Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै. स.रकात्पापादित्यर्थः अथवाऽत्राष्टमेपापग्रहसतिनायंयोगः ४५शनिराहूयदियोगघटकौशनिराहुदृष्टियोगषड्गैः परजा टी. नी. तत्वप्रसिद्धिर्भवति ४६ अन्येभ्यःपापग्रहेभ्योयोगेसतिपरजातत्वगोपनंभवति ४७पापग्रहेषुयोगघटकेषुसत्सुकारका ॥२२॥ शेशुभषड्वर्गसंबंधेसतितुपरजातत्वापवादएवभवेन्नतुपरजातत्वमित्यर्थः ४८ कारकांशेहिग्रहयोगेसतिकुलमुख्योभवति ४९ इतिश्रीनीलकंठज्योतिर्विदिरचितायांजैमिनिसूत्रव्याख्यायांसुबोधिन्यांप्रथमाध्यायस्यचतुर्थःपादःसमाप्तः॥४॥ अथायुर्दायोपायंदर्शयति लग्नेशाष्टमेशाभ्यामायुर्विचार्यमित्यर्थः लग्नेशाष्टमेशस्थितिवशतोदीर्घायुर्योगमाह १ शनिराहुभ्यांप्रसिद्धिः ४६ गोपनमन्येश्यः ४७ शुभवर्गेपवादमात्रं ४८ द्विग्रहे कुलमुख्यः ४९॥ ७॥ आयुःपितृदिनेशाभ्यां १ प्रथमयोरुत्तरयोर्वादीर्घ २ प्रथमयोश्चरयोरुत्तरयोः स्थिरदिस्वभावयोर्वायदिलग्नेशाष्टमेशौभवतस्तहिदीर्घमायुर्भवति अयमर्थः यत्रकापिचर राश्योलग्नेशाष्टमेशयोः स्थित्यादीर्घायुर्योग: स्थिरदिस्वभावयोः लग्नेशाष्टमेशयोः स्थित्यावास्थिरेलग्नेशेसतिरे ऽष्टमेशः इंहेलग्नेशेसतिस्थिरष्टमेशइति पर्यायेणभवतस्तदापिदीर्घायुयोगस्यादिति अत्रैकस्मिन्नवचरादौतदुभयस त्वेएकस्यैवतदुभयस्वामित्वेवानयोगहानिः २ अथमध्यायुर्योगंदर्शयति प्रथमहितीययोश्वरस्थिरयोश्चरेलग्नेशः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85