________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स. नापिन्यूनांशस्य ब्रह्मत्वंस्वस्यतुसुतरामिवाल्पांशत्वेनकारत्वंभवतीत्यर्थः अत्रद्धसंमतिः भागाधिक:कारकःस्याद टी.नी.
ल्पभागोत्यकारकःमध्यांशोमध्यखेटःस्यादुपखेटःसएव हीति नचद्धवाक्याद्राहोयूंनांशकत्वेनात्मकारकत्वंनाया तीतिवाच्यंशास्त्रप्रसिद्धतयाबालानामपितथैवबोधाहिविच्यनोक्तं अत्रद्धवाक्यांतरंच मेषायसव्यमार्गेणराहुकेतून कारको अस्यार्थः राहुकेतमेषाद्यसव्यमार्गेणसव्यंवामंअसव्यंदक्षिणंतुअसव्यमार्गेणमेषादिक्रममार्गेकारकौनविपरी तमार्गेणतुभवतएवतिफलितार्थः अत्रराशिरुतमाधिक्यंनयासमितिसंप्रदायः अथवा अंशादिभिर्यहदयसाम्येसप्तम
सईष्टेबंधमोक्षयोः १२ कारकाभावेराहरपिग्राह्यः तस्मादष्टानांवेतिगौणः कल्पोनिरुक्तः यत्तुप्रेमनिधिपंथैर्विपरीतंकेतोरितिसूत्रंदेहलीदीप कन्यायेनात्रान्वेतीत्युक्तंतदयुक्त रव्यादिक्रममनात्यादौकेतुनिरूपणस्यायेग्यत्वात् राहोरंशाधिक्येनकारकताकेतो स्तुन्यनांशत्वेनकारकतेतिवाधितत्वाचराहोरधिकांशत्वेसतिकेतोरपितथात्वात् नवानामितितुकथंनोक्तमितिचेत् रा हुकेत्वोरंशादिसाम्येनकारकांतराभावादष्टानामित्येवोचितमित्यलमतिविस्तरेण आत्माकारकस्योत्कर्षदर्शयति११ ॥३॥ सआत्मकारकोवंधमोक्षयोरीष्टेस्वामीभवति नीचराशिपापयोगोच्चादिराशिशुभयोगैरितिशेषः नीचपापयुक्तःकार
For Private and Personal Use Only