Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जै. सू. हमा
॥३५॥
HOSCAKACEShech OOARD RAISEARROCKINAACADAMOMNOTE
स्येतिगुरुसमीपवर्तिनः स्वःस्थितौसत्यांनबंधादिरित्यर्थः पाकभोगाश्रितः पापोयदिस्वःगरुयुक्तस्त_क्तदोषोनेति यावत् ५ अस्मिन्दारेवाटेवाराशिखेटाभ्यांयातायेयोगास्तेषतम् सर्वशुभाशुभंफलंवेदितव्यमित्यर्थः अथकेंद्रदशारं
स्थानभेदंदर्शयति ६ लग्नसप्तमयोर्बलवानराशिस्तस्मादयंवक्ष्यमाणदशाक्रमोज्ञेयस्तंराशिमारभ्यदशाप्रवर्तनीयेति यावत् तदुक्तंव?ः बलिनःशुक्रराशिनो केंद्राख्यांतुदशांनयेत् पुरुषश्वेत्ततोनेयास्त्रीचेद्दर्पणतोनयेत् अयमर्थः पुरुषोजात कवान्चेल्लग्नसप्तमयोलवतोदशानेयास्त्रीजातकवतीचेद्बलवत्सप्तमाद्दशानेयेति केंद्रदशाक्रमभेदानाहसूत्रैः ७ प्रथ
अग्रहयोगोक्तंसर्वमस्मिन् ६ पितृलाअप्राणितोयं ७ प्रथमेप्राक्प्रत्यक्त्वं ८ मेचरराशौलग्नेसप्तमेवासतिबलवल्लग्नसप्तमान्यतरराशेरनुझिझतमार्गेणदशाक्रमःस्यात् तत्राप्योजयुग्मप्रदभेदात्प्राक् प्रत्यकंक्रमोत्क्रमत्वंप्रथमद्वितीयादिहादश्यादिरीत्याज्ञेयमित्यर्थः यत्तुसामान्यपरिभाषातः प्राक्प्रत्यकंप्राप्तमेवात्रत्यं प्राक्प्रत्यकपदमनुझ्झितक्रमपदमितिपंथैरुक्तं तन्न सामान्यपरिभाषायादशानयनपरत्वात् नचैवंसत्यनुझिझतक्रमरू पोर्थोनस्यादितीवाच्यं स्थिरड्यंगयोःषष्ठकेंद्रादिक्रमयोर्वक्ष्यमाणत्वादत्राक्षेपादेवतल्लाभात् अन्यथालाघवात्प्रथमेक्रय तइत्येवंबूयात् अत्रत्यंपंचमेपदक्रमादितिसूत्रोक्तंचप्राक्प्रत्यकपदंदशाकमेणसासान्यपरिभाषाऽप्राप्तौलिंगं
000000 E0ERec८८०८६.६.१८८८८८६060860-40 सारदा
॥३५॥
For Private and Personal Use Only

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85