Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 80
________________ Shri Mahavir Jain Aradhana Kendra जै. सू. ॥३८॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तोविषमश्चेत् द्विःस्वभावस्तर्हि क्रमेणचतुर्थस्यसमश्चेत्तदा व्युत्क्रमेणचतुर्थस्यततस्तथैवदशमस्येति अत्रनवनवाब्दाया ला: अथत्रिकोणदशामुपदिशति २३ लग्नपंचमनवमेषुयोराशिर्बलवान्ततस्त्रिकोणदशारंभः आरंभराशिमारभ्यक | मोक्रमाभ्यांदादशराशीनांदशा ज्ञेयाः एतदुक्तंवृद्धैः लग्नत्रिकोणयोराशिर्बलवानु कहेतुभिः तदारभ्योन्नयेच्छ्रीमाञ्चर पर्यायवद्दशा युग्मराशिभुवां पुसामो जंगृहीतसम्मुखे ओजराशिभुवांस्त्रीणां युग्मं गृहीत संमुखं ओजराशिभुवांपुंसांग हीयादोजमेव तु युग्मराशिभुवांस्त्रीणां युग्ममेवसमाश्रयेत् क्रमोत्क्रमाभ्यांगणयेदोजयुग्मेषुराशिषु इतिकथनात्पुरुषे | पितृमातृधर्मप्राण्यादिस्त्रिकोणे २४ तत्रबाह्याभ्यांत तू २५ धासगैरिकात्पत्नीकरात्कारकैः फलादेशः २६ जात कवतिक्रमास्त्रियांजात कवत्यां तुव्युत्क्रमादित्यर्थः संपन्नः चरपर्याय व दशामिति कथनान्नाथांताः समाइतिरीत्याव षण्यत्रग्राह्माणीत्यर्थः पाकभोगराशीदर्शयन्फलमतिदिशति २४ तत्तत्रिकोणदशायांद्वारबाह्रराशिभ्यांतद्दत्पूर्वोत वत्फलंज्ञेयमित्यर्थः तदुक्तमाद्यैः तदिदंचरपर्यायस्थिरपर्याययोर्द्वयोः त्रिकोणाख्यदशायांचपाकभोगप्रकल्पने पाके | भोगेचपापाढये देहपीडामनोव्यथेति तत्तत्कारकेभ्यस्ततत्स्थानफलमाह २५ तत्तत्कारकेभ्यो घासगैरिकात्पत्नीक For Private and Personal Use Only ********** टी. ना.

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85