभवति । मातरिगुरोशुक्रेचंद्रेवाराजकीयाः ३५ कर्मणिदासेवापापेसेनान्यः ३६ स्वपितृभ्यांक र्मदासस्थदृष्टयातदीशदृष्ट्यामातूनाथदृष्टयाचधीमंतः ३७ दारेशदृष्ट्यासुखिनः ३८ रोगेशदृष्टयादरिद्राः ३९ रिपुनाथदृष्ट्याव्ययशीलाः ४० स्वामिदृष्ट्याप्रबलाः ४१ पश्याद्रिपुभाग्ययोर्ग्रहसाम्येबंधः कोणयोरिपुजाययोःकीटयुग्मयोर्दाररिष्फयोश्च ४२ ३९ कारकलग्नाभ्यांदादशेशस्यलग्नकारकयोदृष्ट्याव्ययस्वभावाभवंति ४० लग्नेलग्नेशदृष्टयाकारकेकारकाश्र पराशीदृष्ट्याबलवंतोभवंति ४१ अथापद्योगानाह पश्वाल्लग्नाहिहादशयोः पंचमनवमयोः हादशषष्ठयोरेकादशत तीययोश्चतुर्थदशमयोर्वाग्रहसाम्येएकश्वेदेकः द्वौचेतहौत्रयश्वेचयइतिरीत्याखेटसाम्येसतिबंधःकारापतनभवति अत्र ॥१८ For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पठितेषुबुद्धिकेषुनसमुच्चयनियमइतिवाच्यम् एवमक्षाणांतदीशानांचशुभसंबंधेनिरोधमात्रंपापसंबंधाच्छंखलाप्रहारा दयः ऋक्षाणांदिहादशादिहिकानांपूर्वोक्तरीत्याशुभसंबंधेसतिहितीयहादशयोरित्यादिदिकयोरेन्यतरयोगघटकतया शासंबंधश्चेनिरोधमात्रम् नतुपीडापापसंबंधात्केवलपापसंबंधाच्छंखलादयोभवंति दिद्दादशादिषुशुभसंबंधाभावेपि दादशेशादिषशभसंबंधेसतिनिरोधमात्रपापसंबंधेतशंखलादयोभवंतीत्यर्थः ४२ अथनेत्रभंगयोगमाह शुकालग्ना द्रोणपदस्थः पंचमराश्यारूढस्थोराहुः सूर्यदृष्टश्चेनेत्रनाशकरःस्यात् ४३ स्वादात्मकारकाच्चतुर्थगयोः शुक्रचंद्रयोः । शुक्रागौणपदस्थोराहुःसूर्यदृष्टोनेत्रहा ४३ स्वदारगयोःशुक्रचंद्रयोरातोघराजचिन्हा .. निच ४४ उपपदंपदंपित्रनुचरात् १ सतोःआतोयवायविशेषोराजचिन्हानिपताकादीनिचस्युः ४४ || जैमिनिसूत्रव्याख्यायांसबोधिन्यांप्रथमाध्यायस्यतृतीयपादः ॥३॥ अथोपपदादिकमवलंब्यफलमादिशति तत्रादावुपपदंलक्षयति लग्नानुचरात्पदंलग्नात्हादशस्यराशेर्यत्पदंतदुपपदमित्यर्थः ननुपित्रनुचरपदेनहादशस्यबोधःक थमितिचेत् उच्यते पितृलग्नमनुचरंद्वितीययस्यतिव्युत्पत्याग्रहाणयनुपित्रनुचरादितिपाठस्वीकृत्याखंडात्सप्तसं ख्यालाभात्सप्तमात्पदमुपपदमितिपंथैरुक्तम् तदयुक्तम् एवंचेल्लाघवात् उपपदंपदलाभादितिसूत्रप्रणीतस्यादित्यलम् । For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥१९॥ जै. सू. तत्रफलमाह १ पापस्यतत्रपापस्वामिकेतस्मिन्नुपपदद्वितीयेपापयोगे सतिप्रव्रज्यासंन्यासः स्त्रीनाशावास्यात् यथा टी. नी. | कारकाधिकारपदाधिकारयोस्तत्रेतिपदेन कारके पदेइत्यर्थोभवति तथात्रोपपदेइतिकुतोनोक्तमिति चेत्सत्यंत त्रोभय त्राधिकारः स्थितः अत्रनास्तीतितत्र पदेन द्दिसंख्यालाभादुपपदद्दितीयेइत्युक्तम् अनुभवसिद्धत्वाश्चेति तदुक्तंदृद्धैः आ रूढात्षष्ठमेपापेचोरःस्याच्छुभवर्जिते आरूढाद्दापिसौम्येतु सर्वदिश्यधिपो भवेत् सर्वज्ञस्तत्रजीवेस्यात्कविर्वादेचभा र्गवेइति आरूढादुपपदात् आरूढपदेनचेदारूढं गृह्यते तर्हिपदाधिकार एवोक्तंस्यान्नत्वत्रेतिनचोपपदादिति वक्तव्ये तत्रपापस्यपापयोगेप्रव्रज्यादारनाशोवा २ उपपदस्याप्यारूढत्वादेवनात्ररवि पापः ३ शुभयोगान्न ४ नीचेदारनाशः ५ उच्चे बहुदाराः ६ युग्मेच ७ आरूढादिति कथमुक्तमितिवाच्यम् २ अत्रविषयेरवि: पापत्वेननग्राह्यः तेनसिंहे उपपदद्दितीयेमेषादिपापराशीरवौवा सतिनेदंफलमित्यर्थः ३ उपपदद्दितीयेशुभदृष्टियोगाभ्यामुतयोगे सत्यपिनेदं फलंभवति ४ उपपदद्वितीयेनीचग्रहां | शकेनीच ग्रहाधिष्ठितेवासतिदारनाशोभवति ५ उपपदद्दितीयेउवेशउच्च ग्रहाधिष्ठितेवासतिबहुदारः स्यात् ६ उप |पदद्दितीयेमिथुनेसतिबहुदार:स्यात् ७ दारनाशयोगेविलंब करयोगमाहं तत्रोपपदद्दितीयेस्वामिनायु के उत्तरायुष Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ॥१९॥ Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निरःस्यात् तच्छब्देनपूर्वपरामर्शः तद्वेतीतस्योपपदहितीयस्यहेतुः स्वामीतस्मिन्स्वःस्वराशीसतिचोत्तरायुषिनि रःस्यात् राशेकारणीभूतोगहएवतस्मात्स्वामिनः स्वगृहयोगोऽपेक्षित: ननुस्वास्यादिभिस्तच्छब्देनदारकारकग्रह णात्त्वयेदंकथमुक्तमितिचेच्छृणु आदीदारकारकग्रहणाभावातच्छब्देनदारकारकग्रहणानौचित्यात् पूर्वदारनाशपदेन दारकारकबोधाभावाञ्चननुरविचंद्रयोरेकगृहत्वात्स्वःतवेत्तावित्यंशस्यसंभवोनेतिचेन्मास्त्वस्माकंकाक्षतिरिति ८ त तत्रस्वामियुक्तस्वरूवातदेतावुत्तरायुषिनिर्दारः ८उच्चेतस्मिन्नुत्तमकुलाहारलाभः ९ नी चेविपर्ययः १० शुभसंबंधात्सुंदरी ११ राहुशनिश्यामपवादात्यागोनाशोवा १२शुक्र केतुभ्यारक्तप्रदरः १३ अस्थिस्त्रावोबुधकेतुभ्यां १४ शनिरविराहुभिरस्थिज्वरः १५ स्मिन्नुपपदहितीयस्वामिनिउच्चराशौस्थितेसत्युत्तमकुलादारलाभःस्यात् ९ तस्मिन्नुपपदहितीयस्वामिनिनीचराशि स्थितेसतिअनुत्तमकलादारलाभःस्यात् १० उपपदहितीयशुभवर्गदृष्टियोगेसतिस्त्रीसुंदरीभवति ११ उपपदहितीये राहुशनिभ्यायोगेसतिलोकापवादात्स्त्रियस्त्यागोनाशोवास्यात् १२ उपपदहितीयेशुक्रकेतुयोगेसतिरक्तप्रदररोगवती स्त्रीस्यात् १३ उपपदहितीयेबुधकेतुभ्यायोगेअस्थिस्रावरोगवतीस्त्रीस्यात् १४ उपपदहितीयेशन्यादित्रिकयोगेऽस्थि For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kcbatirth.org ॥२०॥ केस ज्वरवतीस्यात् १५ उपपदहितीयेबुधकेतुभ्यायोगेस्थूलास्त्रीस्यात् १६ बुधगृहेभौमगृहेवोपपदहितीयगतेसतिशनि दी. नी. भौमाभ्यायोगेनासिकारोगवतीस्यात् १७ बुधकुजान्यतरक्षेत्रेउपपदहितीयगेसतितत्रगुरुशनियोगेकर्णरोगवतीनरह कानाडिकानिःसरणरोगवतीचस्यात् १८ १९ बुधकुजान्यतरक्षेत्रगेउपपदहितीयेगुरुराहुभ्यायोगेदंतरोगवती स्यात् २० कन्यातुलान्यतरगेउपपदहितीयेशनिराहुभ्पांयोगेपंग्वीवातरोगवतीवास्यात् २१ यद्युपपदहितीयेशुभ बुधकेतुभ्यांस्थौल्यं १६ बुधक्षेत्रेमंदाराभ्यांनासिकारोगः १७ कुजक्षेत्रेच १८ गुरुशनिभ्यांकर्णरोगःनरहकाच १९ गुरुराहुभ्यांदंतरोगः २० शनिराहुभ्यां कन्यातुलयोःपंगुर्वातरोगोवा २१ शुभदृग्योगान्न २२ सप्तमांशग्रहेभ्यश्चैवं २३ बुधशनीशुक्रचानपत्यः २४ पुत्रेषुरविराहुगुरुभिर्बहुपुत्रः २५ योगोदृष्टिस्यिात्तर्हिनिरुक्तादोषानस्यः २२ उपपदाय:सप्तमोभावस्तद्धावस्थनवांशश्चताभ्यांतयोःस्वामिनौग्रहो ताभ्यांचद्वितीये एवंपूर्वोक्तानिफलानिसमुन्नेयानि तदुक्तंवडैः सप्तमेशाहितीयस्थेप्येवंफलमुदाहृतमिति २३ उप ॥२०॥ पदात्सप्तमांशयहरुबधशनिशुक्रयोगेसत्यपत्यहीनोभवति २४ उपपदात्सप्तमांशयहेभ्यः पंचमस्थानेषुरव्यादिषुस । 100000000001480000000000000000000000000000000000000 For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir त्सुबहुपुत्रःस्यात् २५ सप्तमांशग्रहेभ्यःपंचमस्थानेषुचंद्रेसतिएकपुत्रःस्यात् २६ उपपदात्सप्तमांशग्रहभ्यः पंचमस्था नेषअनपत्यत्वबहुपुत्रत्वादिग्रहमिश्रणेसतिविलंवात्पुत्रलाभःस्यात् २७ उपपदात्सप्तमांशग्रहेभ्यः पंचमेषुकुजशनि भ्यांस्थिताभ्यांदत्तपुत्रवान्स्यात् २८ उपपदात्सप्तमांशग्रहेभ्यः पंचमेषुओजराशौसतिबहुपुत्रःस्यात् २९ उक्तस्था नेयुग्मराशीसत्यल्पापत्योभवति ३० गृहकमाज्जन्मलग्नक्रमात् यथाभावानांविचारःक्रियते तथाकुक्षितदीशादि| चंद्रेणैकपुत्रः २६ मित्रेविलंबात्पुत्रः २७ कुजशनिश्यांदत्तपुत्रः २८ ओजेबहुपुत्रः २९ युग्मेल्पप्रजः ३० गृहक्रमात्कुक्षितदीशपंचमांश ग्रहश्यश्चैवं ३१ भ्रातृभ्यांशनिराहुभ्यांभ्रातृनाशः ३२ भ्योपिकुर्यात् कुक्षितदीशावुपपदोपपदेशौताभ्यांपंचमांशग्रहाः पंचमभावस्तद्भावस्थनवांशश्वताभ्यांतयोःस्वामि यहाभ्यांचैवपूर्वोक्तफलविचारः कार्यइत्यर्थः तस्माद्यत्रयस्यसंभवस्तस्याग्रिमसूत्रेनुवृत्तिः कार्याभ्रातृस्थाभ्यमित्या दिसूत्रेषूपपदोपपदेशाभ्यांविचारःकार्यइति कुक्षिपदेनप्रकरणपठितोपपदस्यग्रहणंननुस्वाम्यादिभिः कुक्षितदीशा वितिसिंहरवीत्युक्तंतत्सर्वसाधारण्यादनुपयुक्तविशेषतोऽस्मिन्शास्त्रेऽक्षरगम्यांकानामेवग्रहणादिति ३१ उपपदोप For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandit जै. सू. देशान्या टी.नी. देशाभ्यांभ्रातृस्थाभ्यामेकादशतृतीयस्थाभ्यांशनिराहुभ्यांधातृनाशः एकादशेज्येष्ठस्यतृतीयेकनिष्ठस्यनाशः कर्मादि भिर्धातुळयादिज्येष्ठस्येतिसूत्रदर्शनात् ननुउपपदोपपदेशाभ्यामितिकुतःसमागतमितिचेच्छृणुगृहक्रमादितिसूत्रा ॥२१॥त्कुक्षितदीशपदात् नचसमासपतितपदानामेकांशानुवृत्तेरसंभवादितिवाच्यम् अन्यपदेभ्योभ्रातृविचारायोग्यत्वादे कांशानुवृत्तरितिभावः ३२ एकादशतृतीयान्यतरस्थेनशुक्रेणयथाक्रमव्यवहितपूर्वापरमातृगर्भनाश:स्यात् ३३ लग्ने शुक्रेणव्यवहितगर्भनाशः ३३ पितृभावेशुक्रदृष्टेपि ३४ कुजगुरु चंद्रबुधैर्बहुभ्रातरः ३५ शन्याराभ्यांदृष्टयथास्वंभ्रातृनाशः ३६ शनिनास्वमात्रशेषश्च ३७ केतौभगिनीबाहुल्यं ३८ लग्नादष्टमेवाशुक्रदृष्टेसत्यपिव्यवहितगर्भनाशइत्यर्थः ३४ उपपदोपपदेशाभ्यांतृतीयैकादशस्थैःकुजादिभिर्धात बाहुल्यंस्यात् ३५ उपपदोपपदेशाभ्यांतृतीयैकादशयोःशन्यारदृष्टौसत्यांयथास्वंभ्रातृस्थानमनतिक्रम्यतृतीयेदृष्टी कनिष्ठस्यैकादशेदृष्टीज्येष्ठस्योभयत्रदृष्टावुभयोश्चनाशास्यात् ३६ उपपदोपपदेशाभ्यांतृतीयैकादशयोः शनिदृष्टी सत्यांकेवलंस्वमात्रशेष:स्यादन्येनश्यंतीत्यर्थः ३० उपपदोपपदेशाभ्यांतृतीयैकादशयोः केतीसतिभगिन्योयथास्वं ॥२१॥ For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भयस्योभवति ३८ उपपदसप्तमेशाद्वितीयपराशौराहोसतिस्थूलदंष्ट्रावानस्यात् तदुक्तंप्राच्यैः सप्तमेशाताहितीयस्थेरा होमकःखलेस्थिते अदंतोधिकदंतोवादंष्ट्रायुक्तोथवाभवेत् पवनव्याधिमान्केतोयहास्यादस्फुटोक्तिमान् तत्रनानाग्रहै। योगेमिश्रफलमुदाहृतमिति ३९ उपपदसप्तमेशाहितीयेकेतौसतिस्तब्धवागस्फुटोक्तिमान्स्यात् ४० उपपदसप्त मेशाहितीयेशनौसतिकुरूपोभवति ४१ आत्मकारकाश्रितनवांशस्वभावाज्जातकांतरप्रसिद्धाज्जातकवतोवर्णाग्रा है। लाभेशाद्भाग्योराहौदंष्ट्रावान् ३९ केतौस्तब्धवाक् ४० मंदेकुरूपः ४१ स्वांशवशागौरनीलपीतादिवर्णाः ४२ अमात्यानुचराद्देवताभ क्तिः ४३ स्वांशेकेवलपापसंबंधेपरजातः ४४ नात्रपापात् ४५ याः एवंचतत्तत्कारकांशतस्तेषांतेषांवर्णाज्ञेयाइत्यपिबोध्यम् ४२ अमात्यग्रहान्यूनोयोग्रहस्तस्माद्देवताभक्तिर्विचा कारणीया अत्मात्यानुचरोदेवताकारकस्तस्यपापत्वेकूरदेवतायां शुभत्वेसौम्यदेवतायां उच्चगत्वेस्वसंगतत्वेचभक्तिदृढ तानीचगत्वेभक्त्यस्थैर्यमित्यादिकंज्ञेयम् ४३ कारकांशेशुभग्रहरहितंकवलपापसंबंधेजारजातोभवतिसंबंधस्तुदृष्टियो गषड्वर्ग:ज्ञेयः ४४ अत्रकारकश्वेत्पापोभवतितदात्विदंफलंनस्यात् कारकातिरिक्तादेवपापसंबंधादिफलंवाच्यं नका | For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै. स.रकात्पापादित्यर्थः अथवाऽत्राष्टमेपापग्रहसतिनायंयोगः ४५शनिराहूयदियोगघटकौशनिराहुदृष्टियोगषड्गैः परजा टी. नी. तत्वप्रसिद्धिर्भवति ४६ अन्येभ्यःपापग्रहेभ्योयोगेसतिपरजातत्वगोपनंभवति ४७पापग्रहेषुयोगघटकेषुसत्सुकारका ॥२२॥ शेशुभषड्वर्गसंबंधेसतितुपरजातत्वापवादएवभवेन्नतुपरजातत्वमित्यर्थः ४८ कारकांशेहिग्रहयोगेसतिकुलमुख्योभवति ४९ इतिश्रीनीलकंठज्योतिर्विदिरचितायांजैमिनिसूत्रव्याख्यायांसुबोधिन्यांप्रथमाध्यायस्यचतुर्थःपादःसमाप्तः॥४॥ अथायुर्दायोपायंदर्शयति लग्नेशाष्टमेशाभ्यामायुर्विचार्यमित्यर्थः लग्नेशाष्टमेशस्थितिवशतोदीर्घायुर्योगमाह १ शनिराहुभ्यांप्रसिद्धिः ४६ गोपनमन्येश्यः ४७ शुभवर्गेपवादमात्रं ४८ द्विग्रहे कुलमुख्यः ४९॥ ७॥ आयुःपितृदिनेशाभ्यां १ प्रथमयोरुत्तरयोर्वादीर्घ २ प्रथमयोश्चरयोरुत्तरयोः स्थिरदिस्वभावयोर्वायदिलग्नेशाष्टमेशौभवतस्तहिदीर्घमायुर्भवति अयमर्थः यत्रकापिचर राश्योलग्नेशाष्टमेशयोः स्थित्यादीर्घायुर्योग: स्थिरदिस्वभावयोः लग्नेशाष्टमेशयोः स्थित्यावास्थिरेलग्नेशेसतिरे ऽष्टमेशः इंहेलग्नेशेसतिस्थिरष्टमेशइति पर्यायेणभवतस्तदापिदीर्घायुयोगस्यादिति अत्रैकस्मिन्नवचरादौतदुभयस त्वेएकस्यैवतदुभयस्वामित्वेवानयोगहानिः २ अथमध्यायुर्योगंदर्शयति प्रथमहितीययोश्वरस्थिरयोश्चरेलग्नेशः For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थिरेऽष्टमेशश्वरेऽष्टमेशेस्थिरेलग्नेशइतिरीत्यायदिभवतः यदिवादिस्वभावयोविपिलग्नेशाष्टमेशौयत्रकापिभवताह मध्यायर्भवतीत्यर्थः ३ अथाल्पायुर्योगमाह यदिमध्ययोःस्थिरयोर्यत्रक्वापिलग्नेशाष्टमेशौस्तः यदिवाआयंतयोश्चर दिस्वभावयोलग्नेशाष्टमेशौस्तस्तर्हिहीनमल्पायुर्भवतीत्यर्थः अथयथालग्नेशाष्टमेशयोराशिस्थितिभेदेनदीर्घमध्या ल्पायूंषिप्रोक्तानितथैवलग्नचंद्राभ्यामप्युच्यते ४ मंदचंद्राभ्यांलग्नेंदुभ्यामेवंपूर्वोक्तप्रकारेणदीर्घमध्याल्पायूंषिविचा र्याणीत्यर्थ:५जन्मलग्नहोरालग्नाभ्यांचपूर्वोक्तप्रकारेणदीर्वमध्याल्पायूंषिसमानेयानि तथाच त्रिविधइनदीर्घमध्या प्रथमद्वितीययोरंत्ययो मध्यं ३ मध्ययोराद्यतयोर्वाहीनं ४ एवंमंदचंद्राभ्यां ५ पितृकालतश्च ६ संवादात्प्रामाण्यं ७ ल्पायूंषित्रेधासमानेयानीतिपर्यवसितोर्थः होरालग्नानयनंतुपूर्वमेवोक्तम् एतदुक्तंवद्धैःलग्नेशरंध्र पत्योश्चलग्नेहोर्लग्नहोरयोः सूत्राण्येवंप्रयुंजीयात्संवादादायुषांत्रये चरेचरस्थिरइंदाःस्थिरेइंदचर स्थिराः इंस्थिरोभयचरादीर्घमध्याल्पकायुषः प्रथमयोरियादिसूत्रत्रयसंग्राहकश्चरइति प्रस्तार श्लोकः प्रस्तारश्चक्रेद्रष्टव्यः ६ अथत्रिविधेष्वायुयनिर्णयोपापेषुत्रयाणामेकाकारायुःप्रदत्वेनिर्विवादमेवइयोरेकका दीर्ष | अल्प दीर्घ | मध्य | दीर्घ | मध्य | अल्प For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥२३॥ जै. सू. रायुः प्रदत्वेऽपरस्यभिन्नायुः प्रदत्वेनिर्णयमाह प्रकारयेनयादृशमायुरायाति तदेव ग्राह्यंनत्वेकेनागतमिति अथत्रयाणां टी. नी. पक्षाणां वैरूप्येग्राह्मपक्षमाह ७ त्रयाणामपिपक्षाणांविसंवादे वैरूप्ये सति जन्मलग्नहोरालग्नाभ्यामागतमायुग्रमित्य र्थः सर्वत्रैव विसंवादेलग्नहोराभ्यामेवायुः प्राप्तावपवादमाह ८ लग्नेसप्तमेवा चंद्रेस्थिते सति चंद्र लग्नाभ्यामागतमायुर्या ह्यमित्यर्थः अल्पायुष्यादिकंवृद्धैरुक्तम् द्वात्रिंशात्पूर्वमल्पायुर्मध्यमायुस्ततोभवेत् चतुःषष्ट्याः पुरस्तात्तुततोदीर्घमुदा हृतमिति दात्रिंशचतुष्षष्ठिषण्णवतिरूपेष्वागतेष्वायुर्दायेषुस्पष्टीकरणंवृद्धैरुक्तम् पूर्णमादौहानिरंतेऽनुयातो मध्यतो विसंवादे पितृकालतः ८ पितृलाभगेचंद्रेचंद्र मंदाभ्यां ९ Acharya Shri Kailassagarsuri Gyanmandir |भवेत् राशिद्वयस्ययोगार्द्धवर्षाणां स्पष्टमुच्यते एवंहिकानांसंचित्य त्रयाणां सूत्रवर्त्मनेति अयमर्थः प्रथमयोरित्यादिसूत्र जालेनायुर्यन्निर्णीतं तत्रदीर्घायुषिसमागते मध्यमायुरवधिपर्यंतंनिर्विशंकंसिद्धमेव तदुपरितनेदीर्घायुः खंडेद्वात्रिंशदब्द रूपेकियद्ग्राह्यमिति संशयनिराकरणायायं श्लोकः पितृदिनेशोद्दावपियद्राशौभवतस्तद्राशेरारंभेतौ चेत्तर्हितत्रोचितः खं ड: पूर्णएव तद्राश्यंतेयदितौ भवतस्तर्हितत्खंडस्यविनाशएव मध्येत्वनुपातेनखंडैकदेशोयासः अनुपातस्त्वित्थंत्रिंशदंशै श्वेतद्वात्रिंशद्वर्षाणितह्मेकेनांशेन किमिति से प्राप्तं तत्रलग्नेशाष्टमेशयोः पृथक्स्पष्टंविधायराशीन्दूरीकृत्यांशादेरेक For Private and Personal Use Only ॥२३॥ Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खंडस्यत्रैराशिकेनयदायातिलग्नेशस्याष्टमेश ३०० स्यच २४ तयोरागतयोर्वर्षादिपिंडयोोगंविधायतद्योगाईस्प। भवति तच्चयदिदीर्घायुः संबंधितर्हिचतुःषष्टिमध्ययोज्यम् यदिमध्यायुःसंबंधितदादात्रिंशन्मध्येयोज्यम् यद्यल्पायुः संबंधितदाप्रथमखंडाभावात्स्वयमेवजन्मप्रभृतिवर्तमानमायुर्भवति एवंमंदचंद्रयोःपितृकालयोरपिसमागतायुष्यंतिम खंडस्पष्टीकरणविज्ञेयम् अन्येतु होरालग्नादिमांशतुपर्णमंतेनकिंचन स्पष्टीकरणमेतत्स्याद्दीर्घमध्याल्पकायुषि अनु पातस्तपूर्ववत् अनेनहोरालग्नस्यापिसावयवत्वंप्रदर्शितं अथदीर्घमध्याल्पायुर्योगेषुकंचनविशेषदर्शयति ९ ययत्रश शनौयोगहेतौकक्ष्या हासः १० विपरीतमित्यन्ये ११ सूत्राभ्यांनस्वर्क्षतुंगगेसौरे १२ केवलपापडग्योगिनिच १३ निर्योगकर्तास्यात्तदाकक्ष्या हासोभवति दीर्धेचेन्मध्यंमध्यंचेदल्पंअल्पंचेन्नकिंचनेति मतांतरमाह १.शनौयोगक तरिविपरीतन्हासोनभवति किंतु यथास्थितएवेत्यन्येआचार्यावदंति ११ परपक्षनिर्दिश्यस्वपक्षमाह स्वराशिस्वो चगेशनौतथाशुभदृग्योगरहितकेवलपापदृष्टियोगविशिष्टेशनौचनकक्ष्या-हासः अन्यथातुन्हासोभवस्येव १२ अत्रान्याचार्यमतमेवानुभवसिद्धमिति सर्वमतसिद्धांतकक्ष्याद्धिंयोगांतरेणोपदिशति १३ लग्नसप्तमयोर्गुरौसति For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै. स. ॥२४॥ तथापापंदृष्टिपापयोगरहितशुभदृष्टिशुभयोगसहितेगुरौचकक्ष्याद्धिरित्यर्थः तथाचानायुषोल्पायुर्वृद्धिः अल्पायुषो कोनी मध्यायुर्वद्धिः मध्यायुषोदीर्घायुर्वद्धिः दीर्घायुषःषण्णवत्यूर्द्धमायुर्भवतीत्यर्थः आयुषिप्रमाणसिद्धेपूर्णेमरणमतांतरापि मरणंभवतीत्याकांक्षायामाह १४ हारंबाह्यंचेति समाहारइंदः दशाश्रयोहारंततस्तावतिथंबायमित्यग्रेवक्ष्यति त स्मिन्पाकभोगापरपर्यायेदारबालेमलिने स्वयंपापेपापयुक्तपापदृष्टेचसतिहारबाह्ययोर्नवांशेनवांशदशायांनिधनंभव ति अवनवांशपदेनप्रतिराशिनवांशमितानवाब्दाग्राह्याः विषमेतदादिर्नवांशइत्यादिनावक्ष्यमाणानवांशदशेति पितृलाभगेगुरौकेवलशुभदृग्योगिनिचकक्ष्याद्धिः १४ मलिनेद्वारबा नवांशेनिधनं द्वारद्वारेशयोश्चमालिन्ये १५ शुभदृग्योगान्न १६ रोगेशेतुंगेनवांशवृद्धिः १७ जन्मकालेआयदशाश्रयराशेर्यावत्संरव्याकौद्धरराशिस्तस्मात्तावत्संरव्याकोराशिर्वाह्यमुच्यते हारबाहयोईयोरपिम लिनत्वएवनिधनंनत्वन्यतरस्य एवंहारराशेदारेशस्यचमालिन्येसतिहारतदीशाश्रयराशिनवांशदशायांनिधनंभवती त्यर्थः १५ निधनयोगापवादमाह हारबामहारेशानांशुभदृष्टिशुभयोगसत्वेहारबाह्यदारेशाश्रयनवांशदशायांनि । ॥२४॥ धनंनेत्यर्थः १६ अथशुभदृग्योगाभावपिनवांशकालनिधनापवादमाह जन्मलग्नादष्टमेशेउच्चंगतेसत्युक्तनिधनयोगे For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | सत्यपिदशायांमरणमुक्तम् तदुत्तरंनवांशवृद्धिः नवाब्दवृद्धिरित्यर्थः ननुराशिवृद्धौसत्यां कुत्र राशौनिधनमितिशंकायामा ह १७ तत्रापिवृद्धिपक्षेपिपदस्यलग्नारूढस्येशः स्वामी तदाश्रयीभूतराशेर्दशायां अंतेनिधनंस्यात् अथवा जन्मलग्ना रूढनवांशदशांयांनिधनंस्यात् किंवालग्नेशाष्टमेशाभ्यां त्रिकोणेलग्नपंचमनवमान्यतरराशिदशायामंतर्दशायांवानिधनं | भवतीत्यर्थः १८ अथप्रकारांतरेणदीर्घादियोगत्रयमाह लग्नात्सप्तमाच्चयावष्टमेशौतयोर्यः प्राणीवलीतस्मिन्कंटका | दिस्थेलग्नादिकेन्द्रपणफरापोक्किमस्थेत्रिधायोगोभवति लग्नादिकेन्द्रगेतस्मिन्दीर्घायुर्योगः पणफरस्थेमध्यायुः आपो तत्रापिपदेशदशांतेपद्नवांशदशायांपितृदिनेशत्रिकोणेवा १८ पितृलाभरोगे शेप्राणिनिकंटकादिस्थेस्वतश्चैवंत्रिधा १९ योगात्समेस्वस्मिन्विपरीतं २० |क्किमस्थेत्वल्पायुरित्यर्थः एवं स्वतश्व कारकादपियोगत्रयमिदंबोध्यम् तथाचकारकात्तत्सप्तमाच्चयावष्टमेशौ तयोर्योब |लीतस्मिन्कारक केंद्रादिस्थेदीर्घमध्याल्पायुर्योगाभवतीत्यर्थः अथैतयोगानामपवादमाह १९ योगाज्जन्मलग्नसप्त |मात्सप्तमेनवमे स्वस्मिन्कारके सतिविपरीत पितृलाभेत्यादिसूत्रोपदिष्टयोगानस्युः किंतु दीर्घ चेन्मध्यं मध्यं चेदल्पं अल्पं चेन्नकिंचिदित्यर्थः वैपरीत्यंतुदीर्घचे दल्पं अल्पंचेद्दीर्घमध्यं चेन्मध्यमेवेतितुसंप्रदायविदः आयुर्दायविषयेविशेषमाहु For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi सररस जै. स. ॥२५॥ वृद्धाः एकोष्टमेशःस्वोच्चस्थःपर्यायादप्रयच्छति नीचस्थोनाशयेत्पर्याया मायषिनिश्चिते नीचरंधेशसंयुक्ताःपर्याया। पृथक्पृथक् ग्रहाविनाशयंत्येवंनिर्णीतेपरमायुषि उच्चरंधेशसंयुक्तग्रहै प्रत्येकमुन्नयेत् एकैकमर्द्धपर्यायपरमायुषिनिश्चि | ते अयमर्थः आयुःपितृदिनेशाभ्यामित्यनेनाष्टमेशउच्चस्थश्चेत्स्वपर्यायाईस्वदशाईमधिकंददाति नाथांताइतिरीत्या यावदायुरायाति तस्मिन्पुनरपितदर्धमधिकंयोजनीयमितियावत् अष्टमेशोनीचराशिगश्वेदायुष्यर्द्धनाशयेत् एवमेव नीचाष्टमेशयुक्ताग्रहाअपिस्वदीयमानायुष्यर्द्धमर्द्धनाशयेयुः एवमुच्चाष्टमेशसंयुक्ताग्रहाः स्वदीयमानायुषिस्वदशा | राशितःप्राणः २१ रोगेशयोःस्वतऐक्येयोगेवामध्यं २२ ईमधिकंदद्युः एवमेवलग्नेशादयोपिग्रहा: उच्चनीचगुणतोद्धि हासौकुर्युरितिसंप्रदायः अस्मिन्प्रकरणेकिंबलंग्रामं मित्याशंकायामाह २० अत्रराशितोबलंग्रालंकारकयोगःप्रथमोभानामित्यादिकंवक्ष्यमाणबलंयासम् अत्रांशाधिक्य बलंनग्राह्यमित्यर्थः अथप्रकारांतरेणमध्यायुयोगमाह २३ लग्नात्सप्तमाञ्चरोगेशयोरष्टमेशयोःस्वतःकारकेणैक्ये सतियोगेवासतिपितृलाभेत्यादिसूत्रेणप्राप्तदीर्घायुषामपिमध्यायुरेवभवतीत्यर्थः जातकशास्त्रांतरे लग्नस्यास्मिन्यंथे । कारकस्यप्राधान्यादष्टमेशयोगेनायुषोन्हासएवेतिविभावनीयम् २२ अथदीर्घादियोगेषुकक्ष्या-हासमाह पितृलाभ ८८८८८८८८८८00000000000000000000000000000 ॥२५॥ For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir योलग्नसप्तमयोईयोरपिपापग्रहस्यमध्यवर्तित्वेकक्ष्यान्हासोभवति लग्नकंडल्यांदिहादशयोः षष्ठाष्टमयोश्चपापयोगे सतिपापमध्यवर्तित्वंभवति एवंलग्नसप्तयोकोणपापयोगेवाकोगेषुत्रिकोणेषु लग्नपंचमनवमेषुसर्वत्रपापयोगेवाक ध्यान्हासोभवति २३ स्वस्मिन्कारकेप्येवंलग्नकुंडलीवद्भवति अयमर्थः कारकराशेस्तत्सप्तमराशेश्चपापमध्यत्वे एकयोगः कारकतत्सप्तमयोस्त्रिकोणेसर्वत्रपापयोगेसतिहितीयोयोगः २४ कक्ष्या-हासायतस्मिन्कारकेपापेनीचे सतिकक्ष्यान्हासः कारकेपापेऽतुंगेनुच्चराशौअशुभसंयुक्तेचसतिकक्ष्या हासोभवतीतितृतीयोयोगः अथकक्ष्यान्हास पितृलाभयोःपापमध्यत्वेकोणपापयोगेवाकक्ष्याहासः २३ स्वस्मिन्नप्येवं २४ तस्मिन्पापेनीचेऽतुंगेऽशुभसंयुक्तेच २५ अन्यदन्यथा २६ गुरौच २७ योगेअपवादमाह २५ अन्यथालग्नसप्तमयोःकारकसप्तमयोर्वाशुभग्रहमध्यगतत्वेलग्नकारकाभ्यांकोणेषुशुभयोगे | वाकारके शुभेऽनीचेवाकारकेशुभेतुंगेशभसंयुक्तेचवा अन्यत्कक्ष्यावद्धिरित्यर्थः तथाचसर्वत्रयोगेपापात्मकेकक्ष्यान्हा सः शुभात्मकेकक्ष्यावृद्धिः शुभपापरहितेनवृद्धि न्हासइतिबोध्यम् अथ-हासवृद्धिप्रकारान्गुरावपिदर्शयति २६ एवमित्यर्थः गुरोहिहादशषष्ठाष्टमत्रिकोणेषुपापयोगेसतिकक्ष्यान्हासः गुरौनीचेअतुंगेऽशुभसंयुक्तचकक्ष्या हासः For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जै. सू. ॥२६॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्यथा चेदन्यथेति प्राग्वद्योजनांतत्रापवादंदर्शयति २७ उक्तस्थानेषुशुभग्रहयोगप्रकरणे पूर्णे दुशुक्रयोर्योगे सतिनक टी. नी. क्ष्यावृद्धिः किंत्वेकराशिवृद्धिरेवेत्यर्थः पापयोगेनयः कक्ष्या -हासउक्तस्तत्रापवाददर्शयति २८ शनावुक्तस्थानगेस तिनकक्ष्या -हास: किंत्वे कराशि-हासएवेत्यर्थः अत्रचंद्रशुक्रशनीनां प्राधान्येनयोगकर्तृत्वेनग्रहांतरेषुयोग करेष्वपिएक राशेर्वृद्धि हासोवास्यान्नतुकक्ष्यायाइत्यर्थः अथसकलायुर्योगापवादत्वेन निधनयोगंस्थिरदशामालंब्याह २९ खंड | मनतिक्रम्य यथाखंडस्थिरदशायांशशिनंदपावकाइतिवक्ष्यमाणायां दीर्घमध्याल्पायुर्भेदेन पूर्णायुषस्त्रेधाखंडकरणायः पूर्णेन्दुशुक्रयोरेकराशिवृद्धिः २८ शनौविपरीतं २९ स्थिरदशायां यथाखंड निधनं ३० तत्रर्क्षविशेषः ३१ पापमध्येपापकोणेरिपुरोगयोः पापेवा ३२ खंडः समागतस्तस्मिन्नेव खंडेनिधनं भवतीत्यर्थः एवंचवक्ष्यमाणप्रकारेणनिधनाश्रयखंडात्पूर्वखं डेनिधनलक्षणा | क्रांतराशेर्दशायामागतायामपिननिधनंस्यात् किंतु क्लेशः स्यात् ३० अथदीर्घमध्याल्पायुर्भेदेन मरण खंडे निर्णीतेन | विशेषतोमरणकालज्ञानमितः संभवतीत्यत्राह तत्रनिधनेऋक्षविशेषः राशिविशेषोस्तीत्यर्थः ३१ सराशिविशेष: कइ | त्यपेक्षायामाह पापइयमध्यगतराशिदशायां प्रथमदशाप्रदराशेस्त्रिकोणेद्दादशाष्टमयोर्वा पापयोगे सति तद्राशिदशायां For Private and Personal Use Only ॥२६॥ Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandit निधनं भवति एतदुक्तं?ः शुभमध्येमति वपापमध्यमृतिर्भवेदिति लग्नात्कारकाहापापाक्रांतत्रिकोणदशायांपापाको तहादशाष्टमराशिदशायांवानिधनं भवतीत्यन्ये पुनरपिनिधनेराशिविशेषमाह ३२ तदीशयोदिशाष्टमेशयोहांतरह इष्टिरहितकेवलक्षीणेन्दुशुक्रयोदृष्टौसत्यांदादशाष्टमराशिदशयोनिधनंभवतीत्यर्थः बहुवर्षव्यापिन्यांदशायांकदामरण मित्याशंकायामाह ३३ तत्रापिनिधनस्थानत्वेनादिष्टासुपापमध्यराश्यादिदशासुआयारिनायौप्रथमदशाप्रदराशि तदीशयोःकेवलक्षीणेन्दुशुक्रदृष्टौवा ३३ तत्राप्याद्यारिनाथ दृश्यनवभागाद्वा ३४ पितृलाभावेशप्राणीरुद्रः ३५ अप्रा ण्यपिपापद्रष्टः ३६ तत्पष्ठराशिनाथौताभ्यांदृश्योयोनवमभागोनवांशकुंडल्यांराशिस्त स्यांतर्दशायांवानिधनंभवतीत्यर्थः ननुआद्यशब्देनदशमराशिः अरिशब्देनषष्ठराशिरितिकैश्विद्याख्यातम् तत्रवैषम्ये बीजाभावादरिशब्देनाष्टमराशिः कुतोनगृह्यतइति एवं चेन्मनेस्तात्पर्यंतर्हितत्रापिरिष्फतंतुनाथदृश्यनवभागाइतिकु तोनोक्तमित्यलम् ३४ अथनिर्याणदशाविशेषप्रकारान्तरणदर्शयितुं रुद्रग्रहलक्षयति लग्नसप्तमाभ्यांयावष्टमेशौतयोर्यः प्राणीबलवान्सरुद्रसंज्ञोग्रहोभवतीत्यर्थः हितीयरुद्रमाह ३५ लग्नसप्तमाभ्यांयोष्टमाधीशोदुर्बल: सोपिपापदृष्टश्चेद्रु 00000000000000000000000000 For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit जै. सू. ॥२७॥ द्रःस्यात् तथाचदौरुद्रीभवत:प्राणीअप्राणीचेति प्राणिरुद्रस्यफलमाह ३६ बलवतिरुद्रेशुभदृष्टेसतिरुद्रशूलांतंरुद्राटी .नी. प्रथमपंचनवमदशांतमायुर्भवति अल्पमध्यदीर्घायुर्योगभेदात्प्रथमहितीयतृतीयस्त्रिकोणांतेवाऽऽयुःसमाप्तंभवतीत्य अर्थः अप्राणिरुद्रविशेषमाह ३७ तहितीयेरुद्रपिशुभयोगेसतिरुद्रशूलांतमायुर्भवति नतुशुभदृष्टयेतिभावः ३८ उ क्तयोगेअपवादमाह रविं विहायेतरपापयोगेसतिइदंफलंनभवति रवियोगेतुनास्यफलस्यभंगइति अथरुद्रयस्यगुण विशेषेणफलंदर्शयति ३९ प्राणिन्यप्राणिनिवारुद्रेमंदारेंदुदृष्टेशुभयोगाभावेएकोयोग: मंदारेन्दुदृष्टेरुद्रहयेपापयोगे प्राणिनिशुभदृष्टेरुद्रशूलांतमायुः ३७ तत्रापिशुभयोगे ३८ व्यर्कपापयो गेन ३९ मंदारेंदुदृष्टेशुभयोगाभावेपापयोगेपिवाशुभदृष्टौवापरतः ४० पिवाहितीयोयोग: मंदारेन्दुदृष्टेरुद्रदयेशुभदृष्टौवासत्यांतृतीयोयोगः प्रथमयोगेशुभयोगाभावेइत्यनेनपापयोगेहिती ययोगेवक्तव्येशुभपापरहितेरुद्रेऽयमर्थः संपन्नःयोगत्रयेसंपूर्णेसतिरुद्रशूलांतात्परतोऽग्रेआयु:समाप्तिर्भवतीत्यर्थः वाकारहयमनास्थायामित्युक्तायोगद्दयपरमितिपंथैरुक्तम् तन्नवाकारदयस्यानास्थाकल्पनायांप्रमाणाभावाद्योगत्रयपर ॥२ ॥ | मेववाकारहयेनलभ्यतइति अस्मिन्प्रकरणेशुभपापाद्धरुक्ताः अर्कारमंदफणिनःक्रमात्रायथाश्रयम् चंद्रोपिकूरए For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वात्रक्वचिदंगारकाश्रये गुरुध्वजकविज्ञाःस्युर्यथापूर्वशुभग्रहाइति अयमर्थः अत्रार्कायाउसरोत्तरंयथाश्रयंकरराशिग ताःराभवंति शुभराशिगतास्तुनपापाः किंतु शुभाण्वगुर्वादयस्तुशुभाः यथापूर्वबुधात्कविःकवे:केतुःकेतोगुरुरिति क्रमेणोत्तरोत्तरंशुभाः क्रूरग्रहाणांयथाकूराश्रयेक्रूरत्वंशुभाश्रयेशुभत्वम् तथागुर्वादीनामपिशुभाश्रयेएवशुभतानकूराश्र येशुभताएवमेववृद्वैरप्युक्तम् प्रत्येकंशुभराशिस्थउच्चस्थोवाबुधःशुभः गुरुशुक्रौचसौम्यस्थीततोन्यत्राशुभाःस्मृताइति यदिशूलेमृतिस्तहिकस्मिन्शूलेस्यादित्यत्रवृद्धैर्विशेषोनिरुतः पापमात्रस्यशूलत्वेप्रथमèमृतिर्भवेत् मिश्रेमध्यमशूल रुद्राश्रयेपिप्रायेण ४१ क्रियेपितरिविशेषेण ४२ प्रथममध्यमोत्तमेषुवातत्तदायुषा ४३ शुभमात्रेत्यभेमृतिरिति अस्यार्थः होरुद्रौयदिपापीतहिप्रथमशूले मृतिःस्यात् ययेकोरुद्रः शुभोऽपरः पापस्तर्हिमध्य शूलेमृतिः हावपिरुद्रौयदिशुभौत_त्यशूले मृतिःस्यादितिरुद्राश्रितराशावापिकदाचिन्मरणयोगमाह ४० रुद्राश्रय राशावप्यायुःसमाप्तिर्भवतीत्यर्थः प्रायःशब्दाद्रुद्राश्रयात्पूर्वपरतोवाऽऽयु:समाप्तिर्भवतिइतिध्वनितम् अत्रविशेषमाह | ४ १ मेषेजन्मलग्नेसतिविशेषेणरुद्राश्रयेआयु:समाप्तिर्भवति योगभेदेन निधनस्थानंदर्शयति ४२ तत्तदायुषामल्पमध्य दीर्घायुर्योगवतांप्रथममध्यमोत्तमेषुप्रथमद्वितीयतृतीयरुद्रालेषुवाक्रमेणायुःसमाप्तिर्भवति रुद्रशूलराशिमहादशायां Welcacetchedc400000000000000000000000000000000000 For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टी. नी. ॥२८॥ निधनेसिद्धेकस्यामंतर्दशायांनिधनमित्यर्थः अत्रशूलेचेदित्युक्त्यारुद्रशूलनिर्याणयोगेसत्यपिबलवत्तरयोगांतरवशतो रुद्रशूलनिर्याणबाधोपिभवतीतिध्वनितम् अथफलविशेषकथनायमहेश्वरग्रहंलक्षयति ४३ स्वादात्मकारकाद्भावेशोऽ टमराशीशोमहेश्वरग्रहइत्यर्थः ४४ यदिकारकादष्टमेशःस्वोच्चेस्वग्रहेवास्यात्तदाकारकाद्वादशाष्टमेशयोर्मध्येयोब लीसएवमहेश्वरःस्यानतुस्वभावेशइत्यर्थः दावपितुल्यबलौचेत्हौमहेश्वरौभवतएवस्वोच्चेसग्रहइतिपाठेतुकारकोच राशौग्रहयुक्तसतिकारकादष्टमहादशेशयोर्मध्ययोवलीसमहेश्वरः अस्मिन्पक्षेप्रकारांतरेणायमपिमहेश्वरइत्यर्थः प्र स्वभावेशोमहेश्वरः ४४ स्वोन्चेस्वगृहेरिपुभावेशप्राणी ४५ पाताभ्यायोगेस्वस्यत योर्वारोगेततः ४६ प्रभुभाववैरीशप्राणीपितृलाभप्राण्यनुचरोविषमस्थोब्रह्मा ४७ कारांतरेणमहेश्वरमाह ४५ स्वस्यकारकस्यपाताभ्यांराहुकेत्वोरन्यतरेणयोगेतथाकारकाद्रोगेऽष्टमेतयोराहुकेत्वोर्यो गेवासतिकारकातव्यादिप्रसिद्धगणनयाततःषष्ठोग्रहोमहेश्वरोभवति दित्राणांमहेश्वराणांसंभवेयोबलोसएवमहेश्वरः स्यादिति अथब्रह्मग्रहमाह ४६ पितृलाभप्राणीतिसूत्रमध्यस्थितत्वादेहलीदीपकन्यायेनलग्नसप्तमयोर्योबलवद्राशि स्तस्मात्षष्ठाष्टमहादशराशिस्वामिनांमध्ययोबलवान्भवहिवलग्नतत्सप्तमराश्योमध्येयोबलवद्राशिस्तत्पृष्ठगश्वसन xopalORAGEANGAROOHORI-CocorreceOREOSADEMICS For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandit मेषमिथुनादिविषमराशिगतःस्यात् सएवग्रहोब्रह्माभवतीतिलग्नस्यपृष्ठराशयः सप्तमादिद्दादशांतासप्तमस्यपृष्ठराश योलग्नादिषष्ठांतांबोध्याः प्रकारांतरेणब्रह्माणमाह ४७ शनौब्रह्मणिब्रह्मलक्षणाक्रांतेसतिपातयोराहुकेखोब्रह्मणोः सतोस्तस्माच्छनेराहोः केतोर्वाततःषष्ठो ग्रहोब्रह्माभवतीत्यर्थः नतुब्रह्मलक्षणाक्रांततयाप्रसक्तः शन्यादिब्रह्मास्यात् बहूनांब्रह्मलक्षणाक्रांतत्वेकतमोबह्मास्यादित्याशंकायामाह ४८ बहूनांग्रहाणांब्रह्मयोगेसतिस्वजातीयःकारकजा तीयोऽधिकांशकोब्रह्मास्यादित्यर्थः ४९ अत्रैव विशेषमाह राहोर्ब्रह्मणासहसंयोगेसतिविपरीतंबहूनांब्रह्मणांमध्येयो ब्रह्मणिशनौपातयोर्वाततः ४८ बहूनायोगेस्वजातीयः ४९ राहुयोगेविपरीतं ५० ब्रह्मास्वभावेशोभावस्थः ५१ न्यूनाशकः सएवब्रह्मास्यात् शनिराहुकेतू नांततइत्युक्त्याब्रह्मत्वाभावात् ब्रह्मत्वेसतितुराहोर्ब्रह्मत्वयोगेराहुयूँनांशश्वेद्ब्रह्मास्यादित्यर्थः स्यादिति पुनःप्रकारां तरेणब्रह्माणमाह ५० कारकादष्टमेशः कारकादष्टमस्थश्चग्रहोब्रह्मास्यात् यत्तु अष्टमेशत्वेसत्यष्टमराशिगतत्वमेव ब्रह्मत्वेप्रयोजकत्वमितिमतंतन्नतथासेतिविवादप्रसत्यभावेनैतत्सूत्रमनन्वितंस्यात् न तत्पूर्वान्वितंव्यवहितवाद्यं थास्वारस्यप्रसक्तेः बहूनामितिसूत्रेणैवशंकायाःउपक्षीणत्वाच्चेति अष्टमेशाष्टमस्थयोरेकत्वेनिर्विवादं ब्रह्मत्वंतयोर्भेदे For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै. सू. ॥२९॥ 5000COOKehndi000000NOROADAAROORAKHAORADODKARAN तुकतमोभवेदित्यत्राह ५१ विवादेयोर्ब्रह्मत्वेसतियोवलीसएवब्रह्मास्यात् अथवासर्वेषुब्रह्मसुसमानांशवत्सुयोऽय टी.नी. हात्सग्रहइत्यादिनाबलीसब्रह्माभवतीत्यर्थः अथब्रह्ममहेश्वरयोःफलमाह ५२ स्थिरदशायांब्रह्मग्रहाश्रितराशिमार भ्यमहेश्वरराशिदशापर्यंतमायुर्भवतीत्यर्थः महादशायांनिधनाश्रयीभूतामंतर्दशामाह ५३ तत्रापिमहेश्वराश्रितरा शिमहादशायामपिमहेश्वराश्रितराशितोऽष्टमराशिनाथस्ययस्त्रिकोणराशिः प्रथमपंचमनवात्मकोराशिस्तस्यैकाड्या त्मकोयोतर्दशाकालस्तत्रमृत्यु:स्यात् अब्दइति हादशवर्षेस्तस्तद्राशिदशेत्यभिप्रायेणन्यूनसंख्ययादशासत्वेत्वब्दतो. विवादेबली ५२ ब्रह्मणोयावन्महेश्वरःदशांतमायुः ५३ तत्रापिमहे. श्वरमावेशत्रिकोणाब्दे ५४ स्वकर्मचितरिपुरोगनाथप्राणीमारकः ५५ न्यूनमंतर्दशास्वप्यानेयमेव अथसूत्रद्दयेनमारकग्रहलक्षयति ५४ चित्तनाथःप्रायेणस्वस्मादात्मकारकात्तृतीयपष्ठहा दशाष्टमेशानांमध्येयोबलवान् समारकग्रहइत्यर्थः सर्वेषांसमबलत्वेसर्वेपिमारकास्युः बहूनांमारकत्वेकस्यदशायां निधनमित्याशंकायांअल्पमध्यदीर्घायुषांयत्रयत्रयस्यसंभवस्तद्राशिदशायांनिधनमित्यर्थः षष्ठेशस्तुप्रायेणमुख्यतया मारकइत्यर्थः अत्रद्धैरप्युक्तम् षष्टाष्टमेशीभवतोमारकावष्टमेश्वरः प्रायेणमारकोराशिदशास्वत्राविशेषतः षष्ठभे ६.८८८८८८८८८८८८८८ECeECEReccccccccccccccccccOOR For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पापायिष्टेषष्ठेशोमुख्यमारकः षष्ठाविकोणगोवापिमुख्यमारकइष्यते मध्यायुषिमृतिःषष्ठदशायामष्टमस्यवा षष्ठत्रि कोणस्यपुनदीर्घाल्पविषयेभवेत् षष्ठेबलयुतेतस्यत्रिकोणेमृतिमादिशेत् षष्ठेशश्चेद्वलाढ्यःस्यातत्रिकोणेमतिवदेदिति व्यवस्थेयंसमस्तापिकारकादिदशास्वपिबलिनः शुक्रशशिनो ह्यं षष्ठाष्टमादिकंश्लोकाःस्पष्टार्थाः ५५ मारकस्यफ लमाह मारकग्रहाश्रितस्यमारकस्वामिकस्यवामहादशाचरस्थिरादिरूपायांनिधनस्यादित्यर्थः ५६ मारकमहादशा यांनिधनाश्रयीभूतामंतर्दशामाह तत्रापिमारकग्रहदशायामपिकालात्कारक सप्तमातहादशाष्टमषष्ठेशानामंतर्दशायां तदृक्षदशायांनिधनं ५६ तत्रापिकालाद्रिपुरोगचित्तनाथापहारे ५७ निधनस्यादित्यर्थः एषांमध्येबलवतोंतर्दशायांनिधनमितिविवेचनीयम् अत्रविशेषोद्धैरुक्तम् चरेचरस्थिरहंदाइतियो राशिरागतः सएवमारकोसशिर्भवतीतिविनिर्णयः बहुराशिसमावेशेबलवान्मारकःस्मृतइति अयंभावः पितृदिनेशा दिदिकानामाश्रयीभूतोयाराशिः समारकस्तराशयोयदिवहवस्तर्हिअग्रहात्सग्रहइत्यादिबलेनयोराशिर्बलवान्समा रकस्तद्राशिदशायांतदोशाश्रयराशिदशायांवामृतिरिति अपरेतु चरइत्यादनायुवतत्समात्युचितोभवेत् योराशिःसतु विज्ञेयोमारकःसूत्रसंमतइति चरइत्यादिश्लोकेनयद्दर्घािद्यायु:समागतंपूर्णमित्यादिनास्पष्टीकृतम् तदायुर्यद्राशीसमाप्तं ८ ८८CECE000000000019 CCC0000000८८८८८८ For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज.स. ताशिरेवमारकइत्यर्थः ५७ इतिजैमिनिस्वव्याख्यायांसुबोधिन्यां द्वितीयाध्यायस्यप्रथम:पादः ॥ १॥ ॥॥टी.नी. पित्रादिनांनिधनकालंबोधयितुंपित्रादिकारकमुपदिशति सर्यभार्गवयोमध्येयोबलवान्सपितृकारकःस्यात् १ चंद्रभो । मयोर्योर्बलीसमातृकारकः २ रविशुक्रयोश्चंद्रारयोश्चमध्येयोनिर्बलः सोपिपापग्रहदृष्टश्चेद्यथाक्रमंपितृमातृकारकंतां लभते अथप्राणिपित्रादिकारकस्यफलमाह ३ पितृकारकेमातृकारकेवाप्राणिनिशुभदृष्टेसतिपितृमातृकारकाश्रितरा रविशुक्रयोःप्राणीजनकः १ चान्द्रारयोर्जननी २ अप्राण्यपिपापदृष्टः ३ प्राणिनि शुभदृष्टेतच्छूलेनिधनंमातापित्रोः ४ तद्भावेशेस्पष्टबले ५ तच्छूलइत्यन्ये ६ आयु षिचान्यत् ७ अर्कज्ञयोगेतदाश्रयक्रियेलग्नमेषदशायांपितुरित्येके ८ शित्रिकोणदशायांपितुर्मातुश्चमरणंज्ञेयं द्विविधकारकस्यफलमाह ४ स्पष्टं ५ ताभ्यांप्राण्यप्राणिकारकाभ्यांभावेशेऽष्ट | मेशेपितृमातृकारकास्पष्टबलेऽधिकबलेसत्यष्टमेशाश्रितराशितस्त्रिकोणराशिदशायांनिधनंभवतीत्यन्येप्राहुः अधिव लइतिवक्तव्ये स्पष्टबलइत्युक्त्यांशाधिक्यबलमत्रयासम् ६ पित्रादीनामायुषिविचारणीये अन्यच्चतत्तत्कारकंप्रकारांत रोक्तनिर्याणशूलदशादिकंचविचार्यमित्यर्थः पितनिधनविशेषमाह ७ क्रियेलग्नातहादशराशौतदाश्रयेकबुधाश्रये goodwi>Chal-00000004420000000000000000000000000000004900 ॥३ For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिंहमिथुनकन्यान्यतरराशिसत्वेऽर्कज्ञयोगेसूर्यबुधयोर्योगेसतिलग्नमेषदशायांलग्नात्पंचमराशिदशायांपितुर्निधनस्या है दित्येकवदंति लग्नेइतिपाठेतुक्रियेमेषराशौरविज्ञयोगाश्रयेलग्नेसतिमेषस्यदशायांपितुर्निधनमित्यर्थः ८ अथ बाल्यएवमातापित्रोर्मरणयोगमाह पित्रो:मातापितृकारकयोः प्राणिनोरप्राणिनोर्वारविरहितपापमात्रेणदृष्टयोः स] तोदिशाब्दातूपूर्वमेवमातापित्रोर्यथाक्रमंनिधनंभवति रविशुभदृष्टौनायंयोगइतिस्त्रीनिधनमाह ९ गुर्वाश्रितराशि व्यर्कपापभ्रात्रदृष्टयोःपित्रोःप्रारद्वादशाब्दात् ९ गुरुशूलेकलत्रस्य १० तत्तच्छूलेतेषां ११ कर्मणिपापयुतदृष्टेदुष्टंमरणं १२ शुभशुभदृष्टियु ते १२ मिश्रेमिश्रं १३ आदित्येनराजमूलात् १४ त्रिकोणदशायांपत्नीनिधनस्यात् एवमन्येषामपिनिधनमाह १० पुत्रमातुलादिकारकराशेस्त्रिकोणदशायांपुत्रमातुला | देनिधनमित्यर्थः मरणेशुभाशुभभेदंदर्शयतिसूत्रः ११ लग्नात्कारकादातृतीयेपापेनयुतेदृष्टवादुष्टंमरणंभवति १२ लग्नात्कारकादातृतीयेशुभेनयुक्तेदृष्टेवाशुभंमरणस्यात् अग्निजलपातबंधनादिप्रयोज्यंदुष्टंमरणज्वरादिरोगप्रयोज्यंशु भमुच्यते १२ शुभपापयोईयोरपिदृष्टौयोगेवाशुभाशुभात्मकंमरणमित्यर्थः मरणनिमित्तानिदर्शयति १३ तृतीयेर For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जै. सू. ॥३१॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वियोगेदृष्टौ वासत्यांराज हेतोर्मरणम् १४ तृतीयेचंद्रेणयुतेदृष्टेवायक्ष्मतः क्षयरोगान्मरणम् १५ तृतीयकुजेनयुतेदृष्टेवाटी... व्रणादितोनिधनम् १६ तृतीयेशनिनायुतेदृष्टे वातरोगतोनिधनम् १७ तृतीयेशनिगुलिकाम्यांयुते दृष्टेवाविषादिभिर्मर | णम् गुलिकस्य स्पष्टीकरणमन्यत्रानुसंधेयम् १८ तृतोये केतुनायुतेदृष्टेवाविषूच्यादितोमरणम् १९ तृतीयेचंद्रगुलिका भ्यांयुते दृष्टेवाक्रमुकमदादिनासत्वरंमरणम् २० तृतीयेगुरुणायुते दृष्टेवाशोफादिभिर्निधनम् २१ तृतीयेशुक्रेणयुतेदृष्टे चंद्रेणयक्ष्मणः १५ कुजेनव्रणशस्त्राग्निदाहाद्यैः १६ शनिनावातरोगात् १७ मंदमदि भ्यांविषसर्पजलौइंधनादिभिः १८ केतुनांविषूचीजलरागाद्यैः १९ चंद्रमादिभ्यांपूगम दानकवलोदिभिःक्षणिकं २० गुरुणाशोफाऽरुचिवमनाद्यैः २१ शुक्रेणमेहात् २२ मिश्रेमिश्रात् २३ चंद्रदृग्योगान्निश्चयेन २४ शुभैः शुभेदेशे २५ पापैः कीकटे २६ वाप्रमेहरोगान्निधनम् २२ तत्तद्रोगानांबहूनां तृतीयेयोगेदर्शनेवाऽनेक रोगान्निधनम् २ तृतीयेतत्तद्ग्रहयोगदर्शनस त्वेतत्रैवचंद्र दृष्टियोगसत्वेतत्तद्रोगान्निश्चयेनमरणं वक्तव्यमित्यर्थः एतेनचंद्रदृग्योगाभावे तृतीयस्थानगे नापितत्त | हेणतत्तद्रोगमरणेसंदेहइतिध्वनितम अथनिधने देशभेददर्शयति सूत्राभ्यां २४ स्पष्टम् २५ अत्रबहुत्वमविवक्षितं तृती For Private and Personal Use Only 10000008 ॥३१॥ Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 983-65000000000000000000000000000000000ठसठसकावल येशुभदग्योगसत्वेशुभेदेशेपुण्यभूमौमरणं पापैस्तुकीकटेमगधादिपापदेशेमरणमित्यर्थः शुभपापोभययोगेतुनकाश्या दिशभेनमगधादिपापेदेशइति मनोज्ञानाज्ञानपूर्वकत्वमाह २६ स्पष्टम् २७ लग्नारकारकात्तृतीयगुरुशुकाभ्यांयुतेद टेवाज्ञानपूर्वमरणम् गुरुशुक्रातिरिक्तयोगदर्शनाभ्यामज्ञानपूर्वमरणंफलांतरमाह २८ लग्नहादशयोर्मध्येशनिराव्होः शनिकेत्वोऽस्थित्यामातापित्रो:संस्कर्तानस्यात् लग्नहादशमध्यंप्रकटयति २९ लग्नादिपूर्वार्द्धलग्नादिप्रथमषटेवा दशाद्यपरार्द्धदादशायुत्तरपदेशनिराहुशनिकेतुसत्वैमातृपित्रोःक्रमात् संस्कर्तानतथाचलग्नादिषदेशनिराहुशनिकेतुस । गुरुशुक्राश्यांज्ञानपूर्व २७ अन्यैरन्यथा २८ लेपनजनकयोर्मध्येशनिराहुकेतुभिः पित्रोर्नसंस्कर्ता २९ लेपादिपूर्वाईजनकाद्यपरार्दै ३० शुभदृग्योगान्न ३१॥ इति॥ त्वेमातु:संस्कर्तानसप्तमादिषट्रेशनिराहुशनिकेतुसत्वेपितुःसंस्कनितिफलितार्थः शन्यादित्रिकसत्वेइतिकुतोनोक्त । मितिचेत् राहुकेत्वोरेकस्थानस्थितेबधित्वानोक्तामति अपवादमाह ३० तत्रलग्नादिहादशादिमध्येशुभदग्योगतत्वेपू वोक्तयोगोनस्याकिंतुपित्रो:संस्कर्तास्यात् ३१ इतिश्रीजैमिनिसूत्रव्याख्यायांसुबोधिन्याहितीयाध्यायस्यहितीयःपा | दः॥२॥ अथदशाभेदबलभेदादीनाह तत्रादौनवांशदशामाहविषमेलग्नेप्ततितदादिलनादिर्नवांशदशास्यात् अन्यथा For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥३२॥ जै. सू. | सप्तमराशौलग्नेसत्यादर्शादिः सप्तमराश्यादिर्नवांशदशास्यात् आदर्शः संमुखोभवति संमुखराशिः सप्तमएव भवति एतद्द | शायां प्रतिराशिनवनवाब्दाभवतीतिनवांशदशेतिनामधेयंज्ञेयम् यत्तु स्थिरराशेः षष्ठेराशिश्चरस्याष्टमएवसः द्विस्वभावस्य राशिस्तुसप्तमः संमुखोमतइति श्लोकं कृत्वासंमुखत्वं पथैरुक्तं तन्न तद्दृष्टिपरमेवनत्वन्यपरं अथस्थिरदशामाह १ स्पष्टम् २ | चरस्थिरद्दिस्वभावराशीनां क्रमेणसप्ताष्टनवाब्दानियताःस्थिरदशायां भवतीत्यर्थः तथाचमेषेसप्ततृषेष्टौमिथुनेनवपुनः क विषमेतदादिर्नवांशः १ अन्यथाऽऽदर्शादिः २ शशिनंद पावकाः क्रमादब्दाः स्थिरदशायां ३ ब्रह्मादिरेषा ४ अथप्राणः ५ कारक योगः प्रथमोभानां ६ साम्येभूयसा ७ ततस्तुंगादिः ८ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only टी. नी. | सप्तेत्यादिक्रमेणद्वादशराशिपर्यंतमब्दाज्ञातव्याः एतदशारंभस्थानमाह ३ एषादशाब्रह्मग्रहादिर्ब्रह्मग्रहाश्रितराशि | मारभ्य प्रवर्तनीयेत्यर्थः अथबलमधिकरोति ४ अथानंतरंप्राणोबलमुच्यते ५ राशीनामायंबलंकारकयोगोभवति ६ ग्रहयोगसाम्येउभयत्रग्रहसत्वे सतिभूयसाग्रहयोगेन बलंभवति ग्रहयोग भूयस्त्वादिभिरपिसाम्येनिर्णायकमाह ७ तं ॥३२॥ तोभूयस्त्वानंतरंतुंगादिर्बलंस्यात् राशेस्तुंगस्व गृहस्थमित्र गृहस्थग्रहयोग: प्राणइत्यर्थः अथराशीनांनिसर्गबलमाह ८ Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततस्तुंगादिबलानंतरंनिसर्गवलंग्रामं चरात्स्थिरः स्थिरात्हिस्वभावोबलीत्यर्थः तदुक्तंवृद्धैः अग्रहात्सग्रहोज्यायान्स ग्रहेष्वधिकग्रहः साम्येचरस्थिरबंदा:कमात्स्युर्बलशालिनइति ९ राशीतदभावेकारकयोगाद्यभावस्वामिनोराश्या धिपतेरित्थंभावः कारकयोगादिर्बलंयद्राशिनाथोबलवान्सराशिर्बलीतिभावः १० एकराशीबहुग्रहेषुसत्सुतेषांराशि हारकबलसाम्येपि अत्रास्मिन्ग्रंथेआग्रायतोग्रहोविशेषादलीभवति अग्रमायतःगतः अयायतः अग्रायतएवआग्राय त: अधिकांशकइतियावत् तथाचबहुग्रहेष्वेकराशिस्थेष्वधिकांशकोबलवानिति ११ पुरुषेओजराशोप्रतिवेशिकः | निसर्गस्ततः ९ तदक्षावेस्वामिनइत्थंभावः १० आग्रायतोत्रविशेषात् ११ प्रतिवेशि कःपुरुषे १२ इतिप्रथमः १३ स्वामिगुरुज्ञदृग्योगोद्वितीयः १४ स्वामिनस्तृतीयः १४ । पार्श्वराशिवर्तीदिहादशगतोपिग्रहः स्वस्यबलक स्यात् १२ इतिप्रोक्तप्रकारेणप्रथमः प्राणउक्तइत्यर्थः १३ स्वामियोगोगुरुयोगोबुधयोगश्चैकैकशोराशीनांबलंभवति स्वामिदृष्टिगुरुदृष्टिर्बुधदृष्टिश्चैकैकशोदादशराशीनांबलं स्यात् एवंषड्बलानिद्वितीयःप्राणइत्यभिधीयते द्वितीयंभावबलमित्यग्रिमसूत्रेहितीयंबलंग्राममितिस्पष्टीकृतम् १४ स्वामिनोराश्याधिपतेर्वक्ष्यमाणः प्राणस्तृतीयःप्राणइत्यर्थः अथस्वामिबलाबलेदर्शयति १४ स्वादात्मकारकात्कंट For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8508 कादिषकेंद्रपणफरापोक्लिमेषुस्वामिनोऽपारदौर्बल्यंभवति केंद्रशन्यपणफरेएकआपोक्किमेजिंगणंदौर्बल्यंभवंति १५ टी. नी. तुर्थतःपापडग्योगइत्यादिनावक्ष्यमाणचतुर्थबलादपिपुरुषेविषमराशोबलंभवतीत्यर्थः यत्तु चतुर्थतःप्रथमांतात्तसि ॥३३॥ रित्युक्त्वापुरुषेचतुर्थःप्राणइतिकैश्चिदुकं तदयुक्तएवंचेन्मुनेस्तात्पर्यंतर्हिचतुर्थःषुरुषेइत्येवब्रूयात चतुर्थंबलंकिमितिशं । कानिरासायति चत्वारइयग्रवक्ष्यति ननुत(लमप्यत्रैवकुतोनोक्कमितिचेत् तद्बलस्यसांप्रतमनुपयोगादुपयोगिबलमु क्त्वाकाश्चनदशा:प्रदर्श्यवक्ष्यतीतिअथनिर्याणशूलदशामाह १६ लग्नसप्तमयोर्य:प्रथमबलवान्तदादिगणनयाप्रवृत्तद स्वात्स्वामिनःकंटकादिष्वपारदौर्बल्यं १५ चतुर्थतःषुरुषे १६ पितृलाअप्रथमप्राण्यादिशू लदशानिर्याणे १७ पितृलाभपुत्रःप्राण्यादिःपितुः १८आदर्शादिर्मातुः १९ कर्मादिर्धातुः२० शपापदालग्नसप्तमान्यतरत्रिकोण १।५।९ राशिदशातदानिर्याणंभवतीत्यर्थः अत्रनवनवाब्दाग्राह्याः पुरुषेसमाःसामा न्यतइतिसूत्रस्यवक्तव्यत्वात् पितुर्निर्याणदशामाह १७ लग्नसप्तमयोर्यौपुत्रराशीनवमराशीतयोर्मध्येयोबलवान् तमार भ्यक्रमणप्रवर्तितयादशयाप्रोक्तरीत्याशूलदशायांपितुर्निर्याणंभवति मातुर्निर्याणदशामाह१८ लग्नात्सप्तमाहाबलिनश्च तुर्थराशेःशूल १।५।९ दशायांमातुर्निर्याणस्यात् १९ लग्नात्सप्तमाहाबलिनस्तृतीयराशेः शूलदशायांभ्रानुर्निर्याणं २० For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मातआदिरितिपदच्छेदः लग्नात्सप्तमादाबलिनः पंचमराशेः प्रवृत्तशूलदशायर्याभगिनीपुत्रयोनिर्याणम् २१ लग्नात्स प्तमादाबलिनएकादशराशेःप्रवृत्तायांदशायांततः शूलदशायांज्येष्ठधातुर्निर्याणम् २२ लग्नात्सप्तमाहाबलिनोन वमराशेःप्रवृत्तायांदशायांततः शूलदशायांपितृवर्गस्यपितव्यादेर्निर्याणस्यात् अथब्रह्मदशामाह २३ पुरुषेविषमेज न्मलग्नेसतिब्रह्मादिब्रह्मग्रहाश्रितंराशितोदशाप्रवर्तनीयाः समादासांता:कोर्थः स्वराशेःषष्ठराशिस्वाम्यतंसमादशा ब्दाग्राह्याः ननुदासांतशब्देनषष्ठराशिस्वाम्यंतमित्यर्थः कथमितिचेत्शृणुषष्ठराश्यंतवर्षानयनेसर्वेषांसमत्वादासप्त मात्रादिर्भगिनीपुत्रयोः २१ व्ययादिपेष्ठस्य २२ पितृवत्पितृवर्गे २३ ब्रह्मादिपुरु षेसमादासांताः २४ स्थानव्यतिकरः २५ पापदृग्योगाःतुंगादिग्रहयोगः २६ त्युत्तरवर्षाभावाचायोग्यत्वात्स्वाभ्यंतमित्यर्थः संपन्नइतिचेहर्षानयनेब्रह्मादिगणनातदापुरुषेब्रह्मादिसमादासांताइ तिसूत्रप्रणीतस्यादित्यलम् २४ तत्रस्थानव्यतिकरः सप्तमसंबंधोस्ति अयंभावः विषमेआदौब्रह्माश्रितराशिदशाततः क्रमेणान्येषांसमेलग्नेतुआदौब्रह्माश्रितसप्तमराशिदशाततोव्युत्क्रमेणान्येषांराशीनांदशाः विषमेब्रह्मादिसमेतुब्रह्म सप्तमादिक्रमव्युक्रमभेदेनदशाआनेयाइतिफलितार्थः अथचतुर्थबलमाह २५ पापग्रहाणांदृष्टिोगश्वराशेर्बलंभ 0000000000000000000000RECOGGREECECE0000000कर For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै. सू. वति तुंगमूलत्रिकोणस्वातिमित्रमित्रराशिस्थितशुभग्रहयोगश्चबलस्यादित्यर्थः यत्तु तुंगादीतिग्रहयोगइतियोगवि टी.नी. भागंकृत्वातुंगादिबलंग्रहयोगबलंचेत्युक्तपंथैस्तनपापढग्योगइतिसूत्रेणपापयोगबलमुक्तमेवग्रहयोगइतिसूत्रेणैवतदर्थ लाभात्पापदृगित्येववक्तव्येयोगपदंव्यर्थस्यात् तस्मात्पापग्रहाणांयत्रकुत्रस्थितानामपियोगेबलंशुभग्रहाणांतुतुंगादि | स्थानामेवयोगेबलंनत्वन्यत्रस्थानामितिभावः इतिचत्वार:कारकयोगइत्यादिनात्रयःपूर्वोक्ताःएकोयमितिचत्वारःप्रा णाइत्यर्थः पूर्वोक्तचरदशायांक्रमव्युत्क्रमभेदमाह २६ स्त्रिभिस्त्रिभिभैरसमंचपदानिचत्वारिभवंति चकइति लग्नान पंचमेपदक्रमात्प्राक्प्रत्यक्कं १७ चरदशायामत्रशुभःकेतुः २८ ॥७॥ द्वितीयंभावबलंचर नवांशे १ दशाश्रयोहारं २ ततस्तावतिर्थाचं ३ वमेओजपदांतर्गतराशिश्चेत्क्रमात् युग्मपदा तर्गतराशिश्चेव्युत्क्रमाद्दशानेयापूर्वचरदशावर्षानयनमात्रमुक्तं क्रमव्युत्क्रमभेदस्तुनोक्तस्तरमादत्रोक्तं दशारंभावधे रनुक्तत्वालग्नमेवात्रग्राममिति २७ अस्यांचरदशायांकेतुःशुभःशुभग्रहफलदइति२८ इतिश्रीजैमिनिसूत्रव्याख्यायां है। सुबोधिन्यांद्वितीयाध्यायस्यतृतीयःपादः॥३॥चरराशेर्नवांशदशायांदितीयंभावबलंस्वामिगुरुज्ञहग्योगइतिफलादेशा ॥३४॥ यग्रालमित्यर्थः अथाहारबाझराशीदर्शयति १ स्पष्टम् २ यस्मिन्कालेयस्यराशेर्यादशाचरस्थिरपर्यायतस्तद्दशाश्रयोरा For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir शिरिमित्युच्यते एनमेवपाकराशिरितिव्यवहरति लग्नाद्यावत्संख्याकोहारराशिस्तस्मात्तावत्संख्याकोराशिर्बास मितिनिगद्यते एनमेवभोगराशिंवदंति अत्रलग्नशब्देनजन्मकालेयद्राशितः प्राथमिकीदशासमारभ्यतेसराशियः । लग्नंसप्तमोवाब्रह्मग्रहाद्याश्रितराशिर्वायथायोगमाघदशाश्रयराशिरेवपाकराशेरवधिनतुप्रसिद्धंलग्नंएवंचेनोच्यतेतर्हि । सएवमोगराशिश्चपर्यायप्रथमस्मतइतिनलगति यत्रसप्तमाद्ब्रह्माश्रितराशिंतोवादशाप्रवृत्तिस्तत्रयः पाकराशिसएवभो गारशिरितिनसंभवति तदुक्तंवृद्धैः चरेऽनुझ्झितमार्ग:स्यात्षष्ठषष्ठादिकाःस्थिरे उभयेकंटकाज्ञेयालग्नपंचमभाग्यतः । तयोःषापेबंधयोगादिः ४ स्वइँस्यतस्मिन्नोपजीवस्य ५ चरस्थिरबिस्वभावेष्वजेषुप्राक्क्रमोमतः तेष्वेवत्रिषुयुग्मेषुग्राह्मव्युक्रमतोखिलम् एवमुल्लिखितोराशि:पाकराशिरिति स्मृतः सएवनोगराशिश्चपर्यायेप्रथमेस्मृतः लग्नाद्यावतिथ:पाकःपर्यायेयत्रदृश्यते तस्मात्तावतियोभोग:पर्यायेतत्र गृह्यतां तदिदंचरपर्यायस्थिरपर्याययोईयोः त्रिकोणाख्यदशायांचपाकभोगप्रकल्पनमिति पर्यायेदशायामित्यर्थः३ अथहारबाह्ययो:फलमाह त्रिभिस्सूत्रैःतयोहरबाययोः पापग्रहसतितद्दशायांबंधादिःस्यात् तदुक्तंवृद्धःपाकेभोगेच पापाड्येदेहपीडामनोव्यथेति ४ तस्मिन्दारेबाह्येवाराशौपापाश्रयीभूतेऽस्यपापस्यपरंतूपजीवस्यउपसमीपेजीवोय For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै. सू. हमा ॥३५॥ HOSCAKACEShech OOARD RAISEARROCKINAACADAMOMNOTE स्येतिगुरुसमीपवर्तिनः स्वःस्थितौसत्यांनबंधादिरित्यर्थः पाकभोगाश्रितः पापोयदिस्वःगरुयुक्तस्त_क्तदोषोनेति यावत् ५ अस्मिन्दारेवाटेवाराशिखेटाभ्यांयातायेयोगास्तेषतम् सर्वशुभाशुभंफलंवेदितव्यमित्यर्थः अथकेंद्रदशारं स्थानभेदंदर्शयति ६ लग्नसप्तमयोर्बलवानराशिस्तस्मादयंवक्ष्यमाणदशाक्रमोज्ञेयस्तंराशिमारभ्यदशाप्रवर्तनीयेति यावत् तदुक्तंव?ः बलिनःशुक्रराशिनो केंद्राख्यांतुदशांनयेत् पुरुषश्वेत्ततोनेयास्त्रीचेद्दर्पणतोनयेत् अयमर्थः पुरुषोजात कवान्चेल्लग्नसप्तमयोलवतोदशानेयास्त्रीजातकवतीचेद्बलवत्सप्तमाद्दशानेयेति केंद्रदशाक्रमभेदानाहसूत्रैः ७ प्रथ अग्रहयोगोक्तंसर्वमस्मिन् ६ पितृलाअप्राणितोयं ७ प्रथमेप्राक्प्रत्यक्त्वं ८ मेचरराशौलग्नेसप्तमेवासतिबलवल्लग्नसप्तमान्यतरराशेरनुझिझतमार्गेणदशाक्रमःस्यात् तत्राप्योजयुग्मप्रदभेदात्प्राक् प्रत्यकंक्रमोत्क्रमत्वंप्रथमद्वितीयादिहादश्यादिरीत्याज्ञेयमित्यर्थः यत्तुसामान्यपरिभाषातः प्राक्प्रत्यकंप्राप्तमेवात्रत्यं प्राक्प्रत्यकपदमनुझ्झितक्रमपदमितिपंथैरुक्तं तन्न सामान्यपरिभाषायादशानयनपरत्वात् नचैवंसत्यनुझिझतक्रमरू पोर्थोनस्यादितीवाच्यं स्थिरड्यंगयोःषष्ठकेंद्रादिक्रमयोर्वक्ष्यमाणत्वादत्राक्षेपादेवतल्लाभात् अन्यथालाघवात्प्रथमेक्रय तइत्येवंबूयात् अत्रत्यंपंचमेपदक्रमादितिसूत्रोक्तंचप्राक्प्रत्यकपदंदशाकमेणसासान्यपरिभाषाऽप्राप्तौलिंगं 000000 E0ERec८८०८६.६.१८८८८८६060860-40 सारदा ॥३५॥ For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८८८८८.६.६६ (CCC हितीयेस्थिरराशीलग्नेसप्तमेवासतिबलवल्लग्नसप्तमान्यतमराशेः ओजयुग्मपदभेदाक्रमोक्रमाभ्यांरवितःषष्ठषष्ठक्रमण दशाप्रवृत्ति येत्यर्थः ९ तृतीयेदिस्वभावराशौलग्नेसप्तमेवासतिबलवल्लनसप्तमान्यतमराशेश्चतुर्थादिकेंन्द्रादितः पथ क्रमेणलग्नपंचमनवमादितः ओजयुग्मपदभेदाक्रमोक्रमाभ्यांदशाप्रवृत्तिःस्यात् लग्नसप्तमान्यतरकेंद्रात्प्रथमततः पंचमपणफरत:ततोनवमापोक्तिमतोदशाप्रवृत्तियेतियावत् अत्रनवनवाब्दाग्राह्याः एतत्सूत्रत्रयस्यफलितार्थोवृद्धैः स्पष्टीकृतः चरेनुझ्झितमार्ग:स्यात्षष्ठषष्ठादिकाःस्थिरे उभयेकंटकाज्ञेयालग्नपंचमभाग्यत: चरस्थिरबिस्वभावेष्वोजेषु द्वितीयरवितः ९ टथक्कमेणतृतीयेचतुष्टयादि १० स्वकेंद्रस्थाद्याःस्वामिनोनवांशानां ११ प्राक्रमोमतः तेष्वेवत्रिषुयुग्मेषुग्रामंव्युक्रमतोखिलं ओजेषुओजपदेष्वित्यर्थः अथकारककेंद्रादिदशामाह १० न वांशदशाब्दानांस्वकेंद्रस्थाद्याःकारककेंद्रस्थाद्याराशयःस्वामिनोभवंति आदौकेंद्रस्थास्ततःपणफरस्थास्ततआपो क्लिमस्थास्तत्रापिबलाधिकस्यप्रथममितिक्रमेणसर्वदुर्बलांतनेयमितियावत् तदुक्तमायैः प्रतिभनववर्षाणिकारकाश्रय राशितः जन्मसंपविपत्क्षेमःप्रत्यरिःसाधकोवधः मैत्रपरममैत्रचेत्येवमंतर्दश नयेदिति किंच स्वकेन्द्रस्थाद्याःग्रहाः न वांशानांनवग्रहदत्तानामब्दानांस्वामिनोभवंतीति अयमप्यर्थः सूत्रकारसंमतएव अन्यथासतल्लाभयोरितिसूत्रस्यवैय्य दरका ८००६८करबरकरार For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै. सू. र्थ्यप्रसंगात अब्दानयनत्वग्रेवदिष्यतिकेंद्रदशामपरामाह ११ पितृचतुष्टयेषुलग्नादिकेंद्रेषुवैषम्यबलाश्रयोऽधिकबीर लयुक्तोराशिः प्रथमदशाप्रदःस्थितःपर्यवसितःनवांशानामित्यनुवृत्याप्रतिराशिनवनवाब्दादशाब्दाग्रायाः तथाचकें ॥३६॥ द्रपणफरापोक्लिमाणांबलाधिकस्यप्रथममितिक्रमेणसर्वदुर्बलांतंदशानेयेति कारकादिग्रहदशाब्दानयनमाह १२ सकारकातल्लाभयोलग्नसप्तमयोरावर्तते अयमाशयः लग्नात्सप्तमाञ्चक्रमोत्क्रमगणनयाकारकपर्यंतंराशिसंख्यायत्रा धिकासाब्दरूपाकारकग्रहदशाअन्येषांतुग्रहात्कारकपर्यंतंविषमसमपदानुरोधेनक्रमव्युत्क्रमगणनयासंख्यासातत्तद् पितृचतुष्टयवैषम्यबलाश्रयःस्थितः १२ सतल्लाअयोरावर्तते १३ स्वामिबलफला निचप्राग्वत् १४ स्थूलादर्शवैषम्याश्रयोमंडूकस्त्रिकूटः १५ ग्रहाब्दाः कारकयुक्तग्रहाणांतुकारकाब्दतुल्याएवाब्दाभवंतीतिइयंग्रहदशायेरुक्ताः लग्नात्कारकपर्यंतंसप्तमात्हाद इशांनयेत् उभयोरधिकासंख्याकारकस्यदशासमाः तद्युकानांतुतत्तुल्यंप्रत्येकंस्युर्दशा:क्रमात् ग्रहाकारकपर्यंतसंख्या न्यस्यदशाभवेत् कारकस्तद्युतश्चादौतत्केंद्रादिस्थितास्ततः दशाक्रमेणविज्ञेयाःशुभाशुभफलप्रदाः इतिफलमाह १३ दशास्वामिनांराशीनांग्रहाणांचबलानिफलानिचप्राग्वत् पूर्वोक्तशास्त्रवत्ज्ञेयानीयर्थः१४ अथमंडूकदशामाह vocadeoooooranGOOOOOOOOO00000000000000 For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंडूकः मंडूकदशात्रिकूटः चरस्थिरद्विस्वभावात्मक त्रिकूटघटितत्वात् केंद्रादित्रिसमुदायघटितत्वाद्वात्रिकूटाःस्थूलाद वैिषम्याश्रयः लग्नसप्तमयोर्मध्ये योबलवान्तदाश्रयोभवति विषमस्यभावो वैषम्यं अधिक बलत्वमितियावत् अयमाश यः लग्नसप्तमयोर्मध्येबलिनंराशिमारभ्यदशाप्रवृत्तिः तत्रापिपुरुषश्रेज्जातकवान् तदालग्नसप्तमयोर्बलवतोदशा | नेयास्त्रीजातकवतीचेद्बलवत्सप्तमाद्दशाने यातदुक्तमायैः बलिनः शुक्रशशिनोज्ञेयामंडूक दादशा पुरुषश्वेत्ततोनेयास्त्री चेद्दर्पणतोनयेत् इतिकेंद्रादिक्रमेणमंडूकवदुत्लुत्य पतनान्मंडूकसंज्ञइत्यर्थः तस्मादत्र केंद्रपण फरापोक्किमक्रमेणत निर्याणलाभादिशूलदशाफले १६ पुरुषेसमाः सामान्यतः १७ त्रापिबलिनः प्राथम्यमितिरीत्यादशानैयेतियावत् प्रतिराशिनवाब्दाग्राह्याः अथफलशूलदशामाह १५ फलेव कव्यशू लदशानिर्याणराशेः सप्तमराशित: प्रवृत्ताभवति शूलदशेतिनाममात्र निर्देश: रुद्रशूलरुद्राश्रयमहेश्वरर्क्षमारकर्क्षादिनिर्या णस्थानबाहुल्येन शूलदशानेकविधान वनवाब्दाः अत्रग्राह्याः विशेषविधानातिरिक्तसकलदशासाधारण्येन दशारंभेद | शाब्दानयनेच विशेषमाह १६ सर्वासुदशास्वारंभराशौ पुरुषेविषमेसति सामान्यतः आरंभलग्नाद्दशा प्रवृत्ति: सामान्य |तः समाः अब्दानवन व वर्षरूपायाह्याः समेसतितुतत्सप्तमान्नवनवाब्दायालास्तस्मादेव दशा प्रवृत्तिर्भवतीत्यर्थः सिद्ध For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandir ॥३७॥ 56666$$$${ (C6CCCCCCCCCCCCSCcccc6c69c66666688888 मेव तदुक्तं?ः ओजेलग्नंतदेवस्यायुग्मेतत्सप्तमभवेत् दशौजक्रमतोज्ञेयायुग्मेव्युत्क्रमतोमतेति किंच पुरुषजातकवटी . नी. तिआरंभराशितद्दशाप्रवृत्तिः स्त्रियांजातकवत्यांतुतत्सप्तमाद्दशाप्रवृत्तिःस्यात् तदुक्तं पुरुषश्वेत्ततोनेयास्त्रीचेद्दर्पणतोनये| दिति नक्षत्रदशामाह १७ नक्षत्रायुयेविंशोत्तर्यष्टोत्तर्यादिरूपेसमाः अब्दाःसिद्धाः जातकांतरप्रसिद्धायायाइत्यर्थः अथयोगार्द्धदशामाह १८ योगार्द्धदशायांप्रतिराशिसमागतचरदशाब्दस्थिरदशाब्दयोोगार्द्धकर्तव्यं तदेवयोगार्द्ध दशाब्दाःयोगार्द्धदशारंभराशिमाह १९ एतद्योगार्द्धस्थूलादर्शवैषम्याश्रयेलग्नेसप्तमयोर्वलवदाश्रयं भवति अयमर्थःल सिद्धाउडुदाये १८ जगतस्थुषोरदयोगार्दै १९ स्थूलादर्शर्वेष म्याश्रयमेतत् २० कुजादिस्त्रिकूटपदक्रमेणहग्दशा २१ |ग्नेबलवतिलग्नाद्दशाप्रवृत्तिः सप्तमेबलिनितस्माद्दशाप्रवृत्तिविषमेक्रमणसमेव्युत्क्रमेणदशाःप्रवर्तनीयाइति स्त्रीजातक वतीचेबलवत्सप्तमाद्दशानेयापुरुषोजातकवाञ्चेद्बलवतोदशानेयेति उक्तंचवृ?ः बलिनस्तुदशानेयाराहोर्हिशशिशुक्र योः स्त्रीचेद्दर्पणतोनेयापुरुषश्वेत्ततोनयेदिति अथदृग्दशामाह २० कुजादिलग्ननवमादित्रिकूटपदक्रमेणदग्दशाभवति ॥३७॥ आदौनवमस्यततोदृष्टिचक्रेसंमुखराशेःततःकुत्रचित्क्रमरीत्याकुत्रचिद्व्युत्क्रमरीत्यापंचमस्यततः कुत्रचित्क्रमेणकु For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रचित्व्युत्क्रमेणैकादशस्य सम्मुखराशेरित्युक्तम् तत्रप्रमाणाभावात्पंचम स्यादी कुतोनउच्यते दृष्टिविषये आदौ अभिप श्यंत्यृक्षाणिततः पार्श्वभेचेतिसूत्रस्वारस्यादेवत्रिकूटपदंत्रिराश्यात्मकं पदं ततो दशमस्यतत एकादशस्यदृग्दशाभवति नवमदृग्दशा दशमदृग्दशा एकादशदृग्दशेति फलितार्थः अथौजयुग्मपदभेदेनगणनाक्रममुपदिशति २१ स्पष्टम् २२ | मातृधर्मयोः पंचमैकादशयोर्गणनायां सामान्यंनक्वचिदित्यात्मकं सामान्यसामान्यशास्त्रं ओजकूटयोः ओजपदयोर्वि | परीतंयुग्मेग्युमपदयोर्यथा सामान्यसामान्यमनतिक्रम्यविज्ञेयं तथाचक्रमाद्वृषेवृश्चिकेचेत्यत्रवृपवृश्चिकयोरोजकूटस्थ मातृधर्मयोःसामान्यंविपरीतमोजकुटयोः २२ यथा सामान्यंयुग्मे २३ त्वादयुक्रमेणपंचमैकादशौदृग्योग्यौसिंहकुंभ योर्युग्म कूटस्थत्वा व्यथासामान्यंव्युक्रमेणैवपंचमैकादशी हग्याग्यौ भवतः द्विस्वभावे दृग्यो ग्यपंचमैकादशयोरभावात् दृष्टिचक्र यत्रयत्र | दृष्टिस्तत्रादौ नवमदशानंतरंसप्तमस्यत तोनवमादित्रि केद्दिस्वभाव राशिदृग्दशायां पार्श्वराशिद्दयदशाक्रमस्तुपुंराशिचेत् | द्विःस्वभावस्तर्हि क्रमेणस्त्रीराशिवेदयुक्रमेणचतुर्थदशमौग्राह्यौ अयंभावः चरराशिषुक्रमेणपंचमैकादशौस्थिरराशिषु व्युक्रमेणपंच मैकादशौदृग्यो ग्यौ भवतस्तथैव पार्श्वराशिदशाक्रमोज्ञेयः हिः स्वभावराशिषु आदौनवमस्यततः सप्तमस्यत For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जै. सू. ॥३८॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तोविषमश्चेत् द्विःस्वभावस्तर्हि क्रमेणचतुर्थस्यसमश्चेत्तदा व्युत्क्रमेणचतुर्थस्यततस्तथैवदशमस्येति अत्रनवनवाब्दाया ला: अथत्रिकोणदशामुपदिशति २३ लग्नपंचमनवमेषुयोराशिर्बलवान्ततस्त्रिकोणदशारंभः आरंभराशिमारभ्यक | मोक्रमाभ्यांदादशराशीनांदशा ज्ञेयाः एतदुक्तंवृद्धैः लग्नत्रिकोणयोराशिर्बलवानु कहेतुभिः तदारभ्योन्नयेच्छ्रीमाञ्चर पर्यायवद्दशा युग्मराशिभुवां पुसामो जंगृहीतसम्मुखे ओजराशिभुवांस्त्रीणां युग्मं गृहीत संमुखं ओजराशिभुवांपुंसांग हीयादोजमेव तु युग्मराशिभुवांस्त्रीणां युग्ममेवसमाश्रयेत् क्रमोत्क्रमाभ्यांगणयेदोजयुग्मेषुराशिषु इतिकथनात्पुरुषे | पितृमातृधर्मप्राण्यादिस्त्रिकोणे २४ तत्रबाह्याभ्यांत तू २५ धासगैरिकात्पत्नीकरात्कारकैः फलादेशः २६ जात कवतिक्रमास्त्रियांजात कवत्यां तुव्युत्क्रमादित्यर्थः संपन्नः चरपर्याय व दशामिति कथनान्नाथांताः समाइतिरीत्याव षण्यत्रग्राह्माणीत्यर्थः पाकभोगराशीदर्शयन्फलमतिदिशति २४ तत्तत्रिकोणदशायांद्वारबाह्रराशिभ्यांतद्दत्पूर्वोत वत्फलंज्ञेयमित्यर्थः तदुक्तमाद्यैः तदिदंचरपर्यायस्थिरपर्याययोर्द्वयोः त्रिकोणाख्यदशायांचपाकभोगप्रकल्पने पाके | भोगेचपापाढये देहपीडामनोव्यथेति तत्तत्कारकेभ्यस्ततत्स्थानफलमाह २५ तत्तत्कारकेभ्यो घासगैरिकात्पत्नीक For Private and Personal Use Only ********** टी. ना. Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org रात् सप्तमतृतीयप्रथमनव मेभ्योयथायोगंततत्कारकैः फलादेश: कर्तव्यः अयंभावः सप्तमात्स्त्रीविचारः तृतीयात्कनिष्ठ भ्रातुः कारकात्स्व स्यनवमात्पितुर्धर्मस्यविचारः कार्यइत्यर्थः नक्षत्रदशामाह २ ६ जन्मदिनेयचंद्रस्यनक्षत्रं तदीयाः सर्वर्क्ष रीत्यायाघटिकास्ताद्वादशवाविभज्यप्रथमखंडमारभ्यद्दादशसु खंडेपुल ग्नादिद्दादशराशयः क्रमेणगणनीयाः यस्मिन्घ | टिकामये खंडे जन्मसखंडः आदितआरभ्यगणनयाजन्मलग्नादितोयद्राशिविशिष्टस्तंराशिमारभ्यक्रमव्युत्क्रमभेदेनहा ताराकंशिमंदाद्योदशेशः २७ तस्मिन्नुच्चे नीचेवाश्रीमं तः २८ स्वमित्रभेकिंचित् २९ दुर्गतोऽपरथा ३० Acharya Shri Kailassagarsuri Gyanmandir | दशराशीनांदशा आनेयाइत्यर्थः अत्रप्रतिराशिनवाब्दाग्राह्याः गुणविशेषतः फलं दर्शयति सूत्रैः सर्वस्पष्टम् २ ७ २८ २९ | तस्मिन्तारालग्नेशेडच्चे नीचेवाराशौ सतिजातानराः श्रीमंतोभवंति तारालग्नेशेस्व मित्रराशौ सति किंचिल्लक्ष्मीवंतोभ वंती अपरथा शत्रुराशौसति दुर्गातो दरिद्रोभवतीत्यर्थः तदुक्तमायै: जन्मतारेद्दादशधाविभक्तेयत्र चंद्रमाः लग्नात्ताव तिथेराशौन्यसे दाय दशाधिपं सयदुच्चेथवानीचेतदास्याद्राजसेवकः स्वमित्रसुखी शत्रुराशौनिःस्वः समेसमइति अ For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir थांतर्दशोपदशयोःसंचारेविशेषमाहसत्रैः ३० ३१ ३२ ३३ स्वस्यात्मकारकस्यवैषम्येओजपदत्वेयथास्वंयथारा शिस्वभावक्रमव्युत्क्रमौज्ञेयौ ओजपदेओजराशिश्चेत्क्रमः युग्मराशिश्वेत्व्युत्क्रमइतिसाम्येयुग्मपदत्वेविपरीतंयुग्मरा शौक्रमः ओजराशीव्युत्क्रमइतिज्ञेयं कारकेयथाओजयुग्मपदभेदेनक्रमव्युत्क्रमतविपरीतत्वम् तथाशनावपिवेदित व्यानीत्येकेआचार्यावदंति स्वपदोपादानात्कारकांतर्दशायामुपदशायांचैवेदंबोध्यम् अथदशाफलविशेषमाह ३४ स्ववैषम्येयथासंक्रमव्युत्क्रमौ ३१ साम्येविपरीतं ३२ शौचेत्येके ३३ अतर्भुक्त्यंश योरेतत् ३४ शुभादशाशुभयुतेधाम्न्युच्चेवा ३५ अन्यथान्यथा ३६ सिद्धमन्यत् ३७ शुभयुतेधानिराशासतितद्राशिदशाशुभास्यात् उच्चग्रहयुतेराशौतदधिपेउच्चेवातद्राशिदशाशुभेत्यर्थः ३५ उच्चमित्र शुभयोगलक्षणगुणाभावेसमानीचादियोगसत्वेऽशुभेत्यर्थः ३६ अन्यत्प्रकृतंग्रंथानुकंसिद्धशास्त्रांतरप्रसिद्धंग्राह्यमि त्यर्थः ३७ इतिश्रीनीलकंठज्योतिर्विदिरचितायांजैमिनीसूत्रव्याख्यायांसुबोधिन्यांद्वितीयाध्यायस्यचतुर्थःपादःस माप्तिमगात् ॥ ४॥ ॥ श्रीकृष्णार्पणमस्तु ॥ ७ ॥ ७ ॥ For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इदं पुस्तकं श्रीकृष्णात्मज गंगाविष्णु खेमराजाभ्यां मुंबापुर्यां इंडियन प्रिंटिंगाख्य मुद्रणयंत्रालये धात्वक्षरै मुंद्रितम् । शकाब्दाः १८०९ । क्रिस्त्यब्दाः १८८८ । पुस्तक मिलनेका ठिकाण: गंगाविष्णु श्रीकृष्णदास, श्रीवेंकटेश्वर छापखाना, मुंबई. For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie इतिश्रीनीलकंठज्योतिर्विहिरचितयासुबोधिन्याटीकयासहितं जैमिनीसूत्रसमाप्त. For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only