Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 76
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै. सू. र्थ्यप्रसंगात अब्दानयनत्वग्रेवदिष्यतिकेंद्रदशामपरामाह ११ पितृचतुष्टयेषुलग्नादिकेंद्रेषुवैषम्यबलाश्रयोऽधिकबीर लयुक्तोराशिः प्रथमदशाप्रदःस्थितःपर्यवसितःनवांशानामित्यनुवृत्याप्रतिराशिनवनवाब्दादशाब्दाग्रायाः तथाचकें ॥३६॥ द्रपणफरापोक्लिमाणांबलाधिकस्यप्रथममितिक्रमेणसर्वदुर्बलांतंदशानेयेति कारकादिग्रहदशाब्दानयनमाह १२ सकारकातल्लाभयोलग्नसप्तमयोरावर्तते अयमाशयः लग्नात्सप्तमाञ्चक्रमोत्क्रमगणनयाकारकपर्यंतंराशिसंख्यायत्रा धिकासाब्दरूपाकारकग्रहदशाअन्येषांतुग्रहात्कारकपर्यंतंविषमसमपदानुरोधेनक्रमव्युत्क्रमगणनयासंख्यासातत्तद् पितृचतुष्टयवैषम्यबलाश्रयःस्थितः १२ सतल्लाअयोरावर्तते १३ स्वामिबलफला निचप्राग्वत् १४ स्थूलादर्शवैषम्याश्रयोमंडूकस्त्रिकूटः १५ ग्रहाब्दाः कारकयुक्तग्रहाणांतुकारकाब्दतुल्याएवाब्दाभवंतीतिइयंग्रहदशायेरुक्ताः लग्नात्कारकपर्यंतंसप्तमात्हाद इशांनयेत् उभयोरधिकासंख्याकारकस्यदशासमाः तद्युकानांतुतत्तुल्यंप्रत्येकंस्युर्दशा:क्रमात् ग्रहाकारकपर्यंतसंख्या न्यस्यदशाभवेत् कारकस्तद्युतश्चादौतत्केंद्रादिस्थितास्ततः दशाक्रमेणविज्ञेयाःशुभाशुभफलप्रदाः इतिफलमाह १३ दशास्वामिनांराशीनांग्रहाणांचबलानिफलानिचप्राग्वत् पूर्वोक्तशास्त्रवत्ज्ञेयानीयर्थः१४ अथमंडूकदशामाह vocadeoooooranGOOOOOOOOO00000000000000 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85