________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विद्गुप्ताः तदुक्तंवद्धः राशेरभवेद्धोराताश्चतुर्विशतिःस्मृताः मेषादितासांहोराणांपरिवृत्तिद्दयंभवेत् राशिविभागाद्रेष्का
हणास्तेचषत्रिंशदीरिताः परिवृत्तित्रयंतेषांमेषादेःक्रमशोभवेत् सप्तांशयास्त्वोजगृहेगणनीयानिजेशत:युग्मराशौतुविज्ञ ॥८॥
या:सप्तमाधिनायकात् नवांशेशाचरेतस्मात्स्थिरतन्नवमादितः उभयेतत्पंचमादेरितिचिंत्यविचक्षणैः हादशांशस्यग णनांतत्तत्क्षेत्रादिनिर्दिशेदिति वस्तुतस्तुराशिप्राधान्यादिलक्षणाएवेतिध्येयम् ३५ इतिश्रीनीलकंठज्योतिविहिरचि तायांजैमिनिसूत्रव्याख्यायांसुबोधिन्यांप्रथमाध्यायस्यप्रथमःपादः॥१॥ अथात्मकारकाश्रयनवांशमालंब्यफलानिवक्तु
अथस्वांशोग्रहाणां १ पंचमूषिकमार्जाराः २ तत्रचतुष्पादः ३ मृत्यौकंडःस्थौल्यंच ४ मुपक्रमते अत्रकारकांशमधिकरोति अथानंतरंग्रहाणांरव्यादीनांमध्येस्वांशः आत्मकारकाश्रितोयोशोनवांशस्त स्मात्फलंविचार्यमित्यर्थः १ कारकाश्रितमेषादिनवांशफलान्याह मेषःकारकांशश्चेन्मूषिकमार्जारादुःखदाःभवंती ति २ वृष:कारकांशश्चेच्चतुष्पादःसुखदाभवंति मूषिकादयोदुःखदाश्चतुष्पादः सुखदाइत्यत्रैकरूपतयार्थोऽपेक्षितःक तस्तुभिन्नरूपेणात्रबीजंकिमुच्यते वृद्धवाक्यमेवबीजंवृद्धवाक्यंतुवृषतौल्यंशकगतेतस्मिन्वाणिज्यवान्भवेत् मेषसिंहां शकगतेब्यान्मूषकदंशनम्३कारकेकार्मुकांशस्थेवाहनात्पतनंभवेदितिमिथुनेकारकांशेकंडूःशरीरस्थौल्यंचभवति ।
NAKOCKIRONICSPORMACOC0-20-00000000000DROOPolden
For Private and Personal Use Only