________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
योलग्नसप्तमयोईयोरपिपापग्रहस्यमध्यवर्तित्वेकक्ष्यान्हासोभवति लग्नकंडल्यांदिहादशयोः षष्ठाष्टमयोश्चपापयोगे सतिपापमध्यवर्तित्वंभवति एवंलग्नसप्तयोकोणपापयोगेवाकोगेषुत्रिकोणेषु लग्नपंचमनवमेषुसर्वत्रपापयोगेवाक ध्यान्हासोभवति २३ स्वस्मिन्कारकेप्येवंलग्नकुंडलीवद्भवति अयमर्थः कारकराशेस्तत्सप्तमराशेश्चपापमध्यत्वे एकयोगः कारकतत्सप्तमयोस्त्रिकोणेसर्वत्रपापयोगेसतिहितीयोयोगः २४ कक्ष्या-हासायतस्मिन्कारकेपापेनीचे सतिकक्ष्यान्हासः कारकेपापेऽतुंगेनुच्चराशौअशुभसंयुक्तेचसतिकक्ष्या हासोभवतीतितृतीयोयोगः अथकक्ष्यान्हास
पितृलाभयोःपापमध्यत्वेकोणपापयोगेवाकक्ष्याहासः २३ स्वस्मिन्नप्येवं २४
तस्मिन्पापेनीचेऽतुंगेऽशुभसंयुक्तेच २५ अन्यदन्यथा २६ गुरौच २७ योगेअपवादमाह २५ अन्यथालग्नसप्तमयोःकारकसप्तमयोर्वाशुभग्रहमध्यगतत्वेलग्नकारकाभ्यांकोणेषुशुभयोगे | वाकारके शुभेऽनीचेवाकारकेशुभेतुंगेशभसंयुक्तेचवा अन्यत्कक्ष्यावद्धिरित्यर्थः तथाचसर्वत्रयोगेपापात्मकेकक्ष्यान्हा सः शुभात्मकेकक्ष्यावृद्धिः शुभपापरहितेनवृद्धि न्हासइतिबोध्यम् अथ-हासवृद्धिप्रकारान्गुरावपिदर्शयति २६ एवमित्यर्थः गुरोहिहादशषष्ठाष्टमत्रिकोणेषुपापयोगेसतिकक्ष्यान्हासः गुरौनीचेअतुंगेऽशुभसंयुक्तचकक्ष्या हासः
For Private and Personal Use Only