Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निरःस्यात् तच्छब्देनपूर्वपरामर्शः तद्वेतीतस्योपपदहितीयस्यहेतुः स्वामीतस्मिन्स्वःस्वराशीसतिचोत्तरायुषिनि रःस्यात् राशेकारणीभूतोगहएवतस्मात्स्वामिनः स्वगृहयोगोऽपेक्षित: ननुस्वास्यादिभिस्तच्छब्देनदारकारकग्रह णात्त्वयेदंकथमुक्तमितिचेच्छृणु आदीदारकारकग्रहणाभावातच्छब्देनदारकारकग्रहणानौचित्यात् पूर्वदारनाशपदेन दारकारकबोधाभावाञ्चननुरविचंद्रयोरेकगृहत्वात्स्वःतवेत्तावित्यंशस्यसंभवोनेतिचेन्मास्त्वस्माकंकाक्षतिरिति ८ त तत्रस्वामियुक्तस्वरूवातदेतावुत्तरायुषिनिर्दारः ८उच्चेतस्मिन्नुत्तमकुलाहारलाभः ९ नी चेविपर्ययः १० शुभसंबंधात्सुंदरी ११ राहुशनिश्यामपवादात्यागोनाशोवा १२शुक्र केतुभ्यारक्तप्रदरः १३ अस्थिस्त्रावोबुधकेतुभ्यां १४ शनिरविराहुभिरस्थिज्वरः १५ स्मिन्नुपपदहितीयस्वामिनिउच्चराशौस्थितेसत्युत्तमकुलादारलाभःस्यात् ९ तस्मिन्नुपपदहितीयस्वामिनिनीचराशि स्थितेसतिअनुत्तमकलादारलाभःस्यात् १० उपपदहितीयशुभवर्गदृष्टियोगेसतिस्त्रीसुंदरीभवति ११ उपपदहितीये राहुशनिभ्यायोगेसतिलोकापवादात्स्त्रियस्त्यागोनाशोवास्यात् १२ उपपदहितीयेशुक्रकेतुयोगेसतिरक्तप्रदररोगवती स्त्रीस्यात् १३ उपपदहितीयेबुधकेतुभ्यायोगेअस्थिस्रावरोगवतीस्त्रीस्यात् १४ उपपदहितीयेशन्यादित्रिकयोगेऽस्थि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85