Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
सररस
जै. स.
॥२५॥
वृद्धाः एकोष्टमेशःस्वोच्चस्थःपर्यायादप्रयच्छति नीचस्थोनाशयेत्पर्याया मायषिनिश्चिते नीचरंधेशसंयुक्ताःपर्याया। पृथक्पृथक् ग्रहाविनाशयंत्येवंनिर्णीतेपरमायुषि उच्चरंधेशसंयुक्तग्रहै प्रत्येकमुन्नयेत् एकैकमर्द्धपर्यायपरमायुषिनिश्चि | ते अयमर्थः आयुःपितृदिनेशाभ्यामित्यनेनाष्टमेशउच्चस्थश्चेत्स्वपर्यायाईस्वदशाईमधिकंददाति नाथांताइतिरीत्या यावदायुरायाति तस्मिन्पुनरपितदर्धमधिकंयोजनीयमितियावत् अष्टमेशोनीचराशिगश्वेदायुष्यर्द्धनाशयेत् एवमेव नीचाष्टमेशयुक्ताग्रहाअपिस्वदीयमानायुष्यर्द्धमर्द्धनाशयेयुः एवमुच्चाष्टमेशसंयुक्ताग्रहाः स्वदीयमानायुषिस्वदशा |
राशितःप्राणः २१ रोगेशयोःस्वतऐक्येयोगेवामध्यं २२ ईमधिकंदद्युः एवमेवलग्नेशादयोपिग्रहा: उच्चनीचगुणतोद्धि हासौकुर्युरितिसंप्रदायः अस्मिन्प्रकरणेकिंबलंग्रामं मित्याशंकायामाह २० अत्रराशितोबलंग्रालंकारकयोगःप्रथमोभानामित्यादिकंवक्ष्यमाणबलंयासम् अत्रांशाधिक्य बलंनग्राह्यमित्यर्थः अथप्रकारांतरेणमध्यायुयोगमाह २३ लग्नात्सप्तमाञ्चरोगेशयोरष्टमेशयोःस्वतःकारकेणैक्ये सतियोगेवासतिपितृलाभेत्यादिसूत्रेणप्राप्तदीर्घायुषामपिमध्यायुरेवभवतीत्यर्थः जातकशास्त्रांतरे लग्नस्यास्मिन्यंथे । कारकस्यप्राधान्यादष्टमेशयोगेनायुषोन्हासएवेतिविभावनीयम् २२ अथदीर्घादियोगेषुकक्ष्या-हासमाह पितृलाभ
८८८८८८८८८८00000000000000000000000000000
॥२५॥
For Private and Personal Use Only

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85