________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मातआदिरितिपदच्छेदः लग्नात्सप्तमादाबलिनः पंचमराशेः प्रवृत्तशूलदशायर्याभगिनीपुत्रयोनिर्याणम् २१ लग्नात्स प्तमादाबलिनएकादशराशेःप्रवृत्तायांदशायांततः शूलदशायांज्येष्ठधातुर्निर्याणम् २२ लग्नात्सप्तमाहाबलिनोन वमराशेःप्रवृत्तायांदशायांततः शूलदशायांपितृवर्गस्यपितव्यादेर्निर्याणस्यात् अथब्रह्मदशामाह २३ पुरुषेविषमेज न्मलग्नेसतिब्रह्मादिब्रह्मग्रहाश्रितंराशितोदशाप्रवर्तनीयाः समादासांता:कोर्थः स्वराशेःषष्ठराशिस्वाम्यतंसमादशा ब्दाग्राह्याः ननुदासांतशब्देनषष्ठराशिस्वाम्यंतमित्यर्थः कथमितिचेत्शृणुषष्ठराश्यंतवर्षानयनेसर्वेषांसमत्वादासप्त
मात्रादिर्भगिनीपुत्रयोः २१ व्ययादिपेष्ठस्य २२ पितृवत्पितृवर्गे २३ ब्रह्मादिपुरु
षेसमादासांताः २४ स्थानव्यतिकरः २५ पापदृग्योगाःतुंगादिग्रहयोगः २६ त्युत्तरवर्षाभावाचायोग्यत्वात्स्वाभ्यंतमित्यर्थः संपन्नइतिचेहर्षानयनेब्रह्मादिगणनातदापुरुषेब्रह्मादिसमादासांताइ तिसूत्रप्रणीतस्यादित्यलम् २४ तत्रस्थानव्यतिकरः सप्तमसंबंधोस्ति अयंभावः विषमेआदौब्रह्माश्रितराशिदशाततः क्रमेणान्येषांसमेलग्नेतुआदौब्रह्माश्रितसप्तमराशिदशाततोव्युत्क्रमेणान्येषांराशीनांदशाः विषमेब्रह्मादिसमेतुब्रह्म सप्तमादिक्रमव्युक्रमभेदेनदशाआनेयाइतिफलितार्थः अथचतुर्थबलमाह २५ पापग्रहाणांदृष्टिोगश्वराशेर्बलंभ
0000000000000000000000RECOGGREECECE0000000कर
For Private and Personal Use Only