________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kcbatirth.org
॥२०॥
केस ज्वरवतीस्यात् १५ उपपदहितीयेबुधकेतुभ्यायोगेस्थूलास्त्रीस्यात् १६ बुधगृहेभौमगृहेवोपपदहितीयगतेसतिशनि दी. नी.
भौमाभ्यायोगेनासिकारोगवतीस्यात् १७ बुधकुजान्यतरक्षेत्रेउपपदहितीयगेसतितत्रगुरुशनियोगेकर्णरोगवतीनरह कानाडिकानिःसरणरोगवतीचस्यात् १८ १९ बुधकुजान्यतरक्षेत्रगेउपपदहितीयेगुरुराहुभ्यायोगेदंतरोगवती स्यात् २० कन्यातुलान्यतरगेउपपदहितीयेशनिराहुभ्पांयोगेपंग्वीवातरोगवतीवास्यात् २१ यद्युपपदहितीयेशुभ
बुधकेतुभ्यांस्थौल्यं १६ बुधक्षेत्रेमंदाराभ्यांनासिकारोगः १७ कुजक्षेत्रेच १८ गुरुशनिभ्यांकर्णरोगःनरहकाच १९ गुरुराहुभ्यांदंतरोगः २० शनिराहुभ्यां कन्यातुलयोःपंगुर्वातरोगोवा २१ शुभदृग्योगान्न २२ सप्तमांशग्रहेभ्यश्चैवं २३
बुधशनीशुक्रचानपत्यः २४ पुत्रेषुरविराहुगुरुभिर्बहुपुत्रः २५ योगोदृष्टिस्यिात्तर्हिनिरुक्तादोषानस्यः २२ उपपदाय:सप्तमोभावस्तद्धावस्थनवांशश्चताभ्यांतयोःस्वामिनौग्रहो ताभ्यांचद्वितीये एवंपूर्वोक्तानिफलानिसमुन्नेयानि तदुक्तंवडैः सप्तमेशाहितीयस्थेप्येवंफलमुदाहृतमिति २३ उप ॥२०॥ पदात्सप्तमांशयहरुबधशनिशुक्रयोगेसत्यपत्यहीनोभवति २४ उपपदात्सप्तमांशयहेभ्यः पंचमस्थानेषुरव्यादिषुस ।
100000000001480000000000000000000000000000000000000
For Private and Personal Use Only