Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 64
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज.स. ताशिरेवमारकइत्यर्थः ५७ इतिजैमिनिस्वव्याख्यायांसुबोधिन्यां द्वितीयाध्यायस्यप्रथम:पादः ॥ १॥ ॥॥टी.नी. पित्रादिनांनिधनकालंबोधयितुंपित्रादिकारकमुपदिशति सर्यभार्गवयोमध्येयोबलवान्सपितृकारकःस्यात् १ चंद्रभो । मयोर्योर्बलीसमातृकारकः २ रविशुक्रयोश्चंद्रारयोश्चमध्येयोनिर्बलः सोपिपापग्रहदृष्टश्चेद्यथाक्रमंपितृमातृकारकंतां लभते अथप्राणिपित्रादिकारकस्यफलमाह ३ पितृकारकेमातृकारकेवाप्राणिनिशुभदृष्टेसतिपितृमातृकारकाश्रितरा रविशुक्रयोःप्राणीजनकः १ चान्द्रारयोर्जननी २ अप्राण्यपिपापदृष्टः ३ प्राणिनि शुभदृष्टेतच्छूलेनिधनंमातापित्रोः ४ तद्भावेशेस्पष्टबले ५ तच्छूलइत्यन्ये ६ आयु षिचान्यत् ७ अर्कज्ञयोगेतदाश्रयक्रियेलग्नमेषदशायांपितुरित्येके ८ शित्रिकोणदशायांपितुर्मातुश्चमरणंज्ञेयं द्विविधकारकस्यफलमाह ४ स्पष्टं ५ ताभ्यांप्राण्यप्राणिकारकाभ्यांभावेशेऽष्ट | मेशेपितृमातृकारकास्पष्टबलेऽधिकबलेसत्यष्टमेशाश्रितराशितस्त्रिकोणराशिदशायांनिधनंभवतीत्यन्येप्राहुः अधिव लइतिवक्तव्ये स्पष्टबलइत्युक्त्यांशाधिक्यबलमत्रयासम् ६ पित्रादीनामायुषिविचारणीये अन्यच्चतत्तत्कारकंप्रकारांत रोक्तनिर्याणशूलदशादिकंचविचार्यमित्यर्थः पितनिधनविशेषमाह ७ क्रियेलग्नातहादशराशौतदाश्रयेकबुधाश्रये goodwi>Chal-00000004420000000000000000000000000000004900 ॥३ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85