Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 58
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit जै. सू. ॥२७॥ द्रःस्यात् तथाचदौरुद्रीभवत:प्राणीअप्राणीचेति प्राणिरुद्रस्यफलमाह ३६ बलवतिरुद्रेशुभदृष्टेसतिरुद्रशूलांतंरुद्राटी .नी. प्रथमपंचनवमदशांतमायुर्भवति अल्पमध्यदीर्घायुर्योगभेदात्प्रथमहितीयतृतीयस्त्रिकोणांतेवाऽऽयुःसमाप्तंभवतीत्य अर्थः अप्राणिरुद्रविशेषमाह ३७ तहितीयेरुद्रपिशुभयोगेसतिरुद्रशूलांतमायुर्भवति नतुशुभदृष्टयेतिभावः ३८ उ क्तयोगेअपवादमाह रविं विहायेतरपापयोगेसतिइदंफलंनभवति रवियोगेतुनास्यफलस्यभंगइति अथरुद्रयस्यगुण विशेषेणफलंदर्शयति ३९ प्राणिन्यप्राणिनिवारुद्रेमंदारेंदुदृष्टेशुभयोगाभावेएकोयोग: मंदारेन्दुदृष्टेरुद्रहयेपापयोगे प्राणिनिशुभदृष्टेरुद्रशूलांतमायुः ३७ तत्रापिशुभयोगे ३८ व्यर्कपापयो गेन ३९ मंदारेंदुदृष्टेशुभयोगाभावेपापयोगेपिवाशुभदृष्टौवापरतः ४० पिवाहितीयोयोग: मंदारेन्दुदृष्टेरुद्रदयेशुभदृष्टौवासत्यांतृतीयोयोगः प्रथमयोगेशुभयोगाभावेइत्यनेनपापयोगेहिती ययोगेवक्तव्येशुभपापरहितेरुद्रेऽयमर्थः संपन्नःयोगत्रयेसंपूर्णेसतिरुद्रशूलांतात्परतोऽग्रेआयु:समाप्तिर्भवतीत्यर्थः वाकारहयमनास्थायामित्युक्तायोगद्दयपरमितिपंथैरुक्तम् तन्नवाकारदयस्यानास्थाकल्पनायांप्रमाणाभावाद्योगत्रयपर ॥२ ॥ | मेववाकारहयेनलभ्यतइति अस्मिन्प्रकरणेशुभपापाद्धरुक्ताः अर्कारमंदफणिनःक्रमात्रायथाश्रयम् चंद्रोपिकूरए For Private and Personal Use Only

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85