Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिंहमिथुनकन्यान्यतरराशिसत्वेऽर्कज्ञयोगेसूर्यबुधयोर्योगेसतिलग्नमेषदशायांलग्नात्पंचमराशिदशायांपितुर्निधनस्या है दित्येकवदंति लग्नेइतिपाठेतुक्रियेमेषराशौरविज्ञयोगाश्रयेलग्नेसतिमेषस्यदशायांपितुर्निधनमित्यर्थः ८ अथ बाल्यएवमातापित्रोर्मरणयोगमाह पित्रो:मातापितृकारकयोः प्राणिनोरप्राणिनोर्वारविरहितपापमात्रेणदृष्टयोः स] तोदिशाब्दातूपूर्वमेवमातापित्रोर्यथाक्रमंनिधनंभवति रविशुभदृष्टौनायंयोगइतिस्त्रीनिधनमाह ९ गुर्वाश्रितराशि व्यर्कपापभ्रात्रदृष्टयोःपित्रोःप्रारद्वादशाब्दात् ९ गुरुशूलेकलत्रस्य १० तत्तच्छूलेतेषां ११ कर्मणिपापयुतदृष्टेदुष्टंमरणं १२ शुभशुभदृष्टियु ते १२ मिश्रेमिश्रं १३ आदित्येनराजमूलात् १४ त्रिकोणदशायांपत्नीनिधनस्यात् एवमन्येषामपिनिधनमाह १० पुत्रमातुलादिकारकराशेस्त्रिकोणदशायांपुत्रमातुला | देनिधनमित्यर्थः मरणेशुभाशुभभेदंदर्शयतिसूत्रः ११ लग्नात्कारकादातृतीयेपापेनयुतेदृष्टवादुष्टंमरणंभवति १२ लग्नात्कारकादातृतीयेशुभेनयुक्तेदृष्टेवाशुभंमरणस्यात् अग्निजलपातबंधनादिप्रयोज्यंदुष्टंमरणज्वरादिरोगप्रयोज्यंशु भमुच्यते १२ शुभपापयोईयोरपिदृष्टौयोगेवाशुभाशुभात्मकंमरणमित्यर्थः मरणनिमित्तानिदर्शयति १३ तृतीयेर For Private and Personal Use Only

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85