Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्रचित्व्युत्क्रमेणैकादशस्य सम्मुखराशेरित्युक्तम् तत्रप्रमाणाभावात्पंचम स्यादी कुतोनउच्यते दृष्टिविषये आदौ अभिप श्यंत्यृक्षाणिततः पार्श्वभेचेतिसूत्रस्वारस्यादेवत्रिकूटपदंत्रिराश्यात्मकं पदं ततो दशमस्यतत एकादशस्यदृग्दशाभवति नवमदृग्दशा दशमदृग्दशा एकादशदृग्दशेति फलितार्थः अथौजयुग्मपदभेदेनगणनाक्रममुपदिशति २१ स्पष्टम् २२ | मातृधर्मयोः पंचमैकादशयोर्गणनायां सामान्यंनक्वचिदित्यात्मकं सामान्यसामान्यशास्त्रं ओजकूटयोः ओजपदयोर्वि | परीतंयुग्मेग्युमपदयोर्यथा सामान्यसामान्यमनतिक्रम्यविज्ञेयं तथाचक्रमाद्वृषेवृश्चिकेचेत्यत्रवृपवृश्चिकयोरोजकूटस्थ मातृधर्मयोःसामान्यंविपरीतमोजकुटयोः २२ यथा
सामान्यंयुग्मे २३ त्वादयुक्रमेणपंचमैकादशौदृग्योग्यौसिंहकुंभ योर्युग्म कूटस्थत्वा
व्यथासामान्यंव्युक्रमेणैवपंचमैकादशी हग्याग्यौ भवतः द्विस्वभावे दृग्यो ग्यपंचमैकादशयोरभावात् दृष्टिचक्र यत्रयत्र | दृष्टिस्तत्रादौ नवमदशानंतरंसप्तमस्यत तोनवमादित्रि केद्दिस्वभाव राशिदृग्दशायां पार्श्वराशिद्दयदशाक्रमस्तुपुंराशिचेत् | द्विःस्वभावस्तर्हि क्रमेणस्त्रीराशिवेदयुक्रमेणचतुर्थदशमौग्राह्यौ अयंभावः चरराशिषुक्रमेणपंचमैकादशौस्थिरराशिषु व्युक्रमेणपंच मैकादशौदृग्यो ग्यौ भवतस्तथैव पार्श्वराशिदशाक्रमोज्ञेयः हिः स्वभावराशिषु आदौनवमस्यततः सप्तमस्यत
For Private and Personal Use Only

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85