Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जै. सू.
॥२९॥
5000COOKehndi000000NOROADAAROORAKHAORADODKARAN
तुकतमोभवेदित्यत्राह ५१ विवादेयोर्ब्रह्मत्वेसतियोवलीसएवब्रह्मास्यात् अथवासर्वेषुब्रह्मसुसमानांशवत्सुयोऽय
टी.नी. हात्सग्रहइत्यादिनाबलीसब्रह्माभवतीत्यर्थः अथब्रह्ममहेश्वरयोःफलमाह ५२ स्थिरदशायांब्रह्मग्रहाश्रितराशिमार भ्यमहेश्वरराशिदशापर्यंतमायुर्भवतीत्यर्थः महादशायांनिधनाश्रयीभूतामंतर्दशामाह ५३ तत्रापिमहेश्वराश्रितरा शिमहादशायामपिमहेश्वराश्रितराशितोऽष्टमराशिनाथस्ययस्त्रिकोणराशिः प्रथमपंचमनवात्मकोराशिस्तस्यैकाड्या त्मकोयोतर्दशाकालस्तत्रमृत्यु:स्यात् अब्दइति हादशवर्षेस्तस्तद्राशिदशेत्यभिप्रायेणन्यूनसंख्ययादशासत्वेत्वब्दतो.
विवादेबली ५२ ब्रह्मणोयावन्महेश्वरःदशांतमायुः ५३ तत्रापिमहे.
श्वरमावेशत्रिकोणाब्दे ५४ स्वकर्मचितरिपुरोगनाथप्राणीमारकः ५५ न्यूनमंतर्दशास्वप्यानेयमेव अथसूत्रद्दयेनमारकग्रहलक्षयति ५४ चित्तनाथःप्रायेणस्वस्मादात्मकारकात्तृतीयपष्ठहा दशाष्टमेशानांमध्येयोबलवान् समारकग्रहइत्यर्थः सर्वेषांसमबलत्वेसर्वेपिमारकास्युः बहूनांमारकत्वेकस्यदशायां निधनमित्याशंकायांअल्पमध्यदीर्घायुषांयत्रयत्रयस्यसंभवस्तद्राशिदशायांनिधनमित्यर्थः षष्ठेशस्तुप्रायेणमुख्यतया मारकइत्यर्थः अत्रद्धैरप्युक्तम् षष्टाष्टमेशीभवतोमारकावष्टमेश्वरः प्रायेणमारकोराशिदशास्वत्राविशेषतः षष्ठभे
६.८८८८८८८८८८८८८८ECeECEReccccccccccccccccccOOR
For Private and Personal Use Only

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85