________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥१०॥
टी. नी.
जै. सू. यनप्रकारस्तुवृद्धैरुक्तः रविवारादिशन्यंन्तं गुलिकादिनिरूप्यते दिवसानष्टधाकृत्वावारेशाद्द्रणयेत्क्रमात् अष्टमशोनि रीशःस्याच्छन्यशोगुलिकः स्मृतः रात्रिमप्यष्टधा भुक्कावारेशात्पंचमादितः गणयेदष्टम: खंडोनिष्पत्तिः परिकीर्तितः श न्यंशेगुलिकः प्रोको गुर्वशेयमघंटकः भौमांशेमृत्युरादृष्टोरव्यंशेकालसंज्ञकः सौम्यांशेऽर्द्धप्रहरकः स्पष्टकर्म्म प्रदेशकः रव्यादिसप्तवारेषुदिनमानमष्टधाविभज्यतत्तद्दारेशंप्रथमखंडाधिपंकृत्वाऽग्रिमखंडे पुतत्तद्दारेशादग्रिमग्रहात क्रमेणेशत्वे नजानीयादष्टम: खंडस्तुनिरीशः एवंचसप्तसुवारेषुशन्यंशोगुलिकनामा तथाचरविवारेसप्तमः सोमेषष्ठः भौमेपंचमः बु धेचतुर्थः गुरौतृतीयः शुकेद्दितीयः शनैौ प्रथम: खंडोगुलिकाभवंति सप्तस्वपिवारेषुरात्रिमा नमष्टधाविभज्यः तद्दारेशा त्पंचमाया: खंडाधिपाः ज्ञेयाः रात्रावप्यष्टमः खंडोनिरीशः एवंचरविरात्रौतृतीय: खंड : सोमेद्दितीयः भौमेप्रथमः बुधे सप्तमः गुरौषष्ठः शुक्रेपंचमः शनौचतुर्थ: खंडो गुलिकोभवंति एवं सर्वेषुदिनेरात्रौ च गुरुखं डोयमघंटनामाबुधखंडोऽर्द्ध प्रहरकाख्यः रव्यंशः कालसंज्ञः भौमांशोमृत्युनामेतिज्ञेयंस्पष्टकर्मइति गुलिकादीनां स्पष्टीकरणंतुस्वस्व देशल शप्रमाणानुसारेणतत्तत्खंड कालान्तलग्नानि स्पष्टानि कृत्वा गुलिकादिस्पष्ट लग्नेकस्यांशोस्तिसएव कारकांशश्वेत्सगुलि | कोजातइतिविवेचनीयम् तथाचसंग्रहः तथाचरविवारादौदिने गुलिकसंस्थितिः सप्तर्तुशरवेदत्रिद्विकुखंडेषुहिक्रमा त् रात्रौत्रिद्दिकुसप्तर्तुपंचतुर्येषु तत्स्थितिरिति २९ सगुलि के कारकांशे चंद्रदृष्टी सत्यां चौरैनतिधनः स्वयमेव वा चोरः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
॥१०॥