________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
occ0000000OORAGRONACOCO200.0000000004BRAIAPER
चरं युग्मंस्वेनविनायुग्मंपश्यतीत्ययमागमइति तदयंसंग्रहःचरानाग ८ बाणेश ११ राशीन्स्वतोवैस्थिराःषट् ६ तृती यांक ९ राशीचक्रमेणस्वतः शैलभं ७ वेद ४ * पंक्ति १० भंचक्रमाद्दिस्वभावाःप्रपश्यंतिपूर्णमितिराशिषुसि
इंद्रष्टदृश्यभावंखेटेष्वतिदिशति २ ३ तनिष्ठाःराशिस्थिताग्रहास्तइत्तैराशिभिस्तुल्यंयथाभवति तथास्वस्थितराशिव हादेवस्वतोष्टमादिराशीस्तन्निष्ठग्रहांश्चपश्यंतीत्यर्थःतथाचोक्तं?ः चरस्थंस्थिरगःपश्येस्स्थिरस्थंचरराशिगः उभयस्थंतू
भयगोनिकटस्थंविनाग्रहं शुभार्गलेधनसमृद्धिरित्यादिसूत्रेष्वर्गलपदसंकेतस्याकांक्षांनिवर्तयन्नाह ४ विचाराश्रयीभू| तनिष्ठाश्वतहत् ४ दार ४ भाग्य२ शूल ११स्थार्गलानिध्यातुः५कामस्थातुभूयसापापानां ६ तस्यराशेनिया॑तुष्टुर्ग्रहाद्दारभाग्यस्थूलस्थाः दारादिपदबोध्यश्चतुर्थहितीयैकादशस्थानस्थिताग्रहाविचाराश्रयीभूत राशिद्रष्टुर्ग्रहस्यअर्गलाः अर्गलासंज्ञकास्युः अर्गलाकर्तरिइतियावत् ननुस्वाम्यादिभिनिध्यातुःफलदातुरित्युक्तं त्वया 8 |ऽयमर्थःकथंज्ञातइतिचेच्छृणुभयर पुण्य ११ विना ४ भावाद्रष्टुराहुः शुभार्गलमितिवद्धवाक्यादेवशुभार्गलमर्गलावि प्रतिबंधकत्वमितिछंदोवत्सूत्राणीत्युक्तः संधिश्छांदसः अत्राक्षरैरेवराशिभावबोधनमुनेरभिप्रेतमित्यनुपदमेवस्फुटी भविष्यतिअस्मिन्ग्रंथेकटपयादिक्रमेणांकायायाःतत्रापिहादशाधिकसंख्यासनिपातेहादशतष्टकत्वाऽवशिष्टसंख्या
For Private and Personal Use Only