________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्रसर्वत्रापितत्रेतिपदमन्वेति ९७ ९८ ९९ १०० कारकांशेतत्पंचमांशेवायथायोगं चंद्रगुरुचे ग्रंथकर्ताभवति १०१ कारकांशेतत्पंचमेवाचंद्रशुक्राभ्यां किंचिदूनं ग्रंथकर्तृत्वं स्यात् ननुअयमर्थस्त्वया कथंलब्धइति चेत् केवलशुके जाग्रेफलस्यवक्तव्यत्वात् नचग्रंथकर्तृत्वे किंचिदूनत्वं कव्यादित्वंचभवतीतिवाच्यं एवंचेतशुक्रेणकिंचिदूनग्रंथरुत्क विर्वाग्मीका व्यज्ञश्चेति सूत्रं प्रणीतंस्यात् तस्मादयमेवार्थः सूत्रसंमतः नचसमासांतः पतितपदानामेकांशानुवृत्तेरनौ मातापित्रोश्चंद्रगुरुभ्यांग्रंथकृत् १०१ शुक्रेणकिंचिदूनं १०२ बुधेनततोपि १०३ शुक्रेणकविर्वाग्मी काव्यज्ञश्च १०४ गुरुणा सर्वविद ग्रंथिकश्च १०५ नवाग्मी १०६ विशिष्यवैयाकरणोवेदवेदांगविच्च १०७ सभाजडः शनिना १०८ बुधेनमीमांसकः १०९ कुजेननैयायिकः ११० चंद्रेणसांख्ययोगज्ञः साहित्यज्ञोगायकश्च १११ चिंत्यमितिवाच्यं अस्मिन्ग्रंथेत्वियंरीतिरस्त्येवेति १०२ कारकांशेतत्पंचमेवाचंद्रबुधाभ्यांशुक्र योगापेक्षयापिन्यून ग्रंथकर्तृत्वं स्यात् १०३ मातापित्रोरेकत्रानुक्तयोगे कन्यादिः स्यात् १०४ अर्थः पूर्ववत् १०५ वक्तृत्वं नेत्यर्थः पुनर पिगुरोरेव फलमाह १०६ स्पष्टम् १०७ उक्तस्थानगेनमंदेनसभाजाढ्यं १०८ स्पष्टम् १०९ स्पष्टम् ११० स्पष्टम् १११
For Private and Personal Use Only