Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥२३॥
जै. सू. रायुः प्रदत्वेऽपरस्यभिन्नायुः प्रदत्वेनिर्णयमाह प्रकारयेनयादृशमायुरायाति तदेव ग्राह्यंनत्वेकेनागतमिति अथत्रयाणां टी. नी. पक्षाणां वैरूप्येग्राह्मपक्षमाह ७ त्रयाणामपिपक्षाणांविसंवादे वैरूप्ये सति जन्मलग्नहोरालग्नाभ्यामागतमायुग्रमित्य र्थः सर्वत्रैव विसंवादेलग्नहोराभ्यामेवायुः प्राप्तावपवादमाह ८ लग्नेसप्तमेवा चंद्रेस्थिते सति चंद्र लग्नाभ्यामागतमायुर्या ह्यमित्यर्थः अल्पायुष्यादिकंवृद्धैरुक्तम् द्वात्रिंशात्पूर्वमल्पायुर्मध्यमायुस्ततोभवेत् चतुःषष्ट्याः पुरस्तात्तुततोदीर्घमुदा हृतमिति दात्रिंशचतुष्षष्ठिषण्णवतिरूपेष्वागतेष्वायुर्दायेषुस्पष्टीकरणंवृद्धैरुक्तम् पूर्णमादौहानिरंतेऽनुयातो मध्यतो विसंवादे पितृकालतः ८ पितृलाभगेचंद्रेचंद्र मंदाभ्यां ९
Acharya Shri Kailassagarsuri Gyanmandir
|भवेत् राशिद्वयस्ययोगार्द्धवर्षाणां स्पष्टमुच्यते एवंहिकानांसंचित्य त्रयाणां सूत्रवर्त्मनेति अयमर्थः प्रथमयोरित्यादिसूत्र जालेनायुर्यन्निर्णीतं तत्रदीर्घायुषिसमागते मध्यमायुरवधिपर्यंतंनिर्विशंकंसिद्धमेव तदुपरितनेदीर्घायुः खंडेद्वात्रिंशदब्द रूपेकियद्ग्राह्यमिति संशयनिराकरणायायं श्लोकः पितृदिनेशोद्दावपियद्राशौभवतस्तद्राशेरारंभेतौ चेत्तर्हितत्रोचितः खं ड: पूर्णएव तद्राश्यंतेयदितौ भवतस्तर्हितत्खंडस्यविनाशएव मध्येत्वनुपातेनखंडैकदेशोयासः अनुपातस्त्वित्थंत्रिंशदंशै श्वेतद्वात्रिंशद्वर्षाणितह्मेकेनांशेन किमिति से प्राप्तं तत्रलग्नेशाष्टमेशयोः पृथक्स्पष्टंविधायराशीन्दूरीकृत्यांशादेरेक
For Private and Personal Use Only
॥२३॥

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85