Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagersuri Gyanmandit
मेषमिथुनादिविषमराशिगतःस्यात् सएवग्रहोब्रह्माभवतीतिलग्नस्यपृष्ठराशयः सप्तमादिद्दादशांतासप्तमस्यपृष्ठराश योलग्नादिषष्ठांतांबोध्याः प्रकारांतरेणब्रह्माणमाह ४७ शनौब्रह्मणिब्रह्मलक्षणाक्रांतेसतिपातयोराहुकेखोब्रह्मणोः सतोस्तस्माच्छनेराहोः केतोर्वाततःषष्ठो ग्रहोब्रह्माभवतीत्यर्थः नतुब्रह्मलक्षणाक्रांततयाप्रसक्तः शन्यादिब्रह्मास्यात् बहूनांब्रह्मलक्षणाक्रांतत्वेकतमोबह्मास्यादित्याशंकायामाह ४८ बहूनांग्रहाणांब्रह्मयोगेसतिस्वजातीयःकारकजा तीयोऽधिकांशकोब्रह्मास्यादित्यर्थः ४९ अत्रैव विशेषमाह राहोर्ब्रह्मणासहसंयोगेसतिविपरीतंबहूनांब्रह्मणांमध्येयो
ब्रह्मणिशनौपातयोर्वाततः ४८ बहूनायोगेस्वजातीयः ४९ राहुयोगेविपरीतं ५० ब्रह्मास्वभावेशोभावस्थः ५१
न्यूनाशकः सएवब्रह्मास्यात् शनिराहुकेतू नांततइत्युक्त्याब्रह्मत्वाभावात् ब्रह्मत्वेसतितुराहोर्ब्रह्मत्वयोगेराहुयूँनांशश्वेद्ब्रह्मास्यादित्यर्थः स्यादिति पुनःप्रकारां तरेणब्रह्माणमाह ५० कारकादष्टमेशः कारकादष्टमस्थश्चग्रहोब्रह्मास्यात् यत्तु अष्टमेशत्वेसत्यष्टमराशिगतत्वमेव ब्रह्मत्वेप्रयोजकत्वमितिमतंतन्नतथासेतिविवादप्रसत्यभावेनैतत्सूत्रमनन्वितंस्यात् न तत्पूर्वान्वितंव्यवहितवाद्यं थास्वारस्यप्रसक्तेः बहूनामितिसूत्रेणैवशंकायाःउपक्षीणत्वाच्चेति अष्टमेशाष्टमस्थयोरेकत्वेनिर्विवादं ब्रह्मत्वंतयोर्भेदे
For Private and Personal Use Only

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85