Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 52
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै. स. ॥२४॥ तथापापंदृष्टिपापयोगरहितशुभदृष्टिशुभयोगसहितेगुरौचकक्ष्याद्धिरित्यर्थः तथाचानायुषोल्पायुर्वृद्धिः अल्पायुषो कोनी मध्यायुर्वद्धिः मध्यायुषोदीर्घायुर्वद्धिः दीर्घायुषःषण्णवत्यूर्द्धमायुर्भवतीत्यर्थः आयुषिप्रमाणसिद्धेपूर्णेमरणमतांतरापि मरणंभवतीत्याकांक्षायामाह १४ हारंबाह्यंचेति समाहारइंदः दशाश्रयोहारंततस्तावतिथंबायमित्यग्रेवक्ष्यति त स्मिन्पाकभोगापरपर्यायेदारबालेमलिने स्वयंपापेपापयुक्तपापदृष्टेचसतिहारबाह्ययोर्नवांशेनवांशदशायांनिधनंभव ति अवनवांशपदेनप्रतिराशिनवांशमितानवाब्दाग्राह्याः विषमेतदादिर्नवांशइत्यादिनावक्ष्यमाणानवांशदशेति पितृलाभगेगुरौकेवलशुभदृग्योगिनिचकक्ष्याद्धिः १४ मलिनेद्वारबा नवांशेनिधनं द्वारद्वारेशयोश्चमालिन्ये १५ शुभदृग्योगान्न १६ रोगेशेतुंगेनवांशवृद्धिः १७ जन्मकालेआयदशाश्रयराशेर्यावत्संरव्याकौद्धरराशिस्तस्मात्तावत्संरव्याकोराशिर्वाह्यमुच्यते हारबाहयोईयोरपिम लिनत्वएवनिधनंनत्वन्यतरस्य एवंहारराशेदारेशस्यचमालिन्येसतिहारतदीशाश्रयराशिनवांशदशायांनिधनंभवती त्यर्थः १५ निधनयोगापवादमाह हारबामहारेशानांशुभदृष्टिशुभयोगसत्वेहारबाह्यदारेशाश्रयनवांशदशायांनि । ॥२४॥ धनंनेत्यर्थः १६ अथशुभदृग्योगाभावपिनवांशकालनिधनापवादमाह जन्मलग्नादष्टमेशेउच्चंगतेसत्युक्तनिधनयोगे For Private and Personal Use Only

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85