Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
थांतर्दशोपदशयोःसंचारेविशेषमाहसत्रैः ३० ३१ ३२ ३३ स्वस्यात्मकारकस्यवैषम्येओजपदत्वेयथास्वंयथारा शिस्वभावक्रमव्युत्क्रमौज्ञेयौ ओजपदेओजराशिश्चेत्क्रमः युग्मराशिश्वेत्व्युत्क्रमइतिसाम्येयुग्मपदत्वेविपरीतंयुग्मरा शौक्रमः ओजराशीव्युत्क्रमइतिज्ञेयं कारकेयथाओजयुग्मपदभेदेनक्रमव्युत्क्रमतविपरीतत्वम् तथाशनावपिवेदित व्यानीत्येकेआचार्यावदंति स्वपदोपादानात्कारकांतर्दशायामुपदशायांचैवेदंबोध्यम् अथदशाफलविशेषमाह ३४ स्ववैषम्येयथासंक्रमव्युत्क्रमौ ३१ साम्येविपरीतं ३२ शौचेत्येके ३३ अतर्भुक्त्यंश
योरेतत् ३४ शुभादशाशुभयुतेधाम्न्युच्चेवा ३५ अन्यथान्यथा ३६ सिद्धमन्यत् ३७ शुभयुतेधानिराशासतितद्राशिदशाशुभास्यात् उच्चग्रहयुतेराशौतदधिपेउच्चेवातद्राशिदशाशुभेत्यर्थः ३५ उच्चमित्र शुभयोगलक्षणगुणाभावेसमानीचादियोगसत्वेऽशुभेत्यर्थः ३६ अन्यत्प्रकृतंग्रंथानुकंसिद्धशास्त्रांतरप्रसिद्धंग्राह्यमि त्यर्थः ३७ इतिश्रीनीलकंठज्योतिर्विदिरचितायांजैमिनीसूत्रव्याख्यायांसुबोधिन्यांद्वितीयाध्यायस्यचतुर्थःपादःस माप्तिमगात् ॥ ४॥ ॥ श्रीकृष्णार्पणमस्तु ॥ ७ ॥ ७ ॥
For Private and Personal Use Only

Page Navigation
1 ... 80 81 82 83 84 85