Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 60
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टी. नी. ॥२८॥ निधनेसिद्धेकस्यामंतर्दशायांनिधनमित्यर्थः अत्रशूलेचेदित्युक्त्यारुद्रशूलनिर्याणयोगेसत्यपिबलवत्तरयोगांतरवशतो रुद्रशूलनिर्याणबाधोपिभवतीतिध्वनितम् अथफलविशेषकथनायमहेश्वरग्रहंलक्षयति ४३ स्वादात्मकारकाद्भावेशोऽ टमराशीशोमहेश्वरग्रहइत्यर्थः ४४ यदिकारकादष्टमेशःस्वोच्चेस्वग्रहेवास्यात्तदाकारकाद्वादशाष्टमेशयोर्मध्येयोब लीसएवमहेश्वरःस्यानतुस्वभावेशइत्यर्थः दावपितुल्यबलौचेत्हौमहेश्वरौभवतएवस्वोच्चेसग्रहइतिपाठेतुकारकोच राशौग्रहयुक्तसतिकारकादष्टमहादशेशयोर्मध्ययोवलीसमहेश्वरः अस्मिन्पक्षेप्रकारांतरेणायमपिमहेश्वरइत्यर्थः प्र स्वभावेशोमहेश्वरः ४४ स्वोन्चेस्वगृहेरिपुभावेशप्राणी ४५ पाताभ्यायोगेस्वस्यत योर्वारोगेततः ४६ प्रभुभाववैरीशप्राणीपितृलाभप्राण्यनुचरोविषमस्थोब्रह्मा ४७ कारांतरेणमहेश्वरमाह ४५ स्वस्यकारकस्यपाताभ्यांराहुकेत्वोरन्यतरेणयोगेतथाकारकाद्रोगेऽष्टमेतयोराहुकेत्वोर्यो गेवासतिकारकातव्यादिप्रसिद्धगणनयाततःषष्ठोग्रहोमहेश्वरोभवति दित्राणांमहेश्वराणांसंभवेयोबलोसएवमहेश्वरः स्यादिति अथब्रह्मग्रहमाह ४६ पितृलाभप्राणीतिसूत्रमध्यस्थितत्वादेहलीदीपकन्यायेनलग्नसप्तमयोर्योबलवद्राशि स्तस्मात्षष्ठाष्टमहादशराशिस्वामिनांमध्ययोबलवान्भवहिवलग्नतत्सप्तमराश्योमध्येयोबलवद्राशिस्तत्पृष्ठगश्वसन xopalORAGEANGAROOHORI-CocorreceOREOSADEMICS For Private and Personal Use Only

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85