Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kcbatirth.org ॥२०॥ केस ज्वरवतीस्यात् १५ उपपदहितीयेबुधकेतुभ्यायोगेस्थूलास्त्रीस्यात् १६ बुधगृहेभौमगृहेवोपपदहितीयगतेसतिशनि दी. नी. भौमाभ्यायोगेनासिकारोगवतीस्यात् १७ बुधकुजान्यतरक्षेत्रेउपपदहितीयगेसतितत्रगुरुशनियोगेकर्णरोगवतीनरह कानाडिकानिःसरणरोगवतीचस्यात् १८ १९ बुधकुजान्यतरक्षेत्रगेउपपदहितीयेगुरुराहुभ्यायोगेदंतरोगवती स्यात् २० कन्यातुलान्यतरगेउपपदहितीयेशनिराहुभ्पांयोगेपंग्वीवातरोगवतीवास्यात् २१ यद्युपपदहितीयेशुभ बुधकेतुभ्यांस्थौल्यं १६ बुधक्षेत्रेमंदाराभ्यांनासिकारोगः १७ कुजक्षेत्रेच १८ गुरुशनिभ्यांकर्णरोगःनरहकाच १९ गुरुराहुभ्यांदंतरोगः २० शनिराहुभ्यां कन्यातुलयोःपंगुर्वातरोगोवा २१ शुभदृग्योगान्न २२ सप्तमांशग्रहेभ्यश्चैवं २३ बुधशनीशुक्रचानपत्यः २४ पुत्रेषुरविराहुगुरुभिर्बहुपुत्रः २५ योगोदृष्टिस्यिात्तर्हिनिरुक्तादोषानस्यः २२ उपपदाय:सप्तमोभावस्तद्धावस्थनवांशश्चताभ्यांतयोःस्वामिनौग्रहो ताभ्यांचद्वितीये एवंपूर्वोक्तानिफलानिसमुन्नेयानि तदुक्तंवडैः सप्तमेशाहितीयस्थेप्येवंफलमुदाहृतमिति २३ उप ॥२०॥ पदात्सप्तमांशयहरुबधशनिशुक्रयोगेसत्यपत्यहीनोभवति २४ उपपदात्सप्तमांशयहेभ्यः पंचमस्थानेषुरव्यादिषुस । 100000000001480000000000000000000000000000000000000 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85