Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 68
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥३२॥ जै. सू. | सप्तमराशौलग्नेसत्यादर्शादिः सप्तमराश्यादिर्नवांशदशास्यात् आदर्शः संमुखोभवति संमुखराशिः सप्तमएव भवति एतद्द | शायां प्रतिराशिनवनवाब्दाभवतीतिनवांशदशेतिनामधेयंज्ञेयम् यत्तु स्थिरराशेः षष्ठेराशिश्चरस्याष्टमएवसः द्विस्वभावस्य राशिस्तुसप्तमः संमुखोमतइति श्लोकं कृत्वासंमुखत्वं पथैरुक्तं तन्न तद्दृष्टिपरमेवनत्वन्यपरं अथस्थिरदशामाह १ स्पष्टम् २ | चरस्थिरद्दिस्वभावराशीनां क्रमेणसप्ताष्टनवाब्दानियताःस्थिरदशायां भवतीत्यर्थः तथाचमेषेसप्ततृषेष्टौमिथुनेनवपुनः क विषमेतदादिर्नवांशः १ अन्यथाऽऽदर्शादिः २ शशिनंद पावकाः क्रमादब्दाः स्थिरदशायां ३ ब्रह्मादिरेषा ४ अथप्राणः ५ कारक योगः प्रथमोभानां ६ साम्येभूयसा ७ ततस्तुंगादिः ८ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only टी. नी. | सप्तेत्यादिक्रमेणद्वादशराशिपर्यंतमब्दाज्ञातव्याः एतदशारंभस्थानमाह ३ एषादशाब्रह्मग्रहादिर्ब्रह्मग्रहाश्रितराशि | मारभ्य प्रवर्तनीयेत्यर्थः अथबलमधिकरोति ४ अथानंतरंप्राणोबलमुच्यते ५ राशीनामायंबलंकारकयोगोभवति ६ ग्रहयोगसाम्येउभयत्रग्रहसत्वे सतिभूयसाग्रहयोगेन बलंभवति ग्रहयोग भूयस्त्वादिभिरपिसाम्येनिर्णायकमाह ७ तं ॥३२॥ तोभूयस्त्वानंतरंतुंगादिर्बलंस्यात् राशेस्तुंगस्व गृहस्थमित्र गृहस्थग्रहयोग: प्राणइत्यर्थः अथराशीनांनिसर्गबलमाह ८

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85