________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सू. लघटिकासुच एकस्मिन्नेकग्रहदृष्ट्यान्यूनेसतियोर्लग्नयोरेकदृष्टयोःसतो:न्यूनराजत्वमित्यर्थः एतदुक्तंबईः वि।
टी.नी. लग्नघटिकालग्नहोरालग्नानिपश्यति उच्यगृहेराजयोगोलग्नद्दयमथापिवा राशेर्डक्वाणतोशाच्चराशेरंशादथापिका ॥१७॥ यहाराशिकाणाभ्यांलग्नद्रष्टातुयोगदःप्रायेणारंजातकेषुप्रभुणामेवदृश्यते वाक्यांतरंच जन्मकालघटीलग्नेष्वेकेने
वेक्षितेषुत उच्चारूढेत्तसंप्राप्तेचंद्राकांतेविशेषतः क्रांतेवागुरुशुक्राभ्यांकेनाप्युच्चग्रहेणवा दुष्टार्गलयहाभावराजयोगोन संशयइति जन्मेतिसूत्रोक्तंराजयोगमंशदृक्काणयोरतिदिशति २६ यथाजन्मेतिसूत्रेजन्मलग्नकुंडल्यासहहोराघटिका
तेष्वेकस्मिन्यूनेन्यूनं २६ एवमंशतोदृक्काणतश्च २७ शुक्रचंद्रयोर्मियोदृष्टयोः
सिंहस्थयोयानवंतः २८ कुंडल्योःसमुच्चयस्तथैवांशकुंडल्यादृक्काणकुंडल्याचपृथक्पृथक्का ।। लघटिकाकुंडल्यौसमुच्चयेतथाचलमकालघटिकासु अंशकालघटिकासुदृक्काणकालघटिकासुचैकदृष्टासुराजानइति राजयोगवयंसिद्ध्यति राजयोगांतरंग्रंथांतरा?ःसंगृहीतं निशा चदिनाच्चिपरसाईहिनाडिका शुभातदुवोरा जाधनीवातत्समोपिवेति २७ अथयानयोगमाह शुक्रचंद्रौयत्र क्वचिद्दिद्यमानौयदिपरस्परंदृष्टिभाजौतर्हियानवंतो ॥१७॥ भवंति एवंशुक्रचंद्रावेवयदिसिंहस्थौतृतीयगौशुक्राचंद्रेतृतीयगेचंद्राच्छुक्रवातृतीयगेसत्यपियानवंतइतिगोलार्थः ती
For Private and Personal Use Only