Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 73
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir शिरिमित्युच्यते एनमेवपाकराशिरितिव्यवहरति लग्नाद्यावत्संख्याकोहारराशिस्तस्मात्तावत्संख्याकोराशिर्बास मितिनिगद्यते एनमेवभोगराशिंवदंति अत्रलग्नशब्देनजन्मकालेयद्राशितः प्राथमिकीदशासमारभ्यतेसराशियः । लग्नंसप्तमोवाब्रह्मग्रहाद्याश्रितराशिर्वायथायोगमाघदशाश्रयराशिरेवपाकराशेरवधिनतुप्रसिद्धंलग्नंएवंचेनोच्यतेतर्हि । सएवमोगराशिश्चपर्यायप्रथमस्मतइतिनलगति यत्रसप्तमाद्ब्रह्माश्रितराशिंतोवादशाप्रवृत्तिस्तत्रयः पाकराशिसएवभो गारशिरितिनसंभवति तदुक्तंवृद्धैः चरेऽनुझ्झितमार्ग:स्यात्षष्ठषष्ठादिकाःस्थिरे उभयेकंटकाज्ञेयालग्नपंचमभाग्यतः । तयोःषापेबंधयोगादिः ४ स्वइँस्यतस्मिन्नोपजीवस्य ५ चरस्थिरबिस्वभावेष्वजेषुप्राक्क्रमोमतः तेष्वेवत्रिषुयुग्मेषुग्राह्मव्युक्रमतोखिलम् एवमुल्लिखितोराशि:पाकराशिरिति स्मृतः सएवनोगराशिश्चपर्यायेप्रथमेस्मृतः लग्नाद्यावतिथ:पाकःपर्यायेयत्रदृश्यते तस्मात्तावतियोभोग:पर्यायेतत्र गृह्यतां तदिदंचरपर्यायस्थिरपर्याययोईयोः त्रिकोणाख्यदशायांचपाकभोगप्रकल्पनमिति पर्यायेदशायामित्यर्थः३ अथहारबाह्ययो:फलमाह त्रिभिस्सूत्रैःतयोहरबाययोः पापग्रहसतितद्दशायांबंधादिःस्यात् तदुक्तंवृद्धःपाकेभोगेच पापाड्येदेहपीडामनोव्यथेति ४ तस्मिन्दारेबाह्येवाराशौपापाश्रयीभूतेऽस्यपापस्यपरंतूपजीवस्यउपसमीपेजीवोय For Private and Personal Use Only

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85