________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| विशेषेणयोगः केमद्रुमोमतइति यत्तुकार कलग्नारूढेभ्यइतिस्वामिभिरुक्तं तद्वृद्धसंमतंनेति ११७ प्रोक्तयोगेसतिद्दिती | याष्टमयोश्चंद्रदृष्टौसत्यविशेषेण केमद्रुमोदरिद्रयोगो भवति ननुपूर्वोक्तफलानिकिंसर्वदाभवंति आहोस्वित्कालवि शेषेइत्याह ११८ सर्वेषांराशीनां पाकेदशायां एवंपूर्वोक्तानि फलानिभवंति अथवा सर्वेषांराशीनां पाके चदशारंभका लेपिएवं पूर्वोक्तकेमद्रुमयोगविचारः कार्यः केमद्रुमेसतिदशायांदारिद्र्यंस्यादिति ११९ इतिजैमिनिसूत्रप्रथमाध्याय | स्यद्वितीयपादव्याख्यानं ॥ २ ॥ ॥७॥ अथारूढकुंडली ग्रहान व लंब्य फलानिवक्तुं पदमधिकरोति अथैतदनंतरयावदशा चंद्रदृष्टविशेषेण ११८ सर्वेषांचैवपाके ११९ ॥ ६ ॥ अथपदं १ व्ययेसग्रहे
ग्रहदृष्टे श्रीमंतः २ शुभैर्न्याय्योलाभः ३ पापैरमार्गेण ४ उच्चादिभिर्विशेषात् ५ श्रयंपदमृक्षाणामिति सूत्रलक्षितमारूढापरपर्यायंपदमधिक्रियते अथैकादशस्थानफलमाह १ लग्नपदादेकादशेसग्रहे ग्रहांतरदष्टे सति लक्ष्मीवंतो भवति २ एकादशस्थाग्र हा एकादशद्रष्टारश्चग्रहायदिशुभास्तर्हि न्यायमार्गालाभः स्यात् ३ पापग्रहाश्वेदेकादशस्थाद्रष्टारश्च तर्ह्य मार्गेणशास्त्रविरुद्धमार्गेणलाभोमिश्र मिश्रलाभ इतिज्ञेयम् ४ उच्चस्वगृहादिस्थग्र |हयोगादिनाविशेषप्राप्तिः उच्चादिगुणवद्भयांशुभ पापाभ्यां न्यायादन्यायाच्चविशेषतो लाभइत्यर्थः वृद्धेरप्युक्तम् आरूढा
For Private and Personal Use Only