Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | सत्यपिदशायांमरणमुक्तम् तदुत्तरंनवांशवृद्धिः नवाब्दवृद्धिरित्यर्थः ननुराशिवृद्धौसत्यां कुत्र राशौनिधनमितिशंकायामा ह १७ तत्रापिवृद्धिपक्षेपिपदस्यलग्नारूढस्येशः स्वामी तदाश्रयीभूतराशेर्दशायां अंतेनिधनंस्यात् अथवा जन्मलग्ना रूढनवांशदशांयांनिधनंस्यात् किंवालग्नेशाष्टमेशाभ्यां त्रिकोणेलग्नपंचमनवमान्यतरराशिदशायामंतर्दशायांवानिधनं | भवतीत्यर्थः १८ अथप्रकारांतरेणदीर्घादियोगत्रयमाह लग्नात्सप्तमाच्चयावष्टमेशौतयोर्यः प्राणीवलीतस्मिन्कंटका | दिस्थेलग्नादिकेन्द्रपणफरापोक्किमस्थेत्रिधायोगोभवति लग्नादिकेन्द्रगेतस्मिन्दीर्घायुर्योगः पणफरस्थेमध्यायुः आपो तत्रापिपदेशदशांतेपद्नवांशदशायांपितृदिनेशत्रिकोणेवा १८ पितृलाभरोगे शेप्राणिनिकंटकादिस्थेस्वतश्चैवंत्रिधा १९ योगात्समेस्वस्मिन्विपरीतं २० |क्किमस्थेत्वल्पायुरित्यर्थः एवं स्वतश्व कारकादपियोगत्रयमिदंबोध्यम् तथाचकारकात्तत्सप्तमाच्चयावष्टमेशौ तयोर्योब |लीतस्मिन्कारक केंद्रादिस्थेदीर्घमध्याल्पायुर्योगाभवतीत्यर्थः अथैतयोगानामपवादमाह १९ योगाज्जन्मलग्नसप्त |मात्सप्तमेनवमे स्वस्मिन्कारके सतिविपरीत पितृलाभेत्यादिसूत्रोपदिष्टयोगानस्युः किंतु दीर्घ चेन्मध्यं मध्यं चेदल्पं अल्पं चेन्नकिंचिदित्यर्थः वैपरीत्यंतुदीर्घचे दल्पं अल्पंचेद्दीर्घमध्यं चेन्मध्यमेवेतितुसंप्रदायविदः आयुर्दायविषयेविशेषमाहु For Private and Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85