Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भयस्योभवति ३८ उपपदसप्तमेशाद्वितीयपराशौराहोसतिस्थूलदंष्ट्रावानस्यात् तदुक्तंप्राच्यैः सप्तमेशाताहितीयस्थेरा होमकःखलेस्थिते अदंतोधिकदंतोवादंष्ट्रायुक्तोथवाभवेत् पवनव्याधिमान्केतोयहास्यादस्फुटोक्तिमान् तत्रनानाग्रहै। योगेमिश्रफलमुदाहृतमिति ३९ उपपदसप्तमेशाहितीयेकेतौसतिस्तब्धवागस्फुटोक्तिमान्स्यात् ४० उपपदसप्त मेशाहितीयेशनौसतिकुरूपोभवति ४१ आत्मकारकाश्रितनवांशस्वभावाज्जातकांतरप्रसिद्धाज्जातकवतोवर्णाग्रा है।
लाभेशाद्भाग्योराहौदंष्ट्रावान् ३९ केतौस्तब्धवाक् ४० मंदेकुरूपः ४१ स्वांशवशागौरनीलपीतादिवर्णाः ४२ अमात्यानुचराद्देवताभ
क्तिः ४३ स्वांशेकेवलपापसंबंधेपरजातः ४४ नात्रपापात् ४५ याः एवंचतत्तत्कारकांशतस्तेषांतेषांवर्णाज्ञेयाइत्यपिबोध्यम् ४२ अमात्यग्रहान्यूनोयोग्रहस्तस्माद्देवताभक्तिर्विचा कारणीया अत्मात्यानुचरोदेवताकारकस्तस्यपापत्वेकूरदेवतायां शुभत्वेसौम्यदेवतायां उच्चगत्वेस्वसंगतत्वेचभक्तिदृढ तानीचगत्वेभक्त्यस्थैर्यमित्यादिकंज्ञेयम् ४३ कारकांशेशुभग्रहरहितंकवलपापसंबंधेजारजातोभवतिसंबंधस्तुदृष्टियो गषड्वर्ग:ज्ञेयः ४४ अत्रकारकश्वेत्पापोभवतितदात्विदंफलंनस्यात् कारकातिरिक्तादेवपापसंबंधादिफलंवाच्यं नका |
For Private and Personal Use Only

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85