Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वात्रक्वचिदंगारकाश्रये गुरुध्वजकविज्ञाःस्युर्यथापूर्वशुभग्रहाइति अयमर्थः अत्रार्कायाउसरोत्तरंयथाश्रयंकरराशिग ताःराभवंति शुभराशिगतास्तुनपापाः किंतु शुभाण्वगुर्वादयस्तुशुभाः यथापूर्वबुधात्कविःकवे:केतुःकेतोगुरुरिति क्रमेणोत्तरोत्तरंशुभाः क्रूरग्रहाणांयथाकूराश्रयेक्रूरत्वंशुभाश्रयेशुभत्वम् तथागुर्वादीनामपिशुभाश्रयेएवशुभतानकूराश्र येशुभताएवमेववृद्वैरप्युक्तम् प्रत्येकंशुभराशिस्थउच्चस्थोवाबुधःशुभः गुरुशुक्रौचसौम्यस्थीततोन्यत्राशुभाःस्मृताइति यदिशूलेमृतिस्तहिकस्मिन्शूलेस्यादित्यत्रवृद्धैर्विशेषोनिरुतः पापमात्रस्यशूलत्वेप्रथमèमृतिर्भवेत् मिश्रेमध्यमशूल
रुद्राश्रयेपिप्रायेण ४१ क्रियेपितरिविशेषेण ४२ प्रथममध्यमोत्तमेषुवातत्तदायुषा ४३ शुभमात्रेत्यभेमृतिरिति अस्यार्थः होरुद्रौयदिपापीतहिप्रथमशूले मृतिःस्यात् ययेकोरुद्रः शुभोऽपरः पापस्तर्हिमध्य शूलेमृतिः हावपिरुद्रौयदिशुभौत_त्यशूले मृतिःस्यादितिरुद्राश्रितराशावापिकदाचिन्मरणयोगमाह ४० रुद्राश्रय राशावप्यायुःसमाप्तिर्भवतीत्यर्थः प्रायःशब्दाद्रुद्राश्रयात्पूर्वपरतोवाऽऽयु:समाप्तिर्भवतिइतिध्वनितम् अत्रविशेषमाह | ४ १ मेषेजन्मलग्नेसतिविशेषेणरुद्राश्रयेआयु:समाप्तिर्भवति योगभेदेन निधनस्थानंदर्शयति ४२ तत्तदायुषामल्पमध्य दीर्घायुर्योगवतांप्रथममध्यमोत्तमेषुप्रथमद्वितीयतृतीयरुद्रालेषुवाक्रमेणायुःसमाप्तिर्भवति रुद्रशूलराशिमहादशायां
Welcacetchedc400000000000000000000000000000000000
For Private and Personal Use Only

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85