________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्सुबहुपुत्रःस्यात् २५ सप्तमांशग्रहेभ्यःपंचमस्थानेषुचंद्रेसतिएकपुत्रःस्यात् २६ उपपदात्सप्तमांशग्रहभ्यः पंचमस्था नेषअनपत्यत्वबहुपुत्रत्वादिग्रहमिश्रणेसतिविलंवात्पुत्रलाभःस्यात् २७ उपपदात्सप्तमांशग्रहेभ्यः पंचमेषुकुजशनि भ्यांस्थिताभ्यांदत्तपुत्रवान्स्यात् २८ उपपदात्सप्तमांशग्रहेभ्यः पंचमेषुओजराशौसतिबहुपुत्रःस्यात् २९ उक्तस्था नेयुग्मराशीसत्यल्पापत्योभवति ३० गृहकमाज्जन्मलग्नक्रमात् यथाभावानांविचारःक्रियते तथाकुक्षितदीशादि|
चंद्रेणैकपुत्रः २६ मित्रेविलंबात्पुत्रः २७ कुजशनिश्यांदत्तपुत्रः २८ ओजेबहुपुत्रः २९ युग्मेल्पप्रजः ३० गृहक्रमात्कुक्षितदीशपंचमांश
ग्रहश्यश्चैवं ३१ भ्रातृभ्यांशनिराहुभ्यांभ्रातृनाशः ३२ भ्योपिकुर्यात् कुक्षितदीशावुपपदोपपदेशौताभ्यांपंचमांशग्रहाः पंचमभावस्तद्भावस्थनवांशश्वताभ्यांतयोःस्वामि यहाभ्यांचैवपूर्वोक्तफलविचारः कार्यइत्यर्थः तस्माद्यत्रयस्यसंभवस्तस्याग्रिमसूत्रेनुवृत्तिः कार्याभ्रातृस्थाभ्यमित्या दिसूत्रेषूपपदोपपदेशाभ्यांविचारःकार्यइति कुक्षिपदेनप्रकरणपठितोपपदस्यग्रहणंननुस्वाम्यादिभिः कुक्षितदीशा वितिसिंहरवीत्युक्तंतत्सर्वसाधारण्यादनुपयुक्तविशेषतोऽस्मिन्शास्त्रेऽक्षरगम्यांकानामेवग्रहणादिति ३१ उपपदोप
For Private and Personal Use Only