________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मंडूकः मंडूकदशात्रिकूटः चरस्थिरद्विस्वभावात्मक त्रिकूटघटितत्वात् केंद्रादित्रिसमुदायघटितत्वाद्वात्रिकूटाःस्थूलाद वैिषम्याश्रयः लग्नसप्तमयोर्मध्ये योबलवान्तदाश्रयोभवति विषमस्यभावो वैषम्यं अधिक बलत्वमितियावत् अयमाश यः लग्नसप्तमयोर्मध्येबलिनंराशिमारभ्यदशाप्रवृत्तिः तत्रापिपुरुषश्रेज्जातकवान् तदालग्नसप्तमयोर्बलवतोदशा | नेयास्त्रीजातकवतीचेद्बलवत्सप्तमाद्दशाने यातदुक्तमायैः बलिनः शुक्रशशिनोज्ञेयामंडूक दादशा पुरुषश्वेत्ततोनेयास्त्री चेद्दर्पणतोनयेत् इतिकेंद्रादिक्रमेणमंडूकवदुत्लुत्य पतनान्मंडूकसंज्ञइत्यर्थः तस्मादत्र केंद्रपण फरापोक्किमक्रमेणत निर्याणलाभादिशूलदशाफले १६ पुरुषेसमाः सामान्यतः १७
त्रापिबलिनः प्राथम्यमितिरीत्यादशानैयेतियावत् प्रतिराशिनवाब्दाग्राह्याः अथफलशूलदशामाह १५ फलेव कव्यशू लदशानिर्याणराशेः सप्तमराशित: प्रवृत्ताभवति शूलदशेतिनाममात्र निर्देश: रुद्रशूलरुद्राश्रयमहेश्वरर्क्षमारकर्क्षादिनिर्या णस्थानबाहुल्येन शूलदशानेकविधान वनवाब्दाः अत्रग्राह्याः विशेषविधानातिरिक्तसकलदशासाधारण्येन दशारंभेद | शाब्दानयनेच विशेषमाह १६ सर्वासुदशास्वारंभराशौ पुरुषेविषमेसति सामान्यतः आरंभलग्नाद्दशा प्रवृत्ति: सामान्य |तः समाः अब्दानवन व वर्षरूपायाह्याः समेसतितुतत्सप्तमान्नवनवाब्दायालास्तस्मादेव दशा प्रवृत्तिर्भवतीत्यर्थः सिद्ध
For Private and Personal Use Only