________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥१९॥
जै. सू.
तत्रफलमाह १ पापस्यतत्रपापस्वामिकेतस्मिन्नुपपदद्वितीयेपापयोगे सतिप्रव्रज्यासंन्यासः स्त्रीनाशावास्यात् यथा टी. नी. | कारकाधिकारपदाधिकारयोस्तत्रेतिपदेन कारके पदेइत्यर्थोभवति तथात्रोपपदेइतिकुतोनोक्तमिति चेत्सत्यंत त्रोभय त्राधिकारः स्थितः अत्रनास्तीतितत्र पदेन द्दिसंख्यालाभादुपपदद्दितीयेइत्युक्तम् अनुभवसिद्धत्वाश्चेति तदुक्तंदृद्धैः आ रूढात्षष्ठमेपापेचोरःस्याच्छुभवर्जिते आरूढाद्दापिसौम्येतु सर्वदिश्यधिपो भवेत् सर्वज्ञस्तत्रजीवेस्यात्कविर्वादेचभा र्गवेइति आरूढादुपपदात् आरूढपदेनचेदारूढं गृह्यते तर्हिपदाधिकार एवोक्तंस्यान्नत्वत्रेतिनचोपपदादिति वक्तव्ये तत्रपापस्यपापयोगेप्रव्रज्यादारनाशोवा २ उपपदस्याप्यारूढत्वादेवनात्ररवि पापः ३ शुभयोगान्न ४ नीचेदारनाशः ५ उच्चे बहुदाराः ६ युग्मेच ७ आरूढादिति कथमुक्तमितिवाच्यम् २ अत्रविषयेरवि: पापत्वेननग्राह्यः तेनसिंहे उपपदद्दितीयेमेषादिपापराशीरवौवा सतिनेदंफलमित्यर्थः ३ उपपदद्दितीयेशुभदृष्टियोगाभ्यामुतयोगे सत्यपिनेदं फलंभवति ४ उपपदद्वितीयेनीचग्रहां | शकेनीच ग्रहाधिष्ठितेवासतिदारनाशोभवति ५ उपपदद्दितीयेउवेशउच्च ग्रहाधिष्ठितेवासतिबहुदारः स्यात् ६ उप |पदद्दितीयेमिथुनेसतिबहुदार:स्यात् ७ दारनाशयोगेविलंब करयोगमाहं तत्रोपपदद्दितीयेस्वामिनायु के उत्तरायुष
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
॥१९॥