Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandit जै. सू. देशान्या टी.नी. देशाभ्यांभ्रातृस्थाभ्यामेकादशतृतीयस्थाभ्यांशनिराहुभ्यांधातृनाशः एकादशेज्येष्ठस्यतृतीयेकनिष्ठस्यनाशः कर्मादि भिर्धातुळयादिज्येष्ठस्येतिसूत्रदर्शनात् ननुउपपदोपपदेशाभ्यामितिकुतःसमागतमितिचेच्छृणुगृहक्रमादितिसूत्रा ॥२१॥त्कुक्षितदीशपदात् नचसमासपतितपदानामेकांशानुवृत्तेरसंभवादितिवाच्यम् अन्यपदेभ्योभ्रातृविचारायोग्यत्वादे कांशानुवृत्तरितिभावः ३२ एकादशतृतीयान्यतरस्थेनशुक्रेणयथाक्रमव्यवहितपूर्वापरमातृगर्भनाश:स्यात् ३३ लग्ने शुक्रेणव्यवहितगर्भनाशः ३३ पितृभावेशुक्रदृष्टेपि ३४ कुजगुरु चंद्रबुधैर्बहुभ्रातरः ३५ शन्याराभ्यांदृष्टयथास्वंभ्रातृनाशः ३६ शनिनास्वमात्रशेषश्च ३७ केतौभगिनीबाहुल्यं ३८ लग्नादष्टमेवाशुक्रदृष्टेसत्यपिव्यवहितगर्भनाशइत्यर्थः ३४ उपपदोपपदेशाभ्यांतृतीयैकादशस्थैःकुजादिभिर्धात बाहुल्यंस्यात् ३५ उपपदोपपदेशाभ्यांतृतीयैकादशयोःशन्यारदृष्टौसत्यांयथास्वंभ्रातृस्थानमनतिक्रम्यतृतीयेदृष्टी कनिष्ठस्यैकादशेदृष्टीज्येष्ठस्योभयत्रदृष्टावुभयोश्चनाशास्यात् ३६ उपपदोपपदेशाभ्यांतृतीयैकादशयोः शनिदृष्टी सत्यांकेवलंस्वमात्रशेष:स्यादन्येनश्यंतीत्यर्थः ३० उपपदोपपदेशाभ्यांतृतीयैकादशयोः केतीसतिभगिन्योयथास्वं ॥२१॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85