Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra जै. सू. ॥२६॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्यथा चेदन्यथेति प्राग्वद्योजनांतत्रापवादंदर्शयति २७ उक्तस्थानेषुशुभग्रहयोगप्रकरणे पूर्णे दुशुक्रयोर्योगे सतिनक टी. नी. क्ष्यावृद्धिः किंत्वेकराशिवृद्धिरेवेत्यर्थः पापयोगेनयः कक्ष्या -हासउक्तस्तत्रापवाददर्शयति २८ शनावुक्तस्थानगेस तिनकक्ष्या -हास: किंत्वे कराशि-हासएवेत्यर्थः अत्रचंद्रशुक्रशनीनां प्राधान्येनयोगकर्तृत्वेनग्रहांतरेषुयोग करेष्वपिएक राशेर्वृद्धि हासोवास्यान्नतुकक्ष्यायाइत्यर्थः अथसकलायुर्योगापवादत्वेन निधनयोगंस्थिरदशामालंब्याह २९ खंड | मनतिक्रम्य यथाखंडस्थिरदशायांशशिनंदपावकाइतिवक्ष्यमाणायां दीर्घमध्याल्पायुर्भेदेन पूर्णायुषस्त्रेधाखंडकरणायः पूर्णेन्दुशुक्रयोरेकराशिवृद्धिः २८ शनौविपरीतं २९ स्थिरदशायां यथाखंड निधनं ३० तत्रर्क्षविशेषः ३१ पापमध्येपापकोणेरिपुरोगयोः पापेवा ३२ खंडः समागतस्तस्मिन्नेव खंडेनिधनं भवतीत्यर्थः एवंचवक्ष्यमाणप्रकारेणनिधनाश्रयखंडात्पूर्वखं डेनिधनलक्षणा | क्रांतराशेर्दशायामागतायामपिननिधनंस्यात् किंतु क्लेशः स्यात् ३० अथदीर्घमध्याल्पायुर्भेदेन मरण खंडे निर्णीतेन | विशेषतोमरणकालज्ञानमितः संभवतीत्यत्राह तत्रनिधनेऋक्षविशेषः राशिविशेषोस्तीत्यर्थः ३१ सराशिविशेष: कइ | त्यपेक्षायामाह पापइयमध्यगतराशिदशायां प्रथमदशाप्रदराशेस्त्रिकोणेद्दादशाष्टमयोर्वा पापयोगे सति तद्राशिदशायां For Private and Personal Use Only ॥२६॥

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85