Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 70
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8508 कादिषकेंद्रपणफरापोक्लिमेषुस्वामिनोऽपारदौर्बल्यंभवति केंद्रशन्यपणफरेएकआपोक्किमेजिंगणंदौर्बल्यंभवंति १५ टी. नी. तुर्थतःपापडग्योगइत्यादिनावक्ष्यमाणचतुर्थबलादपिपुरुषेविषमराशोबलंभवतीत्यर्थः यत्तु चतुर्थतःप्रथमांतात्तसि ॥३३॥ रित्युक्त्वापुरुषेचतुर्थःप्राणइतिकैश्चिदुकं तदयुक्तएवंचेन्मुनेस्तात्पर्यंतर्हिचतुर्थःषुरुषेइत्येवब्रूयात चतुर्थंबलंकिमितिशं । कानिरासायति चत्वारइयग्रवक्ष्यति ननुत(लमप्यत्रैवकुतोनोक्कमितिचेत् तद्बलस्यसांप्रतमनुपयोगादुपयोगिबलमु क्त्वाकाश्चनदशा:प्रदर्श्यवक्ष्यतीतिअथनिर्याणशूलदशामाह १६ लग्नसप्तमयोर्य:प्रथमबलवान्तदादिगणनयाप्रवृत्तद स्वात्स्वामिनःकंटकादिष्वपारदौर्बल्यं १५ चतुर्थतःषुरुषे १६ पितृलाअप्रथमप्राण्यादिशू लदशानिर्याणे १७ पितृलाभपुत्रःप्राण्यादिःपितुः १८आदर्शादिर्मातुः १९ कर्मादिर्धातुः२० शपापदालग्नसप्तमान्यतरत्रिकोण १।५।९ राशिदशातदानिर्याणंभवतीत्यर्थः अत्रनवनवाब्दाग्राह्याः पुरुषेसमाःसामा न्यतइतिसूत्रस्यवक्तव्यत्वात् पितुर्निर्याणदशामाह १७ लग्नसप्तमयोर्यौपुत्रराशीनवमराशीतयोर्मध्येयोबलवान् तमार भ्यक्रमणप्रवर्तितयादशयाप्रोक्तरीत्याशूलदशायांपितुर्निर्याणंभवति मातुर्निर्याणदशामाह१८ लग्नात्सप्तमाहाबलिनश्च तुर्थराशेःशूल १।५।९ दशायांमातुर्निर्याणस्यात् १९ लग्नात्सप्तमाहाबलिनस्तृतीयराशेः शूलदशायांभ्रानुर्निर्याणं २० For Private and Personal Use Only

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85