________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| शेराहौसतिधानुष्काश्वोराश्चस्युः किंवा जांगलिका लोहयंत्रिणश्चस्युः वैकल्पिकमिदंफलइयंकथमव गतमिति चेत् मध्ये | चकारोपादानादेव अन्यसूत्रेष्वंत्य एवच कारउपात्तः अत्रमध्येकिमर्थमिति २१ कारकांश के तौफलमिदं २२ कार |कांशेरविराहुस्थित्यासर्पान्मृतिर्भवति २३ शुभग्रहावलोकितेरविराहुयोगेसर्पान्मृतिर्नस्यात् २४ कारकांशगयोः रविराव्होः शुभमात्रयोगे सतिजांगलिकोविषवैद्योभवेत् मात्रशब्देन पापनिवृत्तिः २५ कारकांशगयोरविराव्होः कुज धानुष्काश्वोराश्चजांगलिकालोहयंत्रिणश्चराहौ २१ गजव्यवहारिणश्वोराश्च केतौ २२ रविराहुभ्यांसर्पनिधनं २३ शुभदृष्टसन्निवृत्तिः २४ शुभमात्र संबं धाज्जांगलिकः २५ कुजमात्रदृष्टेगृहदाहकः अग्निदोवा २६ शुक्रदृष्टेर्नदाहः २७ गुरुदृष्टस्त्वासमीपगृहात् २८ सगुलिकेविषदोविषहोवा २९
दृष्टौ सत्यां स्वगृहदाहकोऽग्निदोवाभवति २६ कारकांशगतरविराव्होः शुक्रदृष्टौ सत्यां गृहदाहकोनस्यात् किन्तु अग्नि दानमात्रं करोतीत्यर्थः २७ कारकांशयोरविराव्होः गुरुदृष्टौ सत्यांशुक्रदृष्टावसत्यामासमीपगृहात्समीपगृहपर्यंतंदा हः स्यात् नस्वगृहमात्रस्य २८ कारकांशेगुलिकसहितेसति परस्मैविषदातावास्वयंविषेणहतोवास्यात् गुलिकान
For Private and Personal Use Only